Skip to content

Gopala Sahasranama Stotram in English

Gopala Sahasranama Stotram Lyrics PdfPin

Gopala Sahasranama Stotram is the 1000 names of Gopala or Lord Krishna composed as a hymn. It originated during the conversations between Lord Shiva and Parvati, and is part of Sammohana Tantra, which is one of the 302 Saiva Tantras. Get Sri Gopala Sahasranama Stotram in English Pdf Lyrics here and chant it for the grace of Gopala or Lord Krishna.

Gopala Sahasranama Stotram in English 

kailāsaśikharē ramyē gaurī papraccha śaṅkaram |
brahmāṇḍākhilanāthastvaṁ sr̥ṣṭisaṁhārakārakaḥ || 1 ||

tvamēva pūjyasē lōkairbrahmaviṣṇusurādibhiḥ |
nityaṁ paṭhasi dēvēśa kasya stōtram mahēśvara || 2 ||

āścaryamidamatyantaṁ jāyatē mama śaṅkara |
tatprāṇēśa mahāprājña saṁśayaṁ chindhi mē prabhō || 3 ||

śrīmahādēva uvāca-
dhanyāsi kr̥tapuṇyāsi pārvati prāṇavallabhē |
rahasyātirahasyaṁ ca yatpr̥cchasi varānanē || 4 ||

strīsvabhāvānmahādēvi punastvaṁ paripr̥cchasi |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ prayatnataḥ || 5 ||

dattē ca siddhihāniḥ syāttasmādyatnēna gōpayēt |
idaṁ rahasyaṁ paramaṁ puruṣārthapradāyakam || 6 ||

dhanaratnaughamāṇikyaṁ turaṅgaṁ ca gajādikam |
dadāti smaraṇādēva mahāmōