Skip to content

Sri Rama Pancharatna Stotram in English

Sri Rama Pancharatna Stotram or Sri Rama PancharatnamPin

Sri Rama Pancharatna Stotram or Sri Rama Pancharatnam is a five verse stotram of Lord Rama. It was composed by Sri Adi Shankaracharya and each verse ends with “Namostu Ramayasalakshmanaya”. Get Sri Rama Pancharatna Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Rama.

Sri Rama Pancharatna Stotram in English 

kañjātapatrāyata lōchanāya karṇāvataṃsōjjvala kuṇḍalāya
kāruṇyapātrāya suvaṃśajāya namōstu rāmāyasalakṣmaṇāya ॥ 1 ॥

vidyunnibhāmbhōda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virōdhihartrē namōstu rāmāyasalakṣmaṇāya ॥ 2 ॥

saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantrē namōstu rāmāyasalakṣmaṇāya ॥ 3 ॥

pītāmbarālaṅkṛta madhyakāya pitāmahēndrāmara vanditāya
pitrē svabhaktasya janasya mātrē namōstu rāmāyasalakṣmaṇāya ॥ 4 ॥

namō namastē khila pūjitāya namō namastēndunibhānanāya
namō namastē raghuvaṃśajāya namōstu rāmāyasalakṣmaṇāya ॥ 5 ॥

imāni pañcharatnāni trisandhyaṃ yaḥ paṭhēnnaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatim ॥

iti śrīśaṅkarāchārya virachita śrī rāma pañcharatnaṃ sampūrṇaṃ ||

Leave a Reply

Your email address will not be published. Required fields are marked *