छोड़कर सामग्री पर जाएँ

Bhoothanatha Dasakam in Hindi – श्री भूतनाथ दशकम्

Bhoothanatha Dasakam Lyrics PdfPin

Bhoothanatha Dasakam literally means “10 verse prayer to the lord of the Bhoothas”. Lord Ayyappa is the lord of the Bhoothas of Lord Shiva and hence he is worshipped as Bhoothanatha. In this prayer, he is worshipped as Bhoothanatha, who is with his wives, Poorna and Pushkala. Get Bhoothanatha Dasakam in Hindi Pdf Lyrics here and chant it for the grace of Bhoothanatha or Lord Ayyappa.

Bhoothanatha Dasakam in Hindi – श्री भूतनाथ दशकम् 

पाण्ड्यभूपतीन्द्रपूर्वपुण्यमोहनाकृते
पण्डितार्चिताङ्घ्रिपुण्डरीक पावनाकृते ।
पूर्णचन्द्रतुण्डवेत्रदण्डवीर्यवारिधे
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ १ ॥

आदिशङ्कराच्युतप्रियात्मसम्भव प्रभो
आदिभूतनाथ साधुभक्तचिन्तितप्रद ।
भूतिभूष वेदघोषपारितोष शाश्वत
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ २ ॥

पञ्चबाणकोटिकोमलाकृते कृपानिधे
पञ्चगव्यपायसान्नपानकादिमोदक ।
पञ्चभूतसञ्चय प्रपञ्चभूतपालक
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ३ ॥

चन्द्रसूर्यवीतिहोत्रनेत्र नेत्रमोहन
सान्द्रसुन्दरस्मितार्द्र केसरीन्द्रवाहन ।
इन्द्रवन्दनीयपाद साधुवृन्दजीवन
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ४ ॥

वीरबाहुवर्णनीयवीर्यशौर्यवारिधे
वारिजासनादिदेववन्द्य सुन्दराकृते ।
वारणेन्द्रवाजिसिंहवाह भक्तशेवधे
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ५ ॥

अत्युदारभक्तचित्तरङ्गनर्तनप्रभो
नित्यशुद्धनिर्मलाद्वितीय धर्मपालक ।
सत्यरूप मुक्तिरूप सर्वदेवतात्मक
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ६ ॥

सामगानलोल शान्तशील धर्मपालक
सोमसुन्दरास्य साधुपूजनीयपादुक ।
सामदानभेददण्डशास्त्रनीतिबोधक
पूर्णपुष्कलसमेत भूतनाथ पाहि माम् ॥ ७ ॥

सुप्रसन्नदेवदेव सद्गतिप्रदायक
चित्प्रकाश धर्मपाल सर्वभूतनायक ।
सुप्रसिद्ध पञ्चशैलसन्निकेतनर्तक
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ८ ॥

शूलचापबाणखड्गवज्रशक्तिशोभित
बालसूर्यकोटिभासुराङ्ग भूतसेवित ।
कालचक्र सम्प्रवृत्ति कल्पना समन्वित
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ ९ ॥

अद्भुतात्मबोधसत्सनातनोपदेशक
बुद्बुदोपमप्रपञ्चविभ्रमप्रकाशक ।
सप्रथप्रगल्भचित्प्रकाश दिव्यदेशिक
पूर्णपुष्कलासमेत भूतनाथ पाहि माम् ॥ १० ॥

इति श्री भूतनाथ दशकम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *