Skip to content

Surya Sahasranamavali in English – 1000 names of Sun God

Surya Sahasranamavali or the 1000 names of Sun God or Lord SuryaPin

Surya Sahasranamavali is the 1000 names of Sun God or Lord Surya. Get Sri Surya Sahasranamavali in English Pdf Lyrics here and chant the 1000 names of Sun God or Lord Surya for his grace.

Surya Sahasranamavali in English – 1000 names of Sun God 

ōṁ viśvavidē namaḥ |
ōṁ viśvajitē namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ viśvēśvarāya namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ niyatātmanē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ kālāśrayāya namaḥ |
ōṁ kālakartrē namaḥ |
ōṁ kālaghnē namaḥ |
ōṁ kālanāśanāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahāsiddhayē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ sumahābalāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ bhūtanāthāya namaḥ | 20

ōṁ bhūtātmanē namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ bhūtabhavyāya namaḥ |
ōṁ bhāvitātmanē namaḥ |
ōṁ bhūtāntaḥkaraṇāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ kamalānandāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ nandavardhanāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ susamyuktāya namaḥ |
ōṁ prakāśakāya namaḥ |
ōṁ prāptayānāya namaḥ |
ōṁ paraprāṇāya namaḥ |
ōṁ pūtātmanē namaḥ |
ōṁ priyatāya namaḥ |
ōṁ priyāya namaḥ | 40

ōṁ nayāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sādhavē namaḥ |
ōṁ divyakuṇḍalamaṇḍitāya namaḥ |
ōṁ avyaṅgadhāriṇē namaḥ |
ōṁ dhīrātmanē namaḥ |
ōṁ savitrē namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ samāhitamatayē namaḥ |
ōṁ dātrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ kr̥tamaṅgalāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ kalpapādē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ sumanāya namaḥ |
ōṁ dharmavatsalāya namaḥ |
ōṁ samāyuktāya namaḥ |
ōṁ vimuktātmanē namaḥ |
ōṁ kr̥tātmanē namaḥ | 60

ōṁ kr̥tināṁ varāya namaḥ |
ōṁ avicintyavapuṣē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ niyatātmanē namaḥ |
ōṁ nirākulāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kāruṇikāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ kamalākarabōdhanāya namaḥ |
ōṁ saptasaptayē namaḥ |
ōṁ acintyātmanē namaḥ |
ōṁ mahākāruṇikōttamāya namaḥ |
ōṁ sañjīvanāya namaḥ |
ōṁ jīvanāthāya namaḥ |
ōṁ jayāya namaḥ | 80

ōṁ jīvāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ ayuktāya namaḥ |
ōṁ viśvanilayāya namaḥ |
ōṁ saṁvibhāginē namaḥ |
ōṁ vr̥ṣadhvajāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ kalpakartrē namaḥ |
ōṁ kalpāntakaraṇāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ ēkacakrarathāya namaḥ |
ōṁ mauninē namaḥ |
ōṁ surathāya namaḥ |
ōṁ rathināṁ varāya namaḥ |
ōṁ sakrōdhanāya namaḥ |
ōṁ raśmimālinē namaḥ |
ōṁ tējōrāśayē namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ divyakr̥tē namaḥ |
ōṁ dinakr̥tē namaḥ | 100

ōṁ dēvāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ dīnanāthāya namaḥ |
ōṁ harāya namaḥ |
ōṁ hōtrē namaḥ |
ōṁ divyabāhavē namaḥ |
ōṁ divākarāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ svarṇarētasē namaḥ |
ōṁ parāvarāya namaḥ |
ōṁ parāparajñāya namaḥ |
ōṁ taraṇayē namaḥ |
ōṁ aṁśumālinē namaḥ |
ōṁ manōharāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ prājñapatayē namaḥ |
ōṁ sūryāya namaḥ | 120

ōṁ savitrē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ aṁśumatē namaḥ |
ōṁ sadāgatayē namaḥ |
ōṁ gandhavahāya namaḥ |
ōṁ vihitāya namaḥ |
ōṁ vidhayē namaḥ |
ōṁ āśugāya namaḥ |
ōṁ pataṅgāya namaḥ |
ōṁ patagāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ vihaṅgāya namaḥ |
ōṁ vihagāya namaḥ |
ōṁ varāya namaḥ |
ōṁ haryaśvāya namaḥ |
ōṁ haritāśvāya namaḥ |
ōṁ haridaśvāya namaḥ |
ōṁ jagatpriyāya namaḥ |
ōṁ tryambakāya namaḥ |
ōṁ sarvadamanāya namaḥ | 140

ōṁ bhāvitātmanē namaḥ |
ōṁ bhiṣagvarāya namaḥ |
ōṁ ālōkakr̥tē namaḥ |
ōṁ lōkanāthāya namaḥ |
ōṁ lōkālōkanamaskr̥tāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ kalpāntakāya namaḥ |
ōṁ vahnayē namaḥ |
ōṁ tapanāya namaḥ |
ōṁ sampratāpanāya namaḥ |
ōṁ vilōcanāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ purandarāya namaḥ |
ōṁ sahasraraśmayē namaḥ |
ōṁ mihirāya namaḥ |
ōṁ vividhāmbarabhūṣaṇāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ pratardanāya namaḥ |
ōṁ dhanyāya namaḥ | 160

ōṁ hayagāya namaḥ |
ōṁ vāgviśāradāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ aśiśirāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ kāmacāriṇē namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ mahōgrāya namaḥ |
ōṁ aviditāmayāya namaḥ |
ōṁ tīrthakriyāvatē namaḥ |
ōṁ sunayāya namaḥ |
ōṁ vibhaktāya namaḥ |
ōṁ bhaktavatsalāya namaḥ | 180

ōṁ kīrtayē namaḥ |
ōṁ kīrtikarāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ rathinē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ saptāśvāya namaḥ |
ōṁ prayatātmanē namaḥ |
ōṁ parantapāya namaḥ |
ōṁ buddhimatē namaḥ |
ōṁ amaraśrēṣṭhāya namaḥ |
ōṁ rōciṣṇavē namaḥ |
ōṁ pākaśāsanāya namaḥ |
ōṁ samudrāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ māndhātrē namaḥ |
ōṁ kaśmalāpahāya namaḥ |
ōṁ tamōghnāya namaḥ | 200

ōṁ dhvāntaghnē namaḥ |
ōṁ vahnayē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ antaḥkaraṇāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ paśumatē namaḥ |
ōṁ prayatānandāya namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ śrīmatāṁ varāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ aditāya namaḥ |
ōṁ nityarathāya namaḥ |
ōṁ surēśāya namaḥ |
ōṁ surapūjitāya namaḥ |
ōṁ ajitāya namaḥ |
ōṁ vijitāya namaḥ |
ōṁ jētrē namaḥ |
ōṁ jaṅgamasthāvarātmakāya namaḥ |
ōṁ jīvānandāya namaḥ |
ōṁ nityagāminē namaḥ | 220

ōṁ vijētrē namaḥ |
ōṁ vijayapradāya namaḥ |
ōṁ parjanyāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ sthitayē namaḥ |
ōṁ sthēyāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ pradyōtanāya namaḥ |
ōṁ rathārūḍhāya namaḥ |
ōṁ sarvalōkaprakāśakāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ mēṣinē namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ saṁsāratārakāya namaḥ |
ōṁ sr̥ṣṭikartrē namaḥ |
ōṁ kriyāhētavē namaḥ |
ōṁ mārtaṇḍāya namaḥ |
ōṁ marutāṁ patayē namaḥ | 240

ōṁ marutvatē namaḥ |
ōṁ dahanāya namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ bhagāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ aryamṇē namaḥ |
ōṁ kapayē namaḥ |
ōṁ varuṇēśāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ kr̥takr̥tyāya namaḥ |
ōṁ sulōcanāya namaḥ |
ōṁ vivasvatē namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ kāryāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ tējasāṁ nidhayē namaḥ |
ōṁ asaṅgagāminē namaḥ |
ōṁ tigmāṁśavē namaḥ |
ōṁ dharmāṁśavē namaḥ |
ōṁ dīptadīdhitayē namaḥ | 260

ōṁ sahasradīdhitayē namaḥ |
ōṁ bradhnāya namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ divākarāya namaḥ |
ōṁ gabhastimatē namaḥ |
ōṁ dīdhitimatē namaḥ |
ōṁ sragviṇē namaḥ |
ōṁ maṇikuladyutayē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ surakāryajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ tīkṣṇadīdhitayē namaḥ |
ōṁ surajyēṣṭhāya namaḥ |
ōṁ surapatayē namaḥ |
ōṁ bahujñāya namaḥ |
ōṁ vacasāṁ patayē namaḥ |
ōṁ tējōnidhayē namaḥ |
ōṁ br̥hattējasē namaḥ |
ōṁ br̥hatkīrtayē namaḥ |
ōṁ br̥haspatayē namaḥ | 280

ōṁ ahimatē namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ dhīmatē namaḥ |
ōṁ āmuktāya namaḥ |
ōṁ kīrtivardhanāya namaḥ |
ōṁ mahāvaidyāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ dhanēśāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ tīvrapratāpanāya namaḥ |
ōṁ tāpinē namaḥ |
ōṁ tāpanāya namaḥ |
ōṁ viśvatāpanāya namaḥ |
ōṁ kārtasvarāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ padmānandāya namaḥ |
ōṁ atinanditāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ amr̥tāhārāya namaḥ |
ōṁ sthitimatē namaḥ | 300

ōṁ kētumatē namaḥ |
ōṁ nabhasē namaḥ |
ōṁ anādyantāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ virājē namaḥ |
ōṁ āmuktakavacāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ kañcukinē namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ animittagatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ vigāhinē namaḥ |
ōṁ vēṇurasahāya namaḥ |
ōṁ samāyuktāya namaḥ |
ōṁ samākratavē namaḥ | 320

ōṁ dharmakētavē namaḥ |
ōṁ dharmaratayē namaḥ |
ōṁ saṁhartrē namaḥ |
ōṁ samyamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ praṇatārtiharāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ siddhakāryāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ nabhasē namaḥ |
ōṁ vigāhanāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ ātmanē namaḥ |
ōṁ manōharāya namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ harayē namaḥ |
ōṁ harāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ r̥tavē namaḥ | 340

ōṁ kālānaladyutayē namaḥ |
ōṁ sukhasēvyāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ jagatāmēkakāraṇāya namaḥ |
ōṁ mahēndrāya namaḥ |
ōṁ viṣṭutāya namaḥ |
ōṁ stōtrāya namaḥ |
ōṁ stutihētavē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ sahasrakarāya namaḥ |
ōṁ āyuṣmatē namaḥ |
ōṁ arōṣāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ vyādhighnē namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ saukhyāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kalatāṁ varāya namaḥ |
ōṁ ārōgyakāraṇāya namaḥ | 360

ōṁ siddhayē namaḥ |
ōṁ r̥ddhayē namaḥ |
ōṁ vr̥ddhayē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ ārōgyāya namaḥ |
ōṁ viduṣē namaḥ |
ōṁ bradhnāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ prāṇavatē namaḥ |
ōṁ dhr̥timatē namaḥ |
ōṁ gharmāya namaḥ |
ōṁ gharmakartrē namaḥ |
ōṁ rucipradāya namaḥ |
ōṁ sarvapriyāya namaḥ |
ōṁ sarvasahāya namaḥ |
ōṁ sarvaśatruvināśanāya namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ vidyōtanāya namaḥ | 380

ōṁ dyōtāya namaḥ |
ōṁ sahasrakiraṇāya namaḥ |
ōṁ kr̥tinē namaḥ |
ōṁ kēyūriṇē namaḥ |
ōṁ bhūṣaṇōdbhāsinē namaḥ |
ōṁ bhāsitāya namaḥ |
ōṁ bhāsanāya namaḥ |
ōṁ analāya namaḥ |
ōṁ śaraṇyārtiharāya namaḥ |
ōṁ hōtrē namaḥ |
ōṁ khadyōtāya namaḥ |
ōṁ khagasattamāya namaḥ |
ōṁ sarvadyōtāya namaḥ |
ōṁ bhavadyōtāya namaḥ |
ōṁ sarvadyutikarāya namaḥ |
ōṁ matāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kalyāṇakarāya namaḥ |
ōṁ kalyāya namaḥ |
ōṁ kalyakarāya namaḥ | 400

ōṁ kavayē namaḥ |
ōṁ kalyāṇakr̥tē namaḥ |
ōṁ kalyavapavē namaḥ |
ōṁ sarvakalyāṇabhājanāya namaḥ |
ōṁ śāntipriyāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ praśāntāya namaḥ |
ōṁ praśamapriyāya namaḥ |
ōṁ udārakarmaṇē namaḥ |
ōṁ sunayāya namaḥ |
ōṁ suvarcasē namaḥ |
ōṁ varcasōjjvalāya namaḥ |
ōṁ varcasvinē namaḥ |
ōṁ varcasāmīśāya namaḥ |
ōṁ trailōkyēśāya namaḥ |
ōṁ vaśānugāya namaḥ |
ōṁ tējasvinē namaḥ |
ōṁ suyaśasē namaḥ |
ōṁ varṣmiṇē namaḥ |
ōṁ varṇādhyakṣāya namaḥ | 420

ōṁ balipriyāya namaḥ |
ōṁ yaśasvinē namaḥ |
ōṁ tējōnilayāya namaḥ |
ōṁ tējasvinē namaḥ |
ōṁ prakr̥tisthitāya namaḥ |
ōṁ ākāśagāya namaḥ |
ōṁ śīghragatayē namaḥ |
ōṁ āśugāya namaḥ |
ōṁ gatimatē namaḥ |
ōṁ khagāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ grahadēvēśāya namaḥ |
ōṁ gōmatē namaḥ |
ōṁ ēkāya namaḥ |
ōṁ prabhañjanāya namaḥ |
ōṁ janitrē namaḥ |
ōṁ prajanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ dīpāya namaḥ |
ōṁ sarvaprakāśakāya namaḥ | 440

ōṁ sarvasākṣinē namaḥ |
ōṁ yōganityāya namaḥ |
ōṁ nabhasvatē namaḥ |
ōṁ asurāntakāya namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ vighnaśamanāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ sumanaḥpriyāya namaḥ |
ōṁ marīcimālinē namaḥ |
ōṁ sumatayē namaḥ |
ōṁ kr̥tābhikhyaviśēṣakāya namaḥ |
ōṁ śiṣṭācārāya namaḥ |
ōṁ śubhācārāya namaḥ |
ōṁ svacārācāratatparāya namaḥ |
ōṁ mandārāya namaḥ |
ōṁ māṭharāya namaḥ |
ōṁ vēṇavē namaḥ |
ōṁ kṣudhāpāya namaḥ |
ōṁ kṣmāpatayē namaḥ |
ōṁ guravē namaḥ | 460

ōṁ suviśiṣṭāya namaḥ |
ōṁ viśiṣṭātmanē namaḥ |
ōṁ vidhēyāya namaḥ |
ōṁ jñānaśōbhanāya namaḥ |
ōṁ mahāśvētāya namaḥ |
ōṁ priyāya namaḥ |
ōṁ jñēyāya namaḥ |
ōṁ sāmagāya namaḥ |
ōṁ mōkṣadāyakāya namaḥ |
ōṁ sarvavēdapragītātmanē namaḥ |
ōṁ sarvavēdalayāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ vēdamūrtayē namaḥ |
ōṁ caturvēdāya namaḥ |
ōṁ vēdabhr̥tē namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ kriyāvatē namaḥ |
ōṁ asitāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ varīyāṁśavē namaḥ | 480

ōṁ varapradāya namaḥ |
ōṁ vratacāriṇē namaḥ |
ōṁ vratadharāya namaḥ |
ōṁ lōkabandhavē namaḥ |
ōṁ alaṅkr̥tāya namaḥ |
ōṁ alaṅkārākṣarāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ viditāśayāya namaḥ |
ōṁ ākārāya namaḥ |
ōṁ bhūṣaṇāya namaḥ |
ōṁ bhūṣyāya namaḥ |
ōṁ bhūṣṇavē namaḥ |
ōṁ bhuvanapūjitāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ dhvajadharāya namaḥ |
ōṁ surēśāya namaḥ |
ōṁ lōkavatsalāya namaḥ |
ōṁ vāgmipatayē namaḥ |
ōṁ mahābāhavē namaḥ | 500

ōṁ prakr̥tayē namaḥ |
ōṁ vikr̥tayē namaḥ |
ōṁ guṇāya namaḥ |
ōṁ andhakārāpahāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ yugāvartāya namaḥ |
ōṁ yugādikr̥tē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ sadāyōginē namaḥ |
ōṁ nirahaṅkārāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ śubhāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śubhakarmaṇē namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ satyavatē namaḥ |
ōṁ śrutimatē namaḥ |
ōṁ uccairnakārāya namaḥ |
ōṁ vr̥ddhidāya namaḥ | 520

ōṁ analāya namaḥ |
ōṁ balabhr̥tē namaḥ |
ōṁ baladāya namaḥ |
ōṁ bandhavē namaḥ |
ōṁ matimatē namaḥ |
ōṁ balināṁ varāya namaḥ |
ōṁ anaṅgāya namaḥ |
ōṁ nāgarājēndrāya namaḥ |
ōṁ padmayōnayē namaḥ |
ōṁ gaṇēśvarāya namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ nētrē namaḥ |
ōṁ kālacakrapravartakāya namaḥ |
ōṁ padmēkṣaṇāya namaḥ |
ōṁ padmayōnayē namaḥ |
ōṁ prabhāvatē namaḥ |
ōṁ amarāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ sumūrtayē namaḥ | 540

ōṁ sumatayē namaḥ |
ōṁ sōmāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ jagadādijāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ kr̥ṣṇavāsasē namaḥ |
ōṁ digvāsasē namaḥ |
ōṁ indriyātigāya namaḥ |
ōṁ atīndriyāya namaḥ |
ōṁ anēkarūpāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ śaktimatē namaḥ |
ōṁ jaladhr̥gē namaḥ |
ōṁ bhāsvatē namaḥ |
ōṁ mōkṣahētavē namaḥ |
ōṁ ayōnijāya namaḥ |
ōṁ sarvadarśinē namaḥ |
ōṁ jitādarśāya namaḥ |
ōṁ duḥsvapnāśubhanāśanāya namaḥ | 560

ōṁ māṅgalyakartrē namaḥ |
ōṁ taraṇayē namaḥ |
ōṁ vēgavatē namaḥ |
ōṁ kaśmalāpahāya namaḥ |
ōṁ spaṣṭākṣarāya namaḥ |
ōṁ mahāmantrāya namaḥ |
ōṁ viśākhāya namaḥ |
ōṁ yajanapriyāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ dyutayē namaḥ |
ōṁ īśāya namaḥ |
ōṁ vihaṅgamāya namaḥ |
ōṁ vicakṣaṇāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ indrāya namaḥ |
ōṁ pratyūṣāya namaḥ |
ōṁ priyadarśanāya namaḥ |
ōṁ akhinnāya namaḥ |
ōṁ vēdanilayāya namaḥ | 580

ōṁ vēdavidē namaḥ |
ōṁ viditāśayāya namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ jitaripavē namaḥ |
ōṁ sujanāya namaḥ |
ōṁ aruṇasārathayē namaḥ |
ōṁ kunāśinē namaḥ |
ōṁ suratāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ mahitāya namaḥ |
ōṁ abhimatāya namaḥ |
ōṁ guravē namaḥ |
ōṁ graharājāya namaḥ |
ōṁ grahapatayē namaḥ |
ōṁ grahanakṣatramaṇḍalāya namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ satatānandāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ naravāhanāya namaḥ |
ōṁ maṅgalāya namaḥ | 600

ōṁ maṅgalavatē namaḥ |
ōṁ māṅgalyāya namaḥ |
ōṁ maṅgalāvahāya namaḥ |
ōṁ maṅgalyacārucaritāya namaḥ |
ōṁ śīrṇāya namaḥ |
ōṁ sarvavratāya namaḥ |
ōṁ vratinē namaḥ |
ōṁ caturmukhāya namaḥ |
ōṁ padmamālinē namaḥ |
ōṁ pūtātmanē namaḥ |
ōṁ praṇatārtighnē namaḥ |
ōṁ akiñcanāya namaḥ |
ōṁ satāmīśāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ guṇavatē namaḥ |
ōṁ śucayē namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ vidhēyāya namaḥ |
ōṁ yōgatatparāya namaḥ | 620

ōṁ sahasrāṁśavē namaḥ |
ōṁ kratumatayē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sumatayē namaḥ |
ōṁ suvācē namaḥ |
ōṁ suvāhanāya namaḥ |
ōṁ mālyadāmnē namaḥ |
ōṁ kr̥tāhārāya namaḥ |
ōṁ haripriyāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ pracētasē namaḥ |
ōṁ prathitāya namaḥ |
ōṁ prayatātmanē namaḥ |
ōṁ sthirātmakāya namaḥ |
ōṁ śatavindavē namaḥ |
ōṁ śatamukhāya namaḥ |
ōṁ garīyasē namaḥ |
ōṁ analaprabhāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ mahattarāya namaḥ | 640

ōṁ viprāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ vidyārājādhirājāya namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ sthitāya namaḥ |
ōṁ anirdēśyavapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ vipāpmanē namaḥ |
ōṁ bahumaṅgalāya namaḥ |
ōṁ svaḥsthitāya namaḥ |
ōṁ surathāya namaḥ |
ōṁ svarṇāya namaḥ |
ōṁ mōkṣadāya namaḥ |
ōṁ balikētanāya namaḥ |
ōṁ nirdvandvāya namaḥ |
ōṁ dvandvaghnē namaḥ |
ōṁ svargāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ samprakāśakāya namaḥ | 660

ōṁ dayālavē namaḥ |
ōṁ sūkṣmadhiyē namaḥ |
ōṁ kṣāntayē namaḥ |
ōṁ kṣēmākṣēmasthitipriyāya namaḥ |
ōṁ bhūdharāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ vaktrē namaḥ |
ōṁ pavitrātmanē namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ mahāvarāhāya namaḥ |
ōṁ priyakr̥tē namaḥ |
ōṁ dātrē namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ abhayapradāya namaḥ |
ōṁ cakravartinē namaḥ |
ōṁ dhr̥tikarāya namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ caturvēdadharāya namaḥ |
ōṁ acintyāya namaḥ | 680

ōṁ vinindyāya namaḥ |
ōṁ vividhāśanāya namaḥ |
ōṁ vicitrarathāya namaḥ |
ōṁ ēkākinē namaḥ |
ōṁ saptasaptayē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ sarvōdadhisthitikarāya namaḥ |
ōṁ sthitisthēyāya namaḥ |
ōṁ sthitipriyāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ puṣkalāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ vasumatē namaḥ |
ōṁ vāsavapriyāya namaḥ |
ōṁ paśumatē namaḥ |
ōṁ vāsavasvāminē namaḥ |
ōṁ vasudhāmnē namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ balavatē namaḥ |
ōṁ jñānavatē namaḥ | 700

ōṁ tattvāya namaḥ |
ōṁ ōṅkārāya namaḥ |
ōṁ triṣusaṁsthitāya namaḥ |
ōṁ saṅkalpayōnayē namaḥ |
ōṁ dinakr̥tē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ kāraṇāpahāya namaḥ |
ōṁ nīlakaṇṭhāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ |
ōṁ caturvēdapriyaṁvadāya namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ udgātrē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ svāhākārāya namaḥ |
ōṁ hutāhutayē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ janānandāya namaḥ |
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ ambudāya namaḥ | 720

ōṁ sandēhanāśanāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ suranamaskr̥tāya namaḥ |
ōṁ vigrahinē namaḥ |
ōṁ vimalāya namaḥ |
ōṁ vindavē namaḥ |
ōṁ viśōkāya namaḥ |
ōṁ vimaladyutayē namaḥ |
ōṁ dyutimatē namaḥ |
ōṁ dyōtanāya namaḥ |
ōṁ vidyutē namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ viditāya namaḥ |
ōṁ balinē namaḥ |
ōṁ gharmadāya namaḥ |
ōṁ himadāya namaḥ |
ōṁ hāsāya namaḥ |
ōṁ kr̥ṣṇavartmanē namaḥ |
ōṁ sutājitāya namaḥ | 740

ōṁ sāvitrībhāvitāya namaḥ |
ōṁ rājñē namaḥ |
ōṁ viśvāmitrāya namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ virājē namaḥ |
ōṁ saptārciṣē namaḥ |
ōṁ saptaturagāya namaḥ |
ōṁ saptalōkanamaskr̥tāya namaḥ |
ōṁ sampūrṇāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ sumanasē namaḥ |
ōṁ śōbhanapriyāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvakr̥tē namaḥ |
ōṁ sr̥ṣṭayē namaḥ |
ōṁ saptimatē namaḥ |
ōṁ saptamīpriyāya namaḥ |
ōṁ sumēdhasē namaḥ |
ōṁ mēdhikāya namaḥ |
ōṁ mēdhyāya namaḥ | 760

ōṁ mēdhāvinē namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ aṅgiraḥpatayē namaḥ |
ōṁ kālajñāya namaḥ |
ōṁ dhūmakētavē namaḥ |
ōṁ sukētanāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ saukhyāya namaḥ |
ōṁ kāntayē namaḥ |
ōṁ kāntipriyāya namaḥ |
ōṁ munayē namaḥ |
ōṁ santāpanāya namaḥ |
ōṁ santapanāya namaḥ |
ōṁ ātapāya namaḥ |
ōṁ tapasāṁ patayē namaḥ |
ōṁ umāpatayē namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ priyakāriṇē namaḥ |
ōṁ priyaṅkarāya namaḥ | 780

ōṁ prītayē namaḥ |
ōṁ vimanyavē namaḥ |
ōṁ ambhōtthāya namaḥ |
ōṁ khañjanāya namaḥ |
ōṁ jagatāṁ patayē namaḥ |
ōṁ jagatpitrē namaḥ |
ōṁ prītamanasē namaḥ |
ōṁ sarvāya namaḥ |
ōṁ kharvāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ acalāya namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ jagadānandāya namaḥ |
ōṁ jagannētrē namaḥ |
ōṁ surārighnē namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ śrēyaskarāya namaḥ |
ōṁ jyāyasē namaḥ |
ōṁ mahatē namaḥ |
ōṁ uttamāya namaḥ | 800

ōṁ udbhavāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ mērumēyāya namaḥ |
ōṁ dharaṇāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dharādhyakṣāya namaḥ |
ōṁ dharmarājāya namaḥ |
ōṁ dharmādharmapravartakāya namaḥ |
ōṁ rathādhyakṣāya namaḥ |
ōṁ rathagatayē namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ tanitāya namaḥ |
ōṁ analāya namaḥ |
ōṁ uttarāya namaḥ |
ōṁ anuttarāya namaḥ |
ōṁ tāpinē namaḥ |
ōṁ avākpatayē namaḥ |
ōṁ apāṁ patayē namaḥ |
ōṁ puṇyasaṅkīrtanāya namaḥ |
ōṁ puṇyāya namaḥ | 820

ōṁ hētavē namaḥ |
ōṁ lōkatrayāśrayāya namaḥ |
ōṁ svarbhānavē namaḥ |
ōṁ vigatānandāya namaḥ |
ōṁ viśiṣṭōtkr̥ṣṭakarmakr̥tē namaḥ |
ōṁ vyādhipraṇāśanāya namaḥ |
ōṁ kṣēmāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ sarvajitāṁ varāya namaḥ |
ōṁ ēkarathāya namaḥ |
ōṁ rathādhīśāya namaḥ |
ōṁ śanaiścarasya pitrē namaḥ |
ōṁ vaivasvataguravē namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ dharmanityāya namaḥ |
ōṁ mahāvratāya namaḥ |
ōṁ pralambahārasañcāriṇē namaḥ |
ōṁ pradyōtāya namaḥ |
ōṁ dyōtitānalāya namaḥ |
ōṁ santāpahr̥tē namaḥ | 840

ōṁ parasmai namaḥ |
ōṁ mantrāya namaḥ |
ōṁ mantramūrtayē namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ śrēṣṭhātmanē namaḥ |
ōṁ supriyāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ marutāmīśvarēśvarāya namaḥ |
ōṁ saṁsāragativicchēttrē namaḥ |
ōṁ saṁsārārṇavatārakāya namaḥ |
ōṁ saptajihvāya namaḥ |
ōṁ sahasrārciṣē namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ dharmakētavē namaḥ |
ōṁ amēyātmanē namaḥ |
ōṁ dharmādharmavarapradāya namaḥ |
ōṁ lōkasākṣiṇē namaḥ |
ōṁ lōkaguravē namaḥ |
ōṁ lōkēśāya namaḥ | 860

ōṁ caṇḍavāhanāya namaḥ |
ōṁ dharmayūpāya namaḥ |
ōṁ yūpavr̥kṣāya namaḥ |
ōṁ dhanuṣpāṇayē namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ pinākadhr̥tē namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ mahāśanāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ śaktimatāṁ śrēṣṭhāya namaḥ |
ōṁ sarvaśastrabhr̥tāṁ varāya namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ lōhitāṅgāya namaḥ |
ōṁ vivardhanāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ andhāya namaḥ |
ōṁ dharmadāya namaḥ |
ōṁ nityāya namaḥ | 880

ōṁ dharmakr̥tē namaḥ |
ōṁ citravikramāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ mantrāya namaḥ |
ōṁ tryakṣarāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ anēkāya namaḥ |
ōṁ trayinē namaḥ |
ōṁ kālāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ samitiñjayāya namaḥ |
ōṁ śārṅgadhanvanē namaḥ |
ōṁ analāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ sarvapraharaṇāyudhāya namaḥ |
ōṁ sukarmaṇē namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ nākapālinē namaḥ | 900

ōṁ divisthitāya namaḥ |
ōṁ vadānyāya namaḥ |
ōṁ vāsukayē namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ parākramāya namaḥ |
ōṁ dvāparāya namaḥ |
ōṁ paramōdārāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ brahmacaryavatē namaḥ |
ōṁ udīcyavēṣāya namaḥ |
ōṁ mukuṭinē namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ himāṁśubhr̥tē namaḥ |
ōṁ sitāya namaḥ |
ōṁ prasannavadanāya namaḥ |
ōṁ padmōdaranibhānanāya namaḥ |
ōṁ sāyaṁ divā divyavapuṣē namaḥ |
ōṁ anirdēśyāya namaḥ |
ōṁ mahālayāya namaḥ | 920

ōṁ mahārathāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ īśāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ sattvarajastamasē namaḥ |
ōṁ dhr̥tātapatrapratimāya namaḥ |
ōṁ vimarṣiṇē namaḥ |
ōṁ nirṇayāya namaḥ |
ōṁ sthitāya namaḥ |
ōṁ ahiṁsakāya namaḥ |
ōṁ śuddhamatayē namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ vivardhanāya namaḥ |
ōṁ sarvadāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ mōkṣāya namaḥ |
ōṁ vihāriṇē namaḥ |
ōṁ bahudāyakāya namaḥ |
ōṁ cārurātriharāya namaḥ |
ōṁ nāthāya namaḥ | 940

ōṁ bhagavatē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ manōharavapuṣē namaḥ |
ōṁ śubhrāya namaḥ |
ōṁ śōbhanāya namaḥ |
ōṁ suprabhāvanāya namaḥ |
ōṁ suprabhāvāya namaḥ |
ōṁ supratāpāya namaḥ |
ōṁ sunētrāya namaḥ |
ōṁ digvidikpatayē namaḥ |
ōṁ rājñīpriyāya namaḥ |
ōṁ śabdakarāya namaḥ |
ōṁ grahēśāya namaḥ |
ōṁ timirāpahāya namaḥ |
ōṁ saiṁhikēyaripavē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ varanāyakāya namaḥ |
ōṁ caturbhujāya namaḥ | 960

ōṁ mahāyōginē namaḥ |
ōṁ yōgīśvarapatayē namaḥ |
ōṁ anādirūpāya namaḥ |
ōṁ aditijāya namaḥ |
ōṁ ratnakāntayē namaḥ |
ōṁ prabhāmayāya namaḥ |
ōṁ jagatpradīpāya namaḥ |
ōṁ vistīrṇāya namaḥ |
ōṁ mahāvistīrṇamaṇḍalāya namaḥ |
ōṁ ēkacakrarathāya namaḥ |
ōṁ svarṇarathāya namaḥ |
ōṁ svarṇaśarīradhr̥ṣē namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ gaganagāya namaḥ |
ōṁ dharmakarmaprabhāvakr̥tē namaḥ |
ōṁ dharmātmanē namaḥ |
ōṁ karmaṇāṁ sākṣiṇē namaḥ |
ōṁ pratyakṣāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ mērusēvinē namaḥ | 980

ōṁ sumēdhāvinē namaḥ |
ōṁ mērurakṣākarāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ ādhārabhūtāya namaḥ |
ōṁ ratimatē namaḥ |
ōṁ dhanadhānyakr̥tē namaḥ |
ōṁ pāpasantāpahartrē namaḥ |
ōṁ manōvāñchitadāyakāya namaḥ |
ōṁ rōgahartrē namaḥ |
ōṁ rājyadāyinē namaḥ |
ōṁ ramaṇīyaguṇāya namaḥ |
ōṁ anr̥ṇinē namaḥ |
ōṁ kālatrayānantarūpāya namaḥ |
ōṁ munivr̥ndanamaskr̥tāya namaḥ |
ōṁ sandhyārāgakarāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ sandhyāvandanavanditāya namaḥ |
ōṁ sāmrājyadānaniratāya namaḥ |
ōṁ samārādhanatōṣavatē namaḥ |
ōṁ bhaktaduḥkhakṣayakarāya namaḥ | 1000

ōṁ bhavasāgaratārakāya namaḥ |
ōṁ bhayāpahartrē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ apramēyaparākramāya namaḥ |
ōṁ manusvāminē namaḥ
ōṁ manupatayē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ manvantarādhipāya namaḥ | 1008

iti śrī sūrya sahasranāmāvalī |

Leave a Reply

Your email address will not be published. Required fields are marked *