Skip to content

Brihaspati Kavacham in English – br̥haspati kavacam

brihaspati kavacham bhaktinidhiPin

Lord Brihaspati or Jupiter is the biggest planet in the solar system by size and also influence. He is the preceptor of the gods. The influence of Brihaspati in the horoscopes of all people is profound. Chanting a Lord Brihaspati mantras can help attain the desires of the person and attain happiness and success in every front of life. Get Brihaspati kavacham in English and chant it to alleviate all fears, get clarity of thought, avoid delays, and instill confidence.

Brihaspati Kavacham in English 

asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ | śrīṁ śaktiḥ | klīṁ kīlakaṁ | mama br̥haspatiprasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ ||

gāṁ aṅguṣṭhābhyāṁ namaḥ |
gīṁ tarjanībhyāṁ namaḥ |
gūṁ madhyamābhyāṁ namaḥ |
gaiṁ anāmikābhyāṁ namaḥ |
gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṁganyāsaḥ ||

gāṁ hr̥dayāya namaḥ |
gīṁ śirasē svāhā |
gūṁ śikhāyai vaṣaṭ |
gaiṁ kavacāya hum |
gauṁ nētratrayāya vauṣaṭ |
gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbaṁdhaḥ ||

dhyānam

taptakāñcanavarṇābhaṁ caturbhujasamanvitam
daṇḍākṣasūtramālāṁ ca kamaṇḍaluvarānvitam |
pītāṁbaradharaṁ dēvaṁ pītagandhānulēpanam
puṣparāgamayaṁ bhūṣṇuṁ vicitramakuṭōjjvalam ||

svarṇāśvarathamārūḍhaṁ pītadhvajasuśōbhitam |
mēruṁ pradakṣiṇaṁ kr̥tvā gurudēvaṁ samarcayēt ||

abhīṣṭavaradaṁ dēvaṁ sarvajñaṁ surapūjitam |
sarvakāryārthasiddhyarthaṁ praṇamāmi guruṁ sadā ||

kavacam

br̥haspatiḥ śiraḥ pātu lalāṭaṁ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mē:’bhīṣṭadāyakaḥ || 1 ||

nāsāṁ pātu surācāryō jihvāṁ mē vēdapāragaḥ |
mukhaṁ mē pātu sarvajñō bhujau pātu śubhapradaḥ || 2 ||

karau vajradharaḥ pātu vakṣau mē pātu gīṣpatiḥ |
stanau mē pātu vāgīśaḥ kukṣiṁ mē śubhalakṣaṇaḥ || 3 ||

nābhiṁ pātu sunītijñaḥ kaṭiṁ mē pātu sarvadaḥ |
ūrū mē pātu puṇyātmā jaṅghē mē jñānadaḥ prabhuḥ || 4 ||

pādau mē pātu viśvātmā sarvāṅgaṁ sarvadā guruḥ |
ya idaṁ kavacaṁ divyaṁ trisandhyāsu paṭhēnnaraḥ || 5 ||

sarvānkāmānavāpnōti sarvatra vijayī bhavēt |
sarvatra pūjyō bhavati vākpatiśca prasādataḥ || 6 ||

iti brahmavaivartapurāṇē uttarakhaṁḍē br̥haspati kavacam |

Leave a Reply

Your email address will not be published. Required fields are marked *