Skip to content

Kubjika Varnana Stotram in English

kubjika varnana stotramPin

Kubjika Varnana Stotram is a hymn that describes the various aspects of Goddess Kujika or Vakrika, who is form of Adishakti. Kubjikā means “curve” in Sanskrit. Once lord Navatman (Shiva) embraced his consort Vakrika and before the copulation, she suddenly felt shy and bent her body earning the name Kubjika. Get Sri Kubjika Varnana Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Kubjika.

Kubjika Varnana Stotram in English 

nīlōtpaladalaśyāmā ṣaḍvaktrā ṣaṭprakārikā |
cicchaktiraṣṭādaśākhyā bāhudvādaśasamyutā || 1 ||

siṁhāsanasukhāsīnā prētapadmōparisthitā |
kulakōṭisahasrāḍhyā karkōṭō mēkhalāsthitaḥ || 2 ||

takṣakēṇōpariṣṭācca galē hāraśca vāsukiḥ |
kulikaḥ karṇayōryasyāḥ kūrmaḥ kuṇḍalamaṇḍalaḥ || 3 ||

bhruvōḥ padmō mahāpadmō vāmē nāgaḥ kapālakaḥ |
akṣasūtraṁ ca khaṭvāṅgaṁ śaṅkhaṁ pustakaṁ ca dakṣiṇē || 4 ||

triśūlaṁ darpaṇaṁ khaḍgaṁ ratnamālāṅkuśaṁ dhanuḥ |
śvētamūrdhaṁ mukhaṁ dēvyā ūrdhvaśvētaṁ tathām || 5 ||

pūrvāsyaṁ pāṇḍuraṁ krōdhi dakṣiṇaṁ kr̥ṣṇavarṇakam |
himakundēndubhaṁ saumyaṁ brahmā pādatalē sthitaḥ || 6 ||

viṣṇustu jaghanē rudrō hr̥di kaṇṭhē tathēśvaraḥ |
sadāśivō lalāṭē syācchivastasyōrdhvataḥ sthitaḥ |
āghūrṇitā kubjikaivaṁ dhyēyā pūjādikarmasu || 7 ||

ityāgnēyē mahāpurāṇē kubjikāpūjākathanaṁ nāma catuścatvāriṁśadadhikaśatatamō:’dhyāyē kubjikā varṇana stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *