Vishwanatha Ashtakam is a popular eight verse prayer to Lord Vishwanatha of Varanasi. It was composed by Sage Vyasa. Each of the verses end with “Varanasi pura pathim bhaja vishwanatham”. Get Sri Vishwanatha Ashtakam in English Lyrics Pdf here and chant it for the grace of Lord Vishwanatha or Shiva.
Vishwanatha Ashtakam in English – śrī viśvanāthāṣṭakam
gaṅgātaraṅgaramaṇīyajaṭākalāpaṁ
gaurīnirantaravibhūṣitavāmabhāgam |
nārāyaṇapriyamanaṅgamadāpahāraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 1 ||
vācāmagōcaramanēkaguṇasvarūpaṁ
vāgīśaviṣṇusurasēvitapādapīṭham |
vāmēna vigrahavarēṇa kalatravantaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 2 ||
bhūtādhipaṁ bhujagabhūṣaṇabhūṣitāṅgaṁ
vyāghrājināmbaradharaṁ jaṭilaṁ trinētram |
pāśāṅkuśābhayavarapradaśūlapāṇiṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 3 ||
śītāṁśuśōbhitakirīṭavirājamānaṁ
bhālēkṣaṇānalaviśōṣitapañcabāṇam |
nāgādhipāracitabhāsurakarṇapūraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 4 ||
pañcānanaṁ duritamattamataṅgajānāṁ
nāgāntakaṁ danujapuṅgavapannagānām |
dāvānalaṁ maraṇaśōkajarāṭavīnāṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 5 ||
VR 18 Pcs - 3 Different Size Plastic Food Snack Ba...
₹89.00 (as of June 26, 2022 16:34 GMT +05:30 - More infoProduct prices and availability are accurate as of the date/time indicated and are subject to change. Any price and availability information displayed on [relevant Amazon Site(s), as applicable] at the time of purchase will apply to the purchase of this product.)tējōmayaṁ saguṇanirguṇamadvitīyaṁ
ānandakandamaparājitamapramēyam |
nāgātmakaṁ sakalaniṣkalamātmarūpaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 6 ||
āśāṁ vihāya parihr̥tya parasya nindāṁ
pāpē ratiṁ ca sunivārya manaḥ samādhau |
ādāya hr̥tkamalamadhyagataṁ parēśaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 7 ||
rāgādidōṣarahitaṁ svajanānurāgaṁ
vairāgyaśāntinilayaṁ girijāsahāyam |
mādhuryadhairyasubhagaṁ garalābhirāmaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 8 ||
vārāṇasīpurapatēḥ stavanaṁ śivasya
vyākhyātamaṣṭakamidaṁ paṭhatē manuṣyaḥ |
vidyāṁ śriyaṁ vipulasaukhyamanantakīrtiṁ
samprāpya dēhavilayē labhatē ca mōkṣam || 9 ||