Skip to content

Samba Sada Shiva Aksharamala Stotram in English

Pin

Samba Sada Shiva Aksharamala Stotram is a popular devotional hymn for worshipping lord Shiva. The verse “Samba Sada Shiva Samba Sada Shiva” is very popular and recited commonly by the devotees of Lord Shiva. Get Sri Samba Sada Shiva Aksharamala Stotram in English Pdf Lyrics here and chant it for the grace of Lord Shiva.

Samba Sada Shiva Aksharamala Stotram in English 

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

adbhutavigraha amarādhīśvara agaṇitaguṇagaṇa amr̥taśiva ||
ānandāmr̥ta āśritarakṣaka ātmānanda mahēśa śiva ||
indukalādhara indrādipriya sundararūpa surēśa śiva ||
īśa surēśa mahēśa janapriya kēśavasēvitapāda śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

uragādipriyabhūṣaṇa śaṅkara narakavināśa naṭēśa śiva ||
ūrjitadānavanāśa parātpara ārjitapāpavināśa śiva ||
r̥gvēdaśrutimaulivibhūṣaṇa ravicandrāgni trinētra śiva ||
r̥̄pamanādi prapañcavilakṣaṇa tāpanivāraṇa tattva śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

liṅgasvarūpa sarvabudhapriya maṅgalamūrti mahēśa śiva ||
lūtādhīśvara rūpapriyaśiva vēdāntapriyavēdya śiva ||
ēkānēkasvarūpa viśvēśvara yōgihr̥dipriyavāsa śiva ||
aiśvaryāśraya cinmaya cidghana acyutānanta mahēśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

ōṅkārapriya uragavibhūṣaṇa hrīṅkārādi mahēśa śiva ||
aurasalālita antakanāśana gaurisamēta girīśa śiva ||
ambaravāsa cidambaranāyaka tumburunāradasēvya śiva ||
āhārapriya ādigirīśvara bhōgādipriya pūrṇa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

kamalākṣārcita kailāsapriya karuṇāsāgara kānti śiva ||
khaḍgaśūlamr̥gaḍhakkādyāyudha vikramarūpa viśvēśa śiva ||
gaṅgāgirisutavallabha guṇahita śaṅkara sarvajanēśa śiva ||
ghātakabhañjana pātakanāśana gaurisamēta girīśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

ṅaṅāśritaśrutimaulivibhūṣaṇa vēdasvarūpa viśvēśa śiva ||
caṇḍavināśana sakalajanapriya maṇḍalādhīśa mahēśa śiva ||
chatrakirīṭasukuṇḍalaśōbhita putrapriya bhuvanēśa śiva ||
janmajarāmr̥tināśana kalmaṣarahita tāpavināśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

jhaṅkārāśraya bhr̥ṅgiriṭipriya ōṅkārēśa mahēśa śiva ||
jñānājñānavināśaka nirmala dīnajanapriya dīpta śiva ||
ṭaṅkādyāyudhadhāraṇa satvara hrīṅkāraidi surēśa śiva ||
ṭhaṅkasvarūpā sahakārōttama vāgīśvara varadēśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

ḍambavināśana ḍiṇḍimabhūṣaṇa ambaravāsa cidīśa śiva ||
ḍhaṇḍhaṇḍamaruka dharaṇīniścala ḍhuṇḍhivināyakasēvya śiva ||
ṇalinavilōcana naṭanamanōhara alikulabhūṣaṇa amr̥ta śiva ||
tattvamasītyādi vākyasvarūpaka nityānanda mahēśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

sthāvara jaṅgama bhuvanavilakṣaṇa bhāvukamunivarasēvya śiva ||
duḥkhavināśana dalitamanōnmana candanalēpitacaraṇa śiva ||
dharaṇīdhara śubha dhavalavibhāsvara dhanadādipriyadāna śiva ||
nānāmaṇigaṇabhūṣaṇa nirguṇa naṭanajanasupriyanāṭya śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

pannagabhūṣaṇa pārvatināyaka paramānanda parēśa śiva ||
phālavilōcana bhānukōṭiprabha hālāhaladhara amr̥ta śiva ||
bandhavināśana br̥hadīśāmaraskandādipriya kanaka śiva ||
bhasmavilēpana bhavabhayanāśana vismayarūpa viśvēśa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

manmathanāśana madhupānapriya mandaraparvatavāsa śiva ||
yatijanahr̥dayanivāsita īśvara vidhiviṣṇvādi surēśa śiva ||
rāmēśvara ramaṇīyamukhāmbuja sōmēśvara sukr̥tēśa śiva ||
laṅkādhīśvara suragaṇasēvita lāvaṇyāmr̥talasita śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

varadābhayakara vāsukibhūṣaṇa vanamālādivibhūṣa śiva ||
śāntisvarūpa jagattraya cinmaya kāntimatīpriya kanaka śiva ||
ṣaṇmukhajanaka surēndramunipriya ṣāḍguṇyādisamēta śiva ||
saṁsārārṇavanāśana śāśvatasādhuhr̥dipriyavāsa śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

hara puruṣōttama advaitāmr̥tapūrṇa murārisusēvya śiva ||
lālitabhaktajanēśa nijēśvara kālinaṭēśvara kāma śiva ||
kṣararūpādipriyānvita sundara sākṣijagattraya svāmi śiva ||
sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||
sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

iti śrīsāmbasadāśiva mātr̥kāvarṇamālikā stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *