Skip to content

Hanuman Sahasranamavali in English – 1000 Names of Hanuman

Hanuman Sahasranamavali Lyrics Pdf or Anjaneya Sahasranamavali or 1000 names of HanumanPin

Hanuman Sahasranamavali or Sri Anjaneya Sahasranamavali is the 1000 names of Lord Hanuman. Get Sri Hanuman Sahasranamavali in English Pdf Lyrics here and chant the 1000 names of Lord Hanuman.

Hanuman Sahasranamavali in English – 1000 Names of Hanuman 

ōṁ hanumatē namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ vāyuputrāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ nayāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ vīravīrāya namaḥ |
ōṁ grāmavāsāya namaḥ |
ōṁ janāśrayāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ nirguṇākārāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ nidhipatayē namaḥ |
ōṁ munayē namaḥ |
ōṁ piṅgākṣāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ sītāśōkavināśanāya namaḥ |
ōṁ śivāya namaḥ | 20

ōṁ śarvāya namaḥ |
ōṁ parāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ vyaktāvyaktāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ piṅgakēśāya namaḥ |
ōṁ piṅgarōmāya namaḥ |
ōṁ śrutigamyāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ anādayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ divyāya namaḥ |
ōṁ viśvahētavē namaḥ |
ōṁ narāśrayāya namaḥ |
ōṁ ārōgyakartrē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ harīśvarāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ rāmāya namaḥ | 40

ōṁ rāmabhaktāya namaḥ |
ōṁ kalyāṇaprakr̥tīśvarāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ viśvākārāya namaḥ |
ōṁ viśvapāya namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvasēvyāya namaḥ |
ōṁ viśvāya namaḥ |
ōṁ viśvadharāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ viśvacēṣṭāya namaḥ |
ōṁ viśvagamyāya namaḥ |
ōṁ viśvadhyēyāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ kapiśrēṣṭhāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vanēcarāya namaḥ | 60

ōṁ bālāya namaḥ |
ōṁ vr̥ddhāya namaḥ |
ōṁ yūnē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvagamyāya namaḥ |
ōṁ sakhinē namaḥ |
ōṁ ajāya namaḥ |
ōṁ añjanāsūnavē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ grāmasyāntāya namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ bhūrlōkāya namaḥ |
ōṁ bhuvarlōkāya namaḥ |
ōṁ svarlōkāya namaḥ |
ōṁ maharlōkāya namaḥ |
ōṁ janōlōkāya namaḥ |
ōṁ tapōlōkāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ ōṅkāragamyāya namaḥ | 80

ōṁ praṇavāya namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ śivadharmapratiṣṭhātrē namaḥ |
ōṁ rāmēṣṭāya namaḥ |
ōṁ phalgunapriyāya namaḥ |
ōṁ gōṣpadīkr̥tavārīśāya namaḥ |
ōṁ pūrṇakāmāya namaḥ |
ōṁ dharāpatayē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ |
ōṁ jānakīprāṇadātrē namaḥ |
ōṁ rakṣaḥprāṇāpahārakāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ pītavāsasē namaḥ |
ōṁ divākarasamaprabhāya namaḥ |
ōṁ drōṇahartrē namaḥ |
ōṁ śaktinētrē namaḥ | 100

ōṁ śaktirākṣasamārakāya namaḥ |
ōṁ akṣaghnāya namaḥ |
ōṁ rāmadūtāya namaḥ |
ōṁ śākinījīvitāharāya namaḥ |
ōṁ bubhūkārahatārātayē namaḥ |
ōṁ garvaparvatamardanāya namaḥ |
ōṁ hētavē namaḥ |
ōṁ ahētavē namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ jagannētrē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ janēśvarāya namaḥ |
ōṁ jagatśritāya namaḥ |
ōṁ harayē namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ garuḍasmayabhañjakāya namaḥ |
ōṁ pārthadhvajāya namaḥ | 120

ōṁ vāyuputrāya namaḥ |
ōṁ sitapucchāya namaḥ |
ōṁ amitaprabhāya namaḥ |
ōṁ brahmapucchāya namaḥ |
ōṁ parabrahmapucchāya namaḥ |
ōṁ rāmēṣṭakārakāya namaḥ |
ōṁ sugrīvādiyutāya namaḥ |
ōṁ jñāninē namaḥ |
ōṁ vānarāya namaḥ |
ōṁ vānarēśvarāya namaḥ |
ōṁ kalpasthāyinē namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ sanmatayē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ bhuktimuktidāya namaḥ |
ōṁ kīrtidāyakāya namaḥ |
ōṁ kīrtayē namaḥ |
ōṁ kīrtipradāya namaḥ | 140

ōṁ samudrāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ udadhikramaṇāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ vālibandhanakr̥tē namaḥ |
ōṁ viśvajētrē namaḥ |
ōṁ viśvapratiṣṭhitāya namaḥ |
ōṁ laṅkārayē namaḥ |
ōṁ kālapuruṣāya namaḥ |
ōṁ laṅkēśagr̥habhañjanāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ tribhuvanēśvarāya namaḥ |
ōṁ śrīrāmarūpāya namaḥ |
ōṁ kr̥ṣṇarūpāya namaḥ |
ōṁ laṅkāprāsādabhañjanāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 160

ōṁ kr̥ṣṇastutāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ viśvabhāvanāya namaḥ |
ōṁ viśvabhōktrē namaḥ |
ōṁ māraghnāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ ūrdhvagāya namaḥ |
ōṁ lāṅgulinē namaḥ |
ōṁ mālinē namaḥ |
ōṁ lāṅgūlāhatarākṣasāya namaḥ |
ōṁ samīratanujāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ vīramārāya namaḥ |
ōṁ jayapradāya namaḥ |
ōṁ jaganmaṅgaladāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ |
ōṁ puṇyakīrtayē namaḥ | 180

ōṁ puṇyagītayē namaḥ |
ōṁ jagatpāvanapāvanāya namaḥ |
ōṁ dēvēśāya namaḥ |
ōṁ amitarōmṇē namaḥ |
ōṁ rāmabhaktavidhāyakāya namaḥ |
ōṁ dhyātrē namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ cētasē namaḥ |
ōṁ caitanyavigrahāya namaḥ |
ōṁ jñānadāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ jagatprāṇāya namaḥ |
ōṁ samīraṇāya namaḥ |
ōṁ vibhīṣaṇapriyāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ pippalāśrayasiddhidāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhāśrayāya namaḥ | 200

ōṁ kālāya namaḥ |
ōṁ kālabhakṣakapūjitāya namaḥ |
ōṁ laṅkēśanidhanasthāyinē namaḥ |
ōṁ laṅkādāhakāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ candrasūryāgninētrāya namaḥ |
ōṁ kālāgnayē namaḥ |
ōṁ pralayāntakāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kapiśāya namaḥ |
ōṁ puṇyarātayē namaḥ |
ōṁ dvādaśarāśigāya namaḥ |
ōṁ sarvāśrayāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ rēvatyādinivārakāya namaḥ |
ōṁ lakṣmaṇaprāṇadātrē namaḥ |
ōṁ sītājīvanahētukāya namaḥ |
ōṁ rāmadhyāyinē namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ | 220

ōṁ jaṭinē namaḥ |
ōṁ balinē namaḥ |
ōṁ dēvāridarpaghnē namaḥ |
ōṁ hōtrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ jagatprabhavē namaḥ |
ōṁ nagaragrāmapālāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ guṇātītāya namaḥ |
ōṁ bhayaṅkarāya namaḥ |
ōṁ hanumatē namaḥ |
ōṁ durārādhyāya namaḥ |
ōṁ tapaḥsādhyāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ jānakīghanaśōkōtthatāpahartrē namaḥ | 240

ōṁ parāśarāya namaḥ |
ōṁ vāṅmayāya namaḥ |
ōṁ sadasadrūpāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ prakr̥tēḥ parāya namaḥ |
ōṁ bhāgyadāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ pucchalaṅkāvidāhakāya namaḥ |
ōṁ pucchabaddhāya namaḥ |
ōṁ yātudhānāya namaḥ |
ōṁ yātudhānaripupriyāya namaḥ |
ōṁ chāyāpahāriṇē namaḥ |
ōṁ bhūtēśāya namaḥ |
ōṁ lōkēśāya namaḥ |
ōṁ sadgatipradāya namaḥ |
ōṁ plavaṅgamēśvarāya namaḥ |
ōṁ krōdhāya namaḥ |
ōṁ krōdhasaṁraktalōcanāya namaḥ |
ōṁ krōdhahartrē namaḥ | 260

ōṁ tāpahartrē namaḥ |
ōṁ bhaktābhayavarapradāya namaḥ |
ōṁ bhaktānukampinē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ puruhūtāya namaḥ |
ōṁ purandarāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ bhāsvatē namaḥ |
ōṁ yamāya namaḥ |
ōṁ nirr̥tayē namaḥ |
ōṁ varuṇāya namaḥ |
ōṁ vāyugatimatē namaḥ |
ōṁ vāyavē namaḥ |
ōṁ kubērāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ candrāya namaḥ |
ōṁ kujāya namaḥ |
ōṁ saumyāya namaḥ | 280

ōṁ guravē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ rāhavē namaḥ |
ōṁ kētavē namaḥ |
ōṁ marutē namaḥ |
ōṁ dātrē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ hartrē namaḥ |
ōṁ samīrajāya namaḥ |
ōṁ maśakīkr̥tadēvārayē namaḥ |
ōṁ daityārayē namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kapayē namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ viśvajīvanāya namaḥ |
ōṁ bhāgīrathīpadāmbhōjāya namaḥ |
ōṁ sētubandhaviśāradāya namaḥ | 300

ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ haviṣē namaḥ |
ōṁ kavyāya namaḥ |
ōṁ havyavāhāya namaḥ |
ōṁ prakāśakāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ madhurāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ uḍḍīnōḍḍīnagatimatē namaḥ |
ōṁ sadgatayē namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ jagadātmanē namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagadantāya namaḥ |
ōṁ anantarāya namaḥ |
ōṁ vipāpmanē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ mahatē namaḥ | 320

ōṁ mahadahaṅkr̥tayē namaḥ |
ōṁ khāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ pr̥thivyai namaḥ |
ōṁ adbhyaḥ namaḥ |
ōṁ vahnayē namaḥ |
ōṁ diśē namaḥ |
ōṁ kālāya namaḥ |
ōṁ ēkalāya namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ kṣētrapālāya namaḥ |
ōṁ palvalīkr̥tasāgarāya namaḥ |
ōṁ hiraṇmayāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ bhūcarāya namaḥ |
ōṁ manavē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ sūtrātmanē namaḥ |
ōṁ rājarājāya namaḥ | 340

ōṁ viśāṁ patayē namaḥ |
ōṁ vēdāntavēdyāya namaḥ |
ōṁ udgīthāya namaḥ |
ōṁ vēdāṅgāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ pratigrāmasthitāya namaḥ |
ōṁ sadyaḥ sphūrtidātrē namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ nakṣatramālinē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ surabhayē namaḥ |
ōṁ kalpapādapāya namaḥ |
ōṁ cintāmaṇayē namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ prajādvārāya namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ matimatē namaḥ |
ōṁ śarvarīpatayē namaḥ | 360

ōṁ kilkilārāvasantrastabhūtaprētapiśācakāya namaḥ |
ōṁ r̥ṇatrayaharāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ sarvagatayē namaḥ |
ōṁ puṁsē namaḥ |
ōṁ apasmāraharāya namaḥ |
ōṁ smartrē namaḥ |
ōṁ śrutayē namaḥ |
ōṁ gāthāya namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ manavē namaḥ |
ōṁ svargadvārāya namaḥ |
ōṁ prajādvārāya namaḥ |
ōṁ mōkṣadvārāya namaḥ |
ōṁ yatīśvarāya namaḥ |
ōṁ nādarūpāya namaḥ |
ōṁ parasmai brahmaṇē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmapurātanāya namaḥ | 380

ōṁ ēkāya namaḥ |
ōṁ anēkāya namaḥ |
ōṁ janāya namaḥ |
ōṁ śuklāya namaḥ |
ōṁ svayañjyōtiṣē namaḥ |
ōṁ anākulāya namaḥ |
ōṁ jyōtirjyōtiṣē namaḥ |
ōṁ anādayē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ rājasāya namaḥ |
ōṁ tamasē namaḥ |
ōṁ tamōhartrē namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ guṇākarāya namaḥ |
ōṁ guṇāśrayāya namaḥ |
ōṁ guṇamayāya namaḥ |
ōṁ br̥hatkāyāya namaḥ |
ōṁ br̥hadyaśasē namaḥ |
ōṁ br̥haddhanuṣē namaḥ | 400

ōṁ br̥hatpādāya namaḥ |
ōṁ br̥hanmūrdhnē namaḥ |
ōṁ br̥hatsvanāya namaḥ |
ōṁ br̥hatkarṇāya namaḥ |
ōṁ br̥hannāsāya namaḥ |
ōṁ br̥hadbāhavē namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ br̥hadgalāya namaḥ |
ōṁ br̥hatkāyāya namaḥ |
ōṁ br̥hatpucchāya namaḥ |
ōṁ br̥hatkarāya namaḥ |
ōṁ br̥hadgatayē namaḥ |
ōṁ br̥hatsēvāya namaḥ |
ōṁ br̥hallōkaphalapradāya namaḥ |
ōṁ br̥hadbhaktayē namaḥ |
ōṁ br̥hadvāñchāphaladāya namaḥ |
ōṁ br̥hadīśvarāya namaḥ |
ōṁ br̥hallōkanutāya namaḥ |
ōṁ draṣṭrē namaḥ |
ōṁ vidyādātrē namaḥ | 420

ōṁ jagadguravē namaḥ |
ōṁ dēvācāryāya namaḥ |
ōṁ satyavādinē namaḥ |
ōṁ brahmavādinē namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ saptapātālagāminē namaḥ |
ōṁ malayācalasaṁśrayāya namaḥ |
ōṁ uttarāśāsthitāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ divyauṣadhivaśāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ śākhāmr̥gāya namaḥ |
ōṁ kapīndrāya namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ prāṇacañcurāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ brāhmaṇāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgigamyāya namaḥ |
ōṁ parāya namaḥ | 440

ōṁ avarāya namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ vyāsāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ pr̥thivīpatayē namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ jitārātayē namaḥ |
ōṁ sadānandadāya namaḥ |
ōṁ īśitrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ yōddhāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ sphālāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ manōvēginē namaḥ |
ōṁ sadāyōginē namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ tattvadātrē namaḥ |
ōṁ tattvajñāya namaḥ | 460

ōṁ tattvāya namaḥ |
ōṁ tattvaprakāśakāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ nityayuktāya namaḥ |
ōṁ bhaktākārāya namaḥ |
ōṁ jagadrathāya namaḥ |
ōṁ pralayāya namaḥ |
ōṁ amitamāyāya namaḥ |
ōṁ māyātītāya namaḥ |
ōṁ vimatsarāya namaḥ |
ōṁ māyānirjitarakṣasē namaḥ |
ōṁ māyānirmitaviṣṭapāya namaḥ |
ōṁ māyāśrayāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ māyānirvartakāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ sukhāya namaḥ |
ōṁ sukhapradāya namaḥ |
ōṁ nāgāya namaḥ | 480

ōṁ mahēśakr̥tasaṁstavāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ śarabhāya namaḥ |
ōṁ kalipāvanāya namaḥ |
ōṁ rasāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ satē namaḥ |
ōṁ mānāya namaḥ |
ōṁ rūpāya namaḥ |
ōṁ cakṣuṣē namaḥ |
ōṁ śrutayē namaḥ |
ōṁ ravāya namaḥ |
ōṁ ghrāṇāya namaḥ |
ōṁ gandhāya namaḥ |
ōṁ sparśanāya namaḥ |
ōṁ sparśāya namaḥ |
ōṁ hiṅkāramānagāya namaḥ |
ōṁ nētinētītigamyāya namaḥ |
ōṁ vaikuṇṭhabhajanapriyāya namaḥ | 500

ōṁ giriśāya namaḥ |
ōṁ girijākāntāya namaḥ |
ōṁ durvāsasē namaḥ |
ōṁ kavayē namaḥ |
ōṁ aṅgirasē namaḥ |
ōṁ bhr̥gavē namaḥ |
ōṁ vasiṣṭhāya namaḥ |
ōṁ cyavanāya namaḥ |
ōṁ nāradāya namaḥ |
ōṁ tumburavē namaḥ |
ōṁ harāya namaḥ |
ōṁ viśvakṣētrāya namaḥ |
ōṁ viśvabījāya namaḥ |
ōṁ viśvanētrāya namaḥ |
ōṁ viśvapāya namaḥ |
ōṁ yājakāya namaḥ |
ōṁ yajamānāya namaḥ |
ōṁ pāvakāya namaḥ |
ōṁ pitr̥bhyaḥ namaḥ |
ōṁ śraddhayē namaḥ | 520

ōṁ buddhayē namaḥ |
ōṁ kṣamāya namaḥ |
ōṁ tandrāya namaḥ |
ōṁ mantrāya namaḥ |
ōṁ mantrayitrē namaḥ |
ōṁ surāya namaḥ |
ōṁ rājēndrāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ rūḍhāya namaḥ |
ōṁ mālinē namaḥ |
ōṁ saṁsārasārathayē namaḥ |
ōṁ nityāya namaḥ |
ōṁ sampūrṇakāmāya namaḥ |
ōṁ bhaktakāmaduhē namaḥ |
ōṁ uttamāya namaḥ |
ōṁ gaṇapāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ bhrātrē namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ | 540

ōṁ mārutayē namaḥ |
ōṁ sahasramūrdhnē namaḥ |
ōṁ sahasrāsyāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ kāmajitē namaḥ |
ōṁ kāmadahanāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kāmyaphalapradāya namaḥ |
ōṁ mudrōpahāriṇē namaḥ |
ōṁ rakṣōghnāya namaḥ |
ōṁ kṣitibhāraharāya namaḥ |
ōṁ balāya namaḥ |
ōṁ nakhadaṁṣṭrāyudhāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ |
ōṁ bhaktābhayapradāya namaḥ |
ōṁ darpaghnē namaḥ |
ōṁ darpadāya namaḥ |
ōṁ daṁṣṭrāśatamūrtayē namaḥ |
ōṁ amūrtimatē namaḥ | 560

ōṁ mahānidhayē namaḥ |
ōṁ mahābhāgāya namaḥ |
ōṁ mahābhargāya namaḥ |
ōṁ mahardhidāya namaḥ |
ōṁ mahākārāya namaḥ |
ōṁ mahāyōginē namaḥ |
ōṁ mahātējāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ mahānādāya namaḥ |
ōṁ mahāmantrāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ mahāśamāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ mahādēvātmakāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ rudrakarmaṇē namaḥ |
ōṁ krūrakarmaṇē namaḥ |
ōṁ ratnanābhāya namaḥ |
ōṁ kr̥tāgamāya namaḥ | 580

ōṁ ambhōdhilaṅghanāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ satyadharmaṇē namaḥ |
ōṁ pramōdanāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ vijayāya namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ mukundāya namaḥ |
ōṁ bhūridakṣiṇāya namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ saṅkalpāya namaḥ |
ōṁ siddhihētukāya namaḥ |
ōṁ saptapātālacaraṇāya namaḥ | 600

ōṁ saptarṣigaṇavanditāya namaḥ |
ōṁ saptābdhilaṅghanāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ saptadvīpōrumaṇḍalāya namaḥ |
ōṁ saptāṅgarājyasukhadāya namaḥ |
ōṁ saptamātr̥niṣēvitāya namaḥ |
ōṁ saptalōkaikamakuṭāya namaḥ |
ōṁ saptahōtrāya namaḥ |
ōṁ svarāśrayāya namaḥ |
ōṁ saptasāmōpagītāya namaḥ |
ōṁ saptapātālasaṁśrayāya namaḥ |
ōṁ saptacchandōnidhayē namaḥ |
ōṁ saptacchandāya namaḥ |
ōṁ saptajanāśrayāya namaḥ |
ōṁ mēdhādāya namaḥ |
ōṁ kīrtidāya namaḥ |
ōṁ śōkahāriṇē namaḥ |
ōṁ daurbhāgyanāśanāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ garbhadōṣaghnē namaḥ | 620

ōṁ putrapautradāya namaḥ |
ōṁ prativādimukhastambhāya namaḥ |
ōṁ ruṣṭacittaprasādanāya namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ duḥkhaghnē namaḥ |
ōṁ bandhamōkṣadāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ navadvāranikētanāya namaḥ |
ōṁ naranārāyaṇastutyāya namaḥ |
ōṁ navanāthamahēśvarāya namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ khaḍginē namaḥ |
ōṁ bhrājiṣṇavē namaḥ |
ōṁ jiṣṇusārathayē namaḥ |
ōṁ bahuyōjanavistīrṇapucchāya namaḥ |
ōṁ pucchahatāsurāya namaḥ |
ōṁ duṣṭahantrē namaḥ |
ōṁ niyamitrē namaḥ |
ōṁ piśācagrahaśātanāya namaḥ | 640

ōṁ bālagrahavināśinē namaḥ |
ōṁ dharmanētrē namaḥ |
ōṁ kr̥pākarāya namaḥ |
ōṁ ugrakr̥tyāya namaḥ |
ōṁ ugravēgāya namaḥ |
ōṁ ugranētrāya namaḥ |
ōṁ śatakratavē namaḥ |
ōṁ śatamanyustutāya namaḥ |
ōṁ stutyāya namaḥ |
ōṁ stutayē namaḥ |
ōṁ stōtrē namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ samagraguṇaśālinē namaḥ |
ōṁ vyagrāya namaḥ |
ōṁ rakṣōvināśanāya namaḥ |
ōṁ rakṣōgnidāvāya namaḥ |
ōṁ brahmēśāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ mēghanādāya namaḥ | 660

ōṁ mēgharūpāya namaḥ |
ōṁ mēghavr̥ṣṭinivāraṇāya namaḥ |
ōṁ mēghajīvanahētavē namaḥ |
ōṁ mēghaśyāmāya namaḥ |
ōṁ parātmakāya namaḥ |
ōṁ samīratanayāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ tattvavidyāviśāradāya namaḥ |
ōṁ amōghāya namaḥ |
ōṁ amōghavr̥ṣṭayē namaḥ |
ōṁ abhīṣṭadāya namaḥ |
ōṁ aniṣṭanāśanāya namaḥ |
ōṁ arthāya namaḥ |
ōṁ anarthāpahāriṇē namaḥ |
ōṁ samarthāya namaḥ |
ōṁ rāmasēvakāya namaḥ |
ōṁ arthinē namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ asurārātayē namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ | 680

ōṁ ātmabhuvē namaḥ |
ōṁ saṅkarṣaṇāya namaḥ |
ōṁ viśuddhātmanē namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ acalōddhārakāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ sētukr̥tē namaḥ |
ōṁ rāmasārathayē namaḥ |
ōṁ ānandāya namaḥ |
ōṁ paramānandāya namaḥ |
ōṁ matsyāya namaḥ |
ōṁ kūrmāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ śayāya namaḥ |
ōṁ varāhāya namaḥ |
ōṁ nārasiṁhāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ jamadagnijāya namaḥ |
ōṁ rāmāya namaḥ | 700

ōṁ kr̥ṣṇāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ kalkinē namaḥ |
ōṁ rāmāśrayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ nandinē namaḥ |
ōṁ bhr̥ṅgiṇē namaḥ |
ōṁ caṇḍinē namaḥ |
ōṁ gaṇēśāya namaḥ |
ōṁ gaṇasēvitāya namaḥ |
ōṁ karmādhyakṣāya namaḥ |
ōṁ surārāmāya namaḥ |
ōṁ viśrāmāya namaḥ |
ōṁ jagatīpatayē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ kapīśāya namaḥ |
ōṁ sarvāvāsāya namaḥ |
ōṁ sadāśrayāya namaḥ |
ōṁ sugrīvādistutāya namaḥ | 720

ōṁ dāntāya namaḥ |
ōṁ sarvakarmaṇē namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ nakhadāritarakṣasē namaḥ |
ōṁ nakhayuddhaviśāradāya namaḥ |
ōṁ kuśalāya namaḥ |
ōṁ sudhanāya namaḥ |
ōṁ śēṣāya namaḥ |
ōṁ vāsukayē namaḥ |
ōṁ takṣakāya namaḥ |
ōṁ svarṇavarṇāya namaḥ |
ōṁ balāḍhyāya namaḥ |
ōṁ purujētrē namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ kaivalyadīpāya namaḥ |
ōṁ kaivalyāya namaḥ |
ōṁ garuḍāya namaḥ |
ōṁ pannagāya namaḥ |
ōṁ guravē namaḥ |
ōṁ klīklīrāvahatārātigarvāya namaḥ | 740

ōṁ parvatabhēdanāya namaḥ |
ōṁ vajrāṅgāya namaḥ |
ōṁ vajravaktrāya namaḥ |
ōṁ bhaktavajranivārakāya namaḥ |
ōṁ nakhāyudhāya namaḥ |
ōṁ maṇigrīvāya namaḥ |
ōṁ jvālāmālinē namaḥ |
ōṁ bhāskarāya namaḥ |
ōṁ prauḍhapratāpāya namaḥ |
ōṁ tapanāya namaḥ |
ōṁ bhaktatāpanivārakāya namaḥ |
ōṁ śaraṇāya namaḥ |
ōṁ jīvanāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ nānācēṣṭāya namaḥ |
ōṁ cañcalāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ asvāsthyaghnē namaḥ |
ōṁ duḥkhaśātanāya namaḥ |
ōṁ pavanātmajāya namaḥ | 760

ōṁ pavanāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ kāntāya namaḥ |
ōṁ bhaktāṅgāya namaḥ |
ōṁ sahanāya namaḥ |
ōṁ balāya namaḥ |
ōṁ mēghanādaripavē namaḥ |
ōṁ mēghanādasaṁhr̥tarākṣasāya namaḥ |
ōṁ kṣarāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ vinītātmanē namaḥ |
ōṁ vānarēśāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ sahāyāya namaḥ |
ōṁ sahanāyakāya namaḥ |
ōṁ asthūlāya namaḥ |
ōṁ anaṇavē namaḥ |
ōṁ bhargāya namaḥ | 780

ōṁ dēvasaṁsr̥tināśanāya namaḥ |
ōṁ adhyātmavidyāsārāya namaḥ |
ōṁ adhyātmakuśalāya namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ akalmaṣāya namaḥ |
ōṁ satyahētavē namaḥ |
ōṁ satyadāya namaḥ |
ōṁ satyagōcarāya namaḥ |
ōṁ satyagarbhāya namaḥ |
ōṁ satyarūpāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ añjanāprāṇaliṅgāya namaḥ |
ōṁ vāyuvaṁśōdbhavāya namaḥ |
ōṁ śrutayē namaḥ |
ōṁ bhadrarūpāya namaḥ |
ōṁ rudrarūpāya namaḥ |
ōṁ surūpāya namaḥ |
ōṁ citrarūpadhr̥śē namaḥ |
ōṁ mainākavanditāya namaḥ | 800

ōṁ sūkṣmadarśanāya namaḥ |
ōṁ vijayāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ krāntadiṅmaṇḍalāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ prakaṭīkr̥tavikramāya namaḥ |
ōṁ kambukaṇṭhāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ hrasvanāsāya namaḥ |
ōṁ vr̥kōdarāya namaḥ |
ōṁ lambōṣṭhāya namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ citramālinē namaḥ |
ōṁ yōgavidāṁ varāya namaḥ |
ōṁ vipaścitē namaḥ |
ōṁ kavayē namaḥ |
ōṁ ānandavigrahāya namaḥ |
ōṁ analpanāśanāya namaḥ |
ōṁ phālgunīsūnavē namaḥ |
ōṁ avyagrāya namaḥ | 820

ōṁ yōgātmanē namaḥ |
ōṁ yōgatatparāya namaḥ |
ōṁ yōgavidē namaḥ |
ōṁ yōgakartrē namaḥ |
ōṁ yōgayōnayē namaḥ |
ōṁ digambarāya namaḥ |
ōṁ akārādikṣakārāntavarṇanirmitavigrahāya namaḥ |
ōṁ ulūkhalamukhāya namaḥ |
ōṁ siddhasaṁstutāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ śliṣṭajaṅghāya namaḥ |
ōṁ śliṣṭajānavē namaḥ |
ōṁ śliṣṭapāṇayē namaḥ |
ōṁ śikhādharāya namaḥ |
ōṁ suśarmaṇē namaḥ |
ōṁ amitadharmaṇē namaḥ |
ōṁ nārāyaṇaparāyaṇāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ bhaviṣṇavē namaḥ |
ōṁ rōciṣṇavē namaḥ | 840

ōṁ grasiṣṇavē namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ harayē namaḥ |
ōṁ rudrānukr̥tē namaḥ |
ōṁ vr̥kṣakampanāya namaḥ |
ōṁ bhūmikampanāya namaḥ |
ōṁ guṇapravāhāya namaḥ |
ōṁ sūtrātmanē namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ stutipriyāya namaḥ |
ōṁ nāgakanyābhayadhvaṁsinē namaḥ |
ōṁ kr̥tapūrṇāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ apāyāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ puruṣāya namaḥ | 860

ōṁ lōkanāthāya namaḥ |
ōṁ tryakṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ dr̥ḍhāya namaḥ |
ōṁ aṣṭāṅgayōgaphalabhuvē namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ puruṣṭutāya namaḥ |
ōṁ śmaśānasthānanilayāya namaḥ |
ōṁ prētavidrāvaṇakṣamāya namaḥ |
ōṁ pañcākṣaraparāya namaḥ |
ōṁ pañcamātr̥kāya namaḥ |
ōṁ rañjanāya namaḥ |
ōṁ dhvajāya namaḥ |
ōṁ yōginīvr̥ndavandyaśriyē namaḥ |
ōṁ śatrughnāya namaḥ |
ōṁ anantavikramāya namaḥ |
ōṁ brahmacāriṇē namaḥ |
ōṁ indriyavapuṣē namaḥ |
ōṁ dhr̥tadaṇḍāya namaḥ |
ōṁ daśātmakāya namaḥ | 880

