Skip to content

Ardhanareeswara Ashtakam in English

Ardhanareeswara Ashtakam or Ardhanarishvara AshtakamPin

Ardhanareeswara Ashtakam is an eight stanza devotional hymn worshipping Ardhanareeswara, who is the combined form of Shiva and Shakti. It was composed by Shri Upamanyu. Ardhanarishvara is depicted as Half-male and Half-female. The right-half is Shiva and left-half is Parvathi or Shakti. This form depicts how Shiva (male energy) and Shakti (female energy) are inseparable in the universe. Get Sri Ardhanareeswara Ashtakam in English lyrics Pdf here and chant it with devotion to get the grace of Lord Shiva and Parvathi.

Ardhanareeswara Ashtakam in English 

ambhōdharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhilēśvarāya
namaḥ śivāyai ca namaḥ śivāya || 1 ||

pradīptaratnōjjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya |
śivapriyāyai ca śivapriyāya
namaḥ śivāyai ca namaḥ śivāya || 2 ||

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya |
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya || 3 ||

kastūrikākuṅkumalēpanāyai
śmaśānabhasmāṅgavilēpanāya |
kr̥tasmarāyai vikr̥tasmarāya
namaḥ śivāyai ca namaḥ śivāya || 4 ||

pādāravindārpitahaṁsakāyai
pādābjarājatphaṇinūpurāya |
kalāmayāyai vikalāmayāya
namaḥ śivāyai ca namaḥ śivāya || 5 ||

prapañcasr̥ṣṭyunmukhalāsyakāyai
samastasaṁhārakatāṇḍavāya |
samēkṣaṇāyai viṣamēkṣaṇāya
namaḥ śivāyai ca namaḥ śivāya || 6 ||

praphullanīlōtpalalōcanāyai
vikāsapaṅkēruhalōcanāya |
jagajjananyai jagadēkapitrē
namaḥ śivāyai ca namaḥ śivāya || 7 ||

antarbahiścōrdhvamadhaśca madhyē
puraśca paścācca vidikṣu dikṣu |
sarvaṁ gatāyai sakalaṁ gatāya
namaḥ śivāyai ca namaḥ śivāya || 8 ||

upamanyukr̥taṁ stōtramardhanārīśvarāhvayam |
yaḥ paṭhēcchr̥ṇuyādvāpi śivalōkē mahīyatē || 9 ||

iti śrīupamanyuviracitaṁ ardhanārīśvarāṣṭakam ||

Leave a Reply

Your email address will not be published. Required fields are marked *