Skip to content

Medha Dakshinamurthy Stotram in English

Medha Dakshinamurthy Stotram pdf lyricsPin

Medha Dakshinamurthy Stotram is a power stotram of Lord Dakshinamurthy, who is form of Lord Shiva. Get Sri Medha Dakshinamurthy Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Medha Dakshinamurthy Stotram in English – śrī mēdhā dakṣiṇāmūrti Stōtraṁ 

ōmityēkākṣaraṁ brahma vyāharanti trayaśśikhāḥ |
tasmaitārātmanē mēdhādakṣiṇāmūrtayē namaḥ || 1 ||

natvā yaṁ munayassarvē paramyānti durāsadam |
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 2 ||

mōhajālavinirmuktō brahmavidyāti yatpadam |
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 3 ||

bhavamāśrityayaṁ vidvān nabhavōhyabhavatparaḥ |
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 4 ||

gaganākāravadbhāntamanubhātyakhilaṁ jagat |
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 5 ||

vaṭamūlanivāsō yō lōkānāṁ prabhuravyayaḥ |
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 6 ||

tējōbhiryasyasūryō:’sau kālaklr̥ptikarō bhavēt |
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 7 ||

dakṣatripurasaṁhārē yaḥ kālaviṣabhañjanē |
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 8 ||

kṣipraṁ bhavati vāksiddhiryannāmasmaraṇānnr̥ṇām |
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 9 ||

ṇākāravācyōyassuptaṁ sandīpayati mē manaḥ |
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 10 ||

mūrtayō hyaṣṭadhāyasya jagajjanmādikāraṇam |
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 11 ||

tattvaṁ brahmāsi paramamiti yadgurubōdhitaḥ |
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ || 12 ||

yēyaṁ viditvā brahmādyā r̥ṣayō yānti nirvr̥tim |
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 13 ||

mahatāṁ dēvamityāhurnigamāgamayōśśivaḥ |
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 14 ||

sarvasyajagatō hyantarbahiryō vyāpyasaṁsthitaḥ |
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 15 ||

tvamēva jagatassākṣī sr̥ṣṭisthityantakāraṇam |
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 16 ||

dhāmēti dhātr̥sr̥ṣṭēryatkāraṇaṁ kāryamucyatē |
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 17 ||

prakr̥tēryatparaṁ dhyātvā tādātmyaṁ yāti vai muniḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 18 ||

jñāninōyamupāsyanti tattvātītaṁ cidātmakam |
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 19 ||

prajñā sañjāyatē yasya dhyānanāmārcanādibhiḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 20 ||

yasya smaraṇamātrēṇa sarōmuktassabandhanāt |
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 21 ||

chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām |
chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 22 ||

svāntēvidāṁ jaḍānāṁ yō dūrētiṣṭhati cinmayaḥ |
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 23 ||

hāraprāyaphaṇīndrāya sarvavidyāpradāyinē |
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 24 ||

iti śrī mēdhā dakṣiṇāmūrti mantravarṇapada stutiḥ ||

Leave a Reply

Your email address will not be published. Required fields are marked *