ōṁ aprapañcāya namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ śūrasēnāya namaḥ |
ōṁ vidārakāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ saptajihvapatayē namaḥ |
ōṁ dharāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ pratyagrāya namaḥ |
ōṁ sāmagāyanāya namaḥ |
ōṁ ṣaṭcakradhāmnē namaḥ |
ōṁ svarlōkabhayahr̥tē namaḥ |
ōṁ mānadāya namaḥ |
ōṁ madāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ anantāya namaḥ |
ōṁ anantamaṅgalāya namaḥ | 900

ōṁ aṣṭamūrtidharāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ virūpāya namaḥ |
ōṁ svarasundarāya namaḥ |
ōṁ dhūmakētavē namaḥ |
ōṁ mahākētavē namaḥ |
ōṁ satyakētavē namaḥ |
ōṁ mahārathāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ priyāya namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ mēkhalinē namaḥ |
ōṁ ḍamarupriyāya namaḥ |
ōṁ lōhitāṅgāya namaḥ |
ōṁ samidhē namaḥ |
ōṁ vahnayē namaḥ |
ōṁ ṣaḍr̥tavē namaḥ |
ōṁ śarvāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ phalabhujē namaḥ | 920

ōṁ phalahastāya namaḥ |
ōṁ sarvakarmaphalapradāya namaḥ |
ōṁ dharmādhyakṣāya namaḥ |
ōṁ dharmaphalāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmapradāya namaḥ |
ōṁ arthadāya namaḥ |
ōṁ pañcaviṁśatitattvajñāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ brahmatatparāya namaḥ |
ōṁ trimārgavasatayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ sarvaduṣṭanibarhaṇāya namaḥ |
ōṁ ūrjaḥsvāminē namaḥ |
ōṁ jalasvāminē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ mālinē namaḥ |
ōṁ niśākarāya namaḥ |
ōṁ raktāmbaradharāya namaḥ |
ōṁ raktāya namaḥ | 940

ōṁ raktamālyavibhūṣaṇāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ śubhāṅgāya namaḥ |
ōṁ śvētāya namaḥ |
ōṁ śvētāmbarāya namaḥ |
ōṁ yuvāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ ajēyaparīvārāya namaḥ |
ōṁ sahasravadanāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ śākinīḍākinīyakṣarakṣōbhūtaprabhañjanāya namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ kāmagatayē namaḥ |
ōṁ jñānamūrtayē namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ śambhutējasē namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ viṣṇubhaktāya namaḥ |
ōṁ plavaṅgamāya namaḥ |
ōṁ caturṇavatimantrajñāya namaḥ | 960

ōṁ paulastyabaladarpaghnē namaḥ |
ōṁ sarvalakṣmīpradāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ aṅgadapriyavardhanāya namaḥ |
ōṁ smr̥tibījāya namaḥ |
ōṁ surēśānāya namaḥ |
ōṁ saṁsārabhayanāśanāya namaḥ |
ōṁ uttamāya namaḥ |
ōṁ śrīparīvārāya namaḥ |
ōṁ śrībhuvē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kāmaduhē namaḥ |
ōṁ sadāgatayē namaḥ |
ōṁ mātariśvanē namaḥ |
ōṁ rāmapādābjaṣaṭpadāya namaḥ |
ōṁ nīlapriyāya namaḥ |
ōṁ nīlavarṇāya namaḥ |
ōṁ nīlavarṇapriyāya namaḥ |
ōṁ suhr̥dē namaḥ |
ōṁ rāmadūtāya namaḥ | 980

ōṁ lōkabandhavē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ manōramāya namaḥ |
ōṁ śrīrāmadhyānakr̥tē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ sadā kimpuruṣastutāya namaḥ |
ōṁ rāmakāryāntaraṅgāya namaḥ |
ōṁ śuddhayē namaḥ |
ōṁ gatyai namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ parēśapriyasārathayē namaḥ |
ōṁ lōkasvāminē namaḥ |
ōṁ muktidātrē namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ pārāvāragatayē namaḥ |
ōṁ guravē namaḥ | 1000

ōṁ tārakāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ trātrē namaḥ |
ōṁ svastidātrē namaḥ |
ōṁ sumaṅgalāya namaḥ |
ōṁ samastalōkasākṣiṇē namaḥ |
ōṁ samastasuravanditāya namaḥ |
ōṁ sītāsamēta śrīrāmapādasēvā dhurandharāya namaḥ | 1008

iti śrī hanumatsahasranāmāvalī |

Leave a Reply

Your email address will not be published. Required fields are marked *