Skip to content

Kali Hrudayam in English

Kali Hrudayam Lyrics or Kali Hriday StotraPin

Kali Hrudayam is a devotional prayer to Goddess Kali or Durga. Get Sri Kali Hrudayam in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Kalika or Durga.

Kali Hrudayam in English 

śrī mahākāla uvāca |

mahākautūhalastōtraṁ hr̥dayākhyaṁ mahōttamam |
śr̥ṇu priyē mahāgōpyaṁ dakṣiṇāyāḥ sugōpitam || 1 ||

avācyamapi vakṣyāmi tava prītyā prakāśitam |
anyēbhyaḥ kuru gōpyaṁ ca satyaṁ satyaṁ ca śailajē || 2 ||

śrī dēvyuvāca |

kasminyugē samutpannaṁ kēna stōtraṁ kr̥taṁ purā |
tatsarvaṁ kathyatāṁ śambhō mahēśvara dayānidhē || 3 ||

śrī mahākāla uvāca |

purā prajāpatēḥ śīrṣacchēdanaṁ kr̥tavānaham |
brahmahatyākr̥taiḥ pāpairbhairavatvaṁ mamāgatam || 4 ||

brahmahatyāvināśāya kr̥taṁ stōtraṁ mayā priyē |
kr̥tyārināśakaṁ stōtraṁ brahmahatyāpahārakam || 5 ||

ōṁ asya śrī dakṣiṇakālī hr̥daya stōtra mahāmantrasya śrīmahākāla r̥ṣiḥ | uṣṇikchandaḥ | śrīdakṣiṇakālikā dēvatā | krīṁ bījaṁ | hrīṁ śaktiḥ | namaḥ kīlakaṁ | sarvapāpakṣayārthē japē viniyōgaḥ ||

karanyāsaḥ |

ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhẏāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |

ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya huṁ |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ ||

dhyānam |

dhyāyētkālīṁ mahāmāyāṁ trinētrāṁ bahurūpiṇīm |
caturbhujāṁ lalajjihvāṁ pūrṇacandranibhānanām || 1 ||

nīlōtpaladalaprakhyāṁ śatrusaṅghavidāriṇīm |
varamuṇḍaṁ tathā khaḍgaṁ musalaṁ varadaṁ tathā || 2 ||

bibhrāṇāṁ raktavadanāṁ damṣṭrālīṁ ghōrarūpiṇīm |
aṭṭāṭṭahāsaniratāṁ sarvadā ca digambarām || 3 ||

śavāsanasthitāṁ dēvīṁ muṇḍamālāvibhūṣitām |
iti dhyātvā mahādēvīṁ tatastu hr̥dayaṁ paṭhēt || 4 ||

ōṁ kālikā ghōrarūpā:’dyā sarvakāmaphalapradā |
sarvadēvastutā dēvī śatrunāśaṁ karōtu mē || 5 ||

hrīṁhrīṁsvarūpiṇī śrēṣṭhā triṣu lōkēṣu durlabhā |
tava snēhānmayā khyātaṁ na dēyaṁ yasya kasyacit || 6 ||

atha dhyānam pravakṣyāmi niśāmaya parātmikē |
yasya vijñānamātrēṇa jīvanmuktō bhaviṣyati || 7 ||

nāgayajñōpavītāṁ ca candrārdhakr̥taśēkharām |
jaṭājūṭāṁ ca sañcintya mahākālasamīpagām || 8 ||

ēvaṁ nyāsādayaḥ sarvē yē prakurvanti mānavāḥ |
prāpnuvanti ca tē mōkṣaṁ satyaṁ satyaṁ varānanē || 9 ||

yantraṁ śr̥ṇu paraṁ dēvyāḥ sarvābhīṣṭapradāyakam |
gōpyādgōpyataraṁ gōpyaṁ gōpyādgōpyataraṁ mahat || 10 ||

trikōṇaṁ pañcakaṁ cāṣṭakamalaṁ bhūpurānvitam |
muṇḍapaṅktiṁ ca jvālāṁ ca kālīyantraṁ susiddhidam || 11 ||

mantraṁ tu pūrvaṁ kathitaṁ dhārayasva sadā priyē |
dēvyā dakṣiṇakālyāstu nāmamālāṁ niśāmaya || 12 ||

kālī dakṣiṇakālī ca kr̥ṣṇarūpā parātmikā |
muṇḍamālī viśālākṣī sr̥ṣṭisaṁhārakāriṇī || 13 ||

sthitirūpā mahāmāyā yōganidrā bhagātmikā |
bhagasarpiḥpānaratā bhagadhyēyā bhagāṅgajā || 14 ||

ādyā sadā navā ghōrā mahātējāḥ karālikā |
prētavāhā siddhilakṣmīraniruddhā sarasvatī || 15 ||

nāmānyētāni subhagē yē paṭhanti dinē dinē |
tēṣāṁ dāsasya dāsō:’haṁ satyaṁ satyaṁ mahēśvari || 16 ||

ōṁ kālīṁ kālaharāṁ dēvīṁ kaṅkālīṁ bījarūpiṇīṁ |
kālarūpāṁ kalātītāṁ kālikāṁ dakṣiṇāṁ bhajē || 17 ||

kuṇḍagōlapriyāṁ dēvīṁ svayambhūtāṁ sumapriyāṁ |
ratipriyāṁ mahāraudrīṁ kālikāṁ praṇamāmyaham || 18 ||

dūtīpriyāṁ mahādūtīṁ dūtiyōgēśvarīṁ parāṁ |
dūtōyōgōdbhavaratāṁ dūtīrūpāṁ namāmyaham || 19 ||

krīṁmantrēṇa jalaṁ japtvā saptadhā sēcanēna tu |
sarvarōgā vinaśyanti nātra kāryā vicāraṇā || 20 ||

krīṁsvāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kriyatē prājñairlōkōvaśyō bhavētsadā || 21 ||

krīṁ hrūṁ hrīṁ mantrajāpēna cākṣataṁ saptabhiḥ priyē |
mahābhayavināśaśca jāyatē nātra saṁśayaḥ || 22 ||

krīṁ hrīṁ hrūṁ svāhā mantrēṇa śmaśānē bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptvā śatrōrmr̥tyurbhaviṣyati || 23 ||

hrūṁ hrīṁ krīṁ caiva uccāṭē puṣpaṁ saṁśōdhya saptadhā |
ripūṇāṁ caiva cōccāṭaṁ nayatyēva na saṁśayaḥ || 24 ||

ākarṣaṇē ca krīṁ krīṁ krīṁ japtvā:’kṣataṁ pratikṣipēt |
sahasrayōjanasthā ca śīghramāgacchati priyē || 25 ||

krīṁ krīṁ krīṁ hrūṁ hrūṁ hrīṁ hrīṁ ca kajjalaṁ śōdhitaṁ tathā |
tilakēna jaganmōhaḥ saptadhā mantramācarēt || 26 ||

hr̥dayaṁ paramēśāni sarvapāpaharaṁ param |
aśvamēdhādiyajñānāṁ kōṭi kōṭi guṇōttaram || 27 ||

kanyādānādi dānānāṁ kōṭi kōṭiguṇaṁ phalam |
dūtīyāgādi yāgānāṁ kōṭi kōṭi phalaṁ smr̥tam || 28 ||

gaṅgādisarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥tam |
ēkadā pāṭhamātrēṇa satyaṁ satyaṁ mayōditam || 29 ||

kaumārīsvēṣṭarūpēṇa pūjāṁ kr̥tvā vidhānataḥ |
paṭhēt- stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē || 30 ||

rajasvalābhagaṁ dr̥ṣṭvā paṭhēdēkāgramānasaḥ |
labhatē paramaṁ sthānaṁ dēvīlōkē varānanē || 31 ||

mahāduḥkhē mahārōgē mahāsaṅkaṭakē dinē |
mahābhayē mahāghōrē paṭhēt- stōtraṁ mahōttamam |
satyaṁ satyaṁ punaḥ satyaṁ gōpayēnmātr̥jāravat || 32 ||

iti śrī kālī hr̥udayam ||

Leave a Reply

Your email address will not be published. Required fields are marked *