Skip to content

Sowbhagya Lakshmi Stotram in English

Sowbhagya Lakshmi StotramPin

Sowbhagya Lakshmi Stotram is a devotional hymn for worshipping Goddess Lakshmi. Get Sri Sowbhagya Lakshmi Stotram in English Lyrics Pdf here and chant it with devotion for the grace of Goddess Laxmi.

Sowbhagya Lakshmi Stotram in English 

ōṁ śuddhalakṣmyai buddhilakṣmai varalakṣmai namō namaḥ |
namastē saubhāgyalakṣyai mahālakṣmyai namō namaḥ || 1 ||

vacōlakṣmai kāvyalakṣmai gānalakṣmyai namō namaḥ |
namastē śr̥ṅgāralakṣmyai mahālakṣmyai namō namaḥ || 2 ||

dhanalakṣmyai dhānyalakṣmyai dharālakṣmyai namō namaḥ |
namastē aṣṭaiśvaryalakṣmyai mahālakṣmyai namō namaḥ || 3 ||

gr̥halakṣmyai grāmalakṣmyai rājyalakṣmyai namō namaḥ |
namastē sāmrājyalakṣmyai mahālakṣmyai namō namaḥ || 4 ||

śāntalakṣmyai dāntalakṣmyai kṣāntalakṣmyai namō namaḥ |
namō:’stu ātmānandalakṣmyai mahālakṣmyai namō namaḥ || 5 ||

satyalakṣmyai dayālakṣmyai saukhyalakṣmyai namō namaḥ |
namaḥ pātivratyalakṣmyai mahālakṣmyai namō namaḥ || 6 ||

gajalakṣmyai rājalakṣmyai tējōlakṣmyai namō namaḥ |
namaḥ sarvōtkarṣalakṣmyai mahālakṣmyai namō namaḥ || 7 ||

sattvalakṣmyai tattvalakṣmyai bhōdhalakṣmyai namō namaḥ |
namastē vijñānalakṣmyai mahālakṣmyai namō namaḥ || 8 ||

sthairyalakṣmyai vīryalakṣmyai dhairyalakṣmyai namō namaḥ |
namastēstu audāryalakṣmyai mahālakṣmyai namō namaḥ || 9 ||

siddhilakṣmyai r̥ddhilakṣmyai vidyālakṣmyai namō namaḥ |
namastē kalyāṇalakṣmyai mahālakṣmyai namō namaḥ || 10 ||

kīrtilakṣmyai mūrtilakṣmyai varcōlakṣmyai namō namaḥ |
namastētvanantalakṣmyai mahālakṣmyai namō namaḥ || 11 ||

japalakṣmyai tapōlakṣmyai vratalakṣmyai namō namaḥ |
namastē vairāgyalakṣmyai mahālakṣmyai namō namaḥ || 12 ||

mantralakṣmyai tantralakṣmyai yantralakṣmyai namō namaḥ |
namō gurukr̥pālakṣmyai mahālakṣmyai namō namaḥ || 13 ||

sabhālakṣmyai prabhālakṣmyai kalālakṣmyai namō namaḥ |
namastē lāvaṇyalakṣmyai mahālakṣmyai namō namaḥ || 14 ||

vēdalakṣmyai nādalakṣmyai śāstralakṣmyai namō namaḥ |
namastē vēdāntalakṣmyai mahālakṣmyai namō namaḥ || 15 ||

kṣētralakṣmyai tīrthalakṣmyai vēdilakṣmyai namō namaḥ |
namastē santānalakṣmyai mahālakṣmyai namō namaḥ || 16 ||

yōgalakṣmyai bhōgalakṣmyai yajñalakṣmyai namō namaḥ |
kṣīrārṇavapuṇyalakṣmyai mahālakṣmyai namō namaḥ || 17 ||

annalakṣmyai manōlakṣmyai prajñālakṣmyai namō namaḥ |
viṣṇuvakṣōbhūṣalakṣmyai mahālakṣmyai namō namaḥ || 18 ||

dharmalakṣmyai arthalakṣmyai kāmalakṣmyai namō namaḥ |
namastē nirvāṇalakṣmyai mahālakṣmyai namō namaḥ || 19 ||

puṇyalakṣmyai kṣēmalakṣmyai śraddhālakṣmyai namō namaḥ |
namastē caitanyalakṣmyai mahālakṣmyai namō namaḥ || 20 ||

bhūlakṣmyai tē bhuvarlakṣmyai suvarlakṣmyai namō namaḥ |
namastē trailōkyalakṣmyai mahālakṣmyai namō namaḥ || 21 ||

mahālakṣmyai janalakṣmyai tapōlakṣmyai namō namaḥ |
namaḥ satyalōkalakṣmyai mahālakṣmyai namō namaḥ || 22 ||

bhāvalakṣmyai vr̥ddhilakṣmyai bhavyalakṣmyai namō namaḥ |
namastē vaikuṇṭhalakṣmyai mahālakṣmyai namō namaḥ || 23 ||

nityalakṣmyai satyalakṣmyai vaṁśalakṣmyai namō namaḥ |
namastē kailāsalakṣmyai mahālakṣmyai namō namaḥ || 24 ||

prakr̥tilakṣmyai śrīlakṣmyai svastilakṣmyai namō namaḥ |
namastē gōlōkalakṣmyai mahālakṣmyai namō namaḥ || 25 ||

śaktilakṣmyai bhaktilakṣmyai muktilakṣmyai namō namaḥ |
namastē trimūrtilakṣmyai mahālakṣmyai namō namaḥ || 26 ||

namaḥ cakrarājalakṣmyai ādilakṣmyai namō namaḥ |
namō brahmānandalakṣmyai mahālakṣmyai namō namaḥ || 27 ||

iti śrī saubhāgya lakṣmī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *