Skip to content

Kamasikashtakam in English – śrī kāmāsikāṣṭakam

kamasikashtakam or kamasikastakamPin

Kamasikashtakam is a devotional hymn for worshipping Lord Lakshmi Narasimha. It was composed by Sri Vendanta Desika, who was a famous philosopher, and guru of Sri Vaishnavism. Get Sri Kamasikashtakam in English Pdf Lyrics here and chant it for the grace of Lord Lakshmi Narasimha.

Kamasikashtakam in English – śrī kāmāsikāṣṭakam 

śrutīnāmuttaraṁ bhāgaṁ vēgavatyāśca dakṣiṇam |
kāmādadhivasan jīyāt kaścidadbhuta kēsarī || 1 ||

tapanēndvagninayanaḥ tāpānapacinōtu naḥ |
tāpanīyarahasyānāṁ sāraḥ kāmāsikā hariḥ || 2 ||

ākaṇṭhamādipuruṣaṁ
kaṇṭhīravamupari kuṇṭhitārātim |
vēgōpakaṇṭhasaṅgāt
vimuktavaikuṇṭhabahumatimupāsē || 3 ||

bandhumakhilasya jantōḥ
bandhuraparyaṅkabandharamaṇīyam |
viṣamavilōcanamīḍē
vēgavatīpulinakēlinarasiṁham || 4 ||

svasthānēṣu marudgaṇān niyamayan svādhīnasarvēndriyaḥ
paryaṅkasthiradhāraṇā prakaṭitapratyaṅmukhāvasthitiḥ |
prāyēṇa praṇipēduṣaḥ prabhurasau yōgaṁ nijaṁ śikṣayan
kāmānātanutādaśēṣajagatāṁ kāmāsikā kēsarī || 5 ||

vikasvaranakhasvarukṣatahiraṇyavakṣaḥsthalī-
-nirargalavinirgaladrudhirasindhusandhyāyitāḥ |
avantu madanāsikāmanujapañcavaktrasya māṁ
ahamprathamikāmithaḥ prakaṭitāhavā bāhavaḥ || 6 ||

saṭāpaṭalabhīṣaṇē sarabhasāṭ-ṭahāsōdbhaṭē
sphurat krudhiparisphuṭa bhrukuṭikē:’pi vaktrē kr̥tē |
kr̥pākapaṭakēsarin danujaḍimbhadattastanā
sarōjasadr̥śā dr̥śā vyativiṣajya tē vyajyatē || 7 ||

tvayi rakṣati rakṣakaiḥ kimanyai-
-stvayi cārakṣati rakṣakaiḥ kimanyaiḥ |
iti niścitadhīḥ śrayāmi nityaṁ
nr̥harē vēgavatītaṭāśrayaṁ tvām || 8 ||

itthaṁ stutaḥ sakr̥dihāṣṭabhirēṣa padyaiḥ
śrīvēṅkaṭēśaracitaistridaśēndravandyaḥ |
durdāntaghōraduritadviradēndrabhēdī
kāmāsikānaraharirvitanōtu kāmān || 9 ||

iti śrī vēdāntadēśikakr̥taṁ kāmāsikāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *