Skip to content

Narasimha Ashtottara Shatanama Stotram in English

Lakshmi Narasimha Ashtottara Shatanama StotramPin

Narasimha Ashtottara Shatanama Stotram is the 108 names of Lord Narasimha composed as a hymn. Get Sri Lakshmi Narasimha Ashtottara Shatanama Stotram in English Pdf Lyrics here and chant it for the grace of Lord Narasimha.

Narasimha Ashtottara Shatanama Stotram in English 

nārasiṁhō mahāsiṁhō divyasiṁhō mahābalaḥ |
ugrasiṁhō mahādēvaḥ stambhajaścōgralōcanaḥ || 1 ||

raudraḥ sarvādbhutaḥ śrīmān yōgānandastrivikramaḥ |
hariḥ kōlāhalaścakrī vijayō jayavardhanaḥ || 2 ||

pañcānanaḥ parabrahma cā:’ghōrō ghōravikramaḥ |
jvalanmukhō jvālamālī mahājvālō mahāprabhuḥ || 3 ||

niṭilākṣaḥ sahasrākṣō durnirīkṣyaḥ pratāpanaḥ |
mahādaṁṣṭrāyudhaḥ prājñaścaṇḍakōpī sadāśivaḥ || 4 ||

hiraṇyakaśipudhvaṁsī daityadānavabhañjanaḥ |
guṇabhadrō mahābhadrō balabhadraḥ subhadrakaḥ || 5 ||

karālō vikarālaśca vikartā sarvakartr̥kaḥ |
śiṁśumārastrilōkātmā īśaḥ sarvēśvarō vibhuḥ || 6 ||

bhairavāḍambarō divyaścā:’cyutaḥ kavimādhavaḥ |
adhōkṣajō:’kṣaraḥ śarvō vanamālī varapradaḥ || 7 ||

viśvambharō:’dbhutō bhavyaḥ śrīviṣṇuḥ puruṣōttamaḥ |
anaghāstrō nakhāstraśca sūryajyōtiḥ surēśvaraḥ || 8 ||

sahasrabāhuḥ sarvajñaḥ sarvasiddhipradāyakaḥ |
vajradaṁṣṭrō vajranakhō mahānandaḥ parantapaḥ || 9 ||

sarvamantraikarūpaśca sarvayantravidāraṇaḥ |
sarvatantrātmakō:’vyaktaḥ suvyaktō bhaktavatsalaḥ || 10 ||

vaiśākhaśuklabhūtōtthaḥ śaraṇāgatavatsalaḥ |
udārakīrtiḥ puṇyātmā mahātmā caṇḍavikramaḥ || 11 ||

vēdatrayaprapūjyaśca bhagavānparamēśvaraḥ |
śrīvatsāṅkaḥ śrīnivāsō jagadvyāpī jaganmayaḥ || 12 ||

jagatpālō jagannāthō mahākāyō dvirūpabhr̥t |
paramātmā parañjyōtirnirguṇaśca nr̥kēsarī || 13 ||

paratattvaṁ parandhāma saccidānandavigrahaḥ |
lakṣmīnr̥siṁhaḥ sarvātmā dhīraḥ prahlādapālakaḥ || 14 ||

idaṁ lakṣmīnr̥siṁhasya nāmnāmaṣṭōttaraṁ śatam |
trisandhyaṁ yaḥ paṭhēdbhaktyā sarvābhīṣṭamavāpnuyāt || 15 ||

iti śrīnr̥siṁhapūjākalpē śrī lakṣmī nr̥siṁhā aṣṭōttara śhatanāma stōtram |

1 thought on “Narasimha Ashtottara Shatanama Stotram in English”

Leave a Reply

Your email address will not be published. Required fields are marked *