छोड़कर सामग्री पर जाएँ

Kubjika Varnan Stotra in Hindi – श्री कुब्जिका वर्णन स्तोत्र

kubjika varnana stotramPin

Kubjika Varnan Stotra is a hymn that describes the various aspects of Goddess Kujika or Vakrika, who is form of Adishakti. Kubjikā means “curve” in Sanskrit. Once lord Navatman (Shiva) embraced his consort Vakrika and before the copulation, she suddenly felt shy and bent her body earning the name Kubjika. Get Sri Kubjika Varnan Stotra in Hindi Pdf Lyrics here and chant it with devotion for the grace of Goddess Kubjika.

Kubjika Varnan Stotra in Hindi – श्री कुब्जिका वर्णन स्तोत्र 

नीलोत्पलदलश्यामा षड्वक्त्रा षट्प्रकारिका ।
चिच्छक्तिरष्टादशाख्या बाहुद्वादशसम्युता ॥ १ ॥

सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ।
कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः ॥ २ ॥

तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ।
कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलः ॥ ३ ॥

भ्रुवोः पद्मो महापद्मो वामे नागः कपालकः ।
अक्षसूत्रं च खट्वाङ्गं शङ्खं पुस्तकं च दक्षिणे ॥ ४ ॥

त्रिशूलं दर्पणं खड्गं रत्नमालाङ्कुशं धनुः ।
श्वेतमूर्धं मुखं देव्या ऊर्ध्वश्वेतं तथाम् ॥ ५ ॥

पूर्वास्यं पाण्डुरं क्रोधि दक्षिणं कृष्णवर्णकम् ।
हिमकुन्देन्दुभं सौम्यं ब्रह्मा पादतले स्थितः ॥ ६ ॥

विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ।
सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।
आघूर्णिता कुब्जिकैवं ध्येया पूजादिकर्मसु ॥ ७ ॥

इत्याग्नेये महापुराणे कुब्जिकापूजाकथनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्याये कुब्जिका वर्णन स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *