Skip to content

Mahakali Stotram in English

Mahakali Stotram or Maha Kali Stotram or Mahakali StotraPin

Mahakali Stotram is a devotional hymn to worship Goddess Mahakali or Kalika Devi.  Get Sri Mahakali Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Mahakali Devi.

Mahakali Stotram in English 

dhyānam |

śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karāṁ |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||

śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivāṁ |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||

mahākālī stōtram |

ōṁ viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīṁ |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām ||

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarānvikā |
sudhātvamakṣarē nityē tridhā mātrātmikā sthitā ||

arthamātrā sthitā nityā yānucchāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā ||

tvayaitaddhāryatē viśvaṁ tvayaitad sr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā ||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē ||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī ||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātri-rmahārātri-rmōharātriśca dāruṇā ||

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭiḥ tvaṁ śāntiḥ kṣāntirēva ca ||

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇā bhuśuṇḍī parighā yudhā ||

saumyā saumyatarāśēṣā saumyēbhyastvatisundarī |
parāparāṇāṁ ca paramā tvamēva paramēśvarī ||

yacca kiñcidkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā ||

yayā tvayā jagat sraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ ||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt ||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau ||

prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau ||

tvaṁ bhūmistvaṁ jalaṁ ca tvamasihutavaha stvaṁ jagadvāyurūpā |
tvaṁ cākāśammanaśca prakr̥ti rasimahatpūrvikā pūrva pūrvā ||

ātmātvaṁ cāsi mātaḥ paramasi bhagavati tvatparānnaiva kiñcit |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē ||

kālābhrāṁ śyāmalāṅgīṁ vigalita cikurāṁ khaḍgamuṇḍābhirāmāṁ |
trāsatrāṇēṣṭadātrīṁ kuṇapagaṇa śirōmālinīṁ dīrghanētrām ||

saṁsārasyaikasārāṁ bhavajananaharāṁ bhāvitō bhāvanābhiḥ |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāma rūpē karālē ||

ithi sri mahakali stotram ||

Leave a Reply

Your email address will not be published. Required fields are marked *