Skip to content

Tulasi Stotram in English

tulasi stotram or tulsi stotraPin

Tulasi Stotram is a hymn for worshipping the Tulsi plant, which is considered a manifestation of Goddess Lakshmi. It is composed by Sri Pundarika. Get Sri Tulasi Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Lakshmi.

Tulasi Stotram in English 

jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē |
yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ ||

namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyikē ||

tulasī pātu māṁ nityaṁ sarvāpadbhyō:’pi sarvadā |
kīrtitā vāpi smr̥tā vāpi pavitrayati mānavam ||

namāmi śirasā dēvīṁ tulasīṁ vilasattanuṁ |
yāṁ dr̥ṣṭvā pāpinō martyāḥ mucyantē sarvakilbiṣāt ||

tulasyā rakṣitaṁ sarvaṁ jagadētaccarācaraṁ |
yā vinarhanti pāpāni dr̥ṣṭvā vā pāpibhirnaraiḥ ||

namastulasyatitarāṁ yasyai baddhāñjaliṁ kalau |
kalayanti sukhaṁ sarvaṁ striyō vaiśyāstathā:’parē ||

tulasyā nāparaṁ kiñciddaivataṁ jagatītalē |
yathā pavitritō lōkō viṣṇusaṅgēna vaiṣṇavaḥ ||

tulasyāḥ pallavaṁ viṣṇōḥ śirasyārōpitaṁ kalau |
ārōpayati sarvāṇi śrēyāṁsi varamastakē ||

tulasyāṁ sakalā dēvā vasanti satataṁ yataḥ |
atastāmarcayēllōkē sarvān dēvān samarcayan ||

namastulasi sarvajñē puruṣōttamavallabhē |
pāhi māṁ sarva pāpēbhyaḥ sarvasampatpradāyikē ||

iti stōtraṁ purā gītaṁ puṇḍarīkēṇa dhīmatā |
viṣṇumarcayatā nityaṁ śōbhanaistulasīdalaiḥ ||

tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī |
dharmyā dharmānanā dēvī dēvadēvamanaḥpriyā ||

lakṣmīpriyasakhī dēvī dyaurbhūmiracalā calā |
ṣōḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ||

labhatē sutarāṁ bhaktimantē viṣṇupadaṁ labhēt |
tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ||

tulasi śrīsakhi śubhē pāpahāriṇi puṇyadē |
namastē nāradanutē nārāyaṇamanaḥpriyē ||

iti śrī puṇḍarīka kr̥taṁ tulasī stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *