छोड़कर सामग्री पर जाएँ

Bilvashtakam in Hindi – बिल्वाष्टकम्

Bilvashtakam lyrics - Eka bilvam shivarpanam - tridalam trigunakaramPin

Bilvashtakam is an 8 verse devotional hymn that is chanted for worshipping Lord Shiva with Bilva Patra (bili or bhel leaves). All the verses of Bilvastakam end with “eka bilvam shivarpanam”. Get Bilvashtakam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

बिल्वपत्रक में 8 भजन होते हैं जिनका उच्चारण बिल्व पत्र (बिली या भेल के पत्ते) के साथ भगवान शिव की पूजा करते समय किया जाता है।

Bilvashtakam in Hindi – बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैश्शुभैः ।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥

सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥

दन्तिकोटिसहस्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ ५ ॥

पार्वत्यास्स्वेदतोत्पन्नं महादेवस्य च प्रियं ।
बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ ६ ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतश्शिवरूपाय एकबिल्वं शिवार्पणम् ॥ ८ ॥

बिल्वाष्टक मिदं पुण्यं यः पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥

इति श्री बिल्वाष्टकम् पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *