Skip to content

Guru Ashtakam in English – Guravashtakam

Guru Ashtakam Lyrics or GuravastakamPin

 

Guru Ashtakam or Guravastakam is an 8 verse stotram for venerating a Guru or Teacher. It was composed by Sri Adi Shankaracharya. Get Guru Ashtakam in English Pdf Lyrics here and chant it for venerating your Guru.

Guru Ashtakam in English – Guravashtakam 

śarīraṁ surūpaṁ tathā vā kalatraṁ |
yaśaścāru citraṁ dhanaṁ mērutulyam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 1 ||

kalatraṁ dhanaṁ putrapautrādi sarvaṁ |
gr̥haṁ bāndhavāḥ sarvamētaddhi jātam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 2 ||

ṣaḍaṅgādivēdō mukhē śāstravidyā |
kavitvādi gadyaṁ supadyaṁ karōti |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 3 ||

vidēśēṣu mānyaḥ svadēśēṣu dhanyaḥ |
sadācāravr̥ttēṣu mattō na cānyaḥ |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 4 ||

kṣamāmaṇḍalē bhūpabhūpālabr̥ndaiḥ |
sadā sēvitaṁ yasya pādāravindam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 5 ||

yaśō mē gataṁ dikṣu dānapratāpā-
jjagadvastu sarvaṁ karē yatprasādāt |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 6 ||

na bhōgē na yōgē na vā vājirājau |
na kāntāmukhē naiva vittēṣu cittam |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 7 ||

araṇyē na vā svasya gēhē na kāryē |
na dēhē manō vartatē mē tvanarghyē |
manaścēnna lagnaṁ gurōraṅghripadmē |
tataḥ kiṁ tataḥ kiṁ tataḥ kiṁ tataḥ kim || 8 ||

gurōraṣṭakaṁ yaḥ paṭhētpuṇyadēhī |
yatirbhūpatirbrahmacārī ca gēhī |
labhēdvāñchitārthaṁ padaṁ brahmasañjñaṁ |
gurōruktavākyē manō yasya lagnam ||

ithi sri guravashtakam sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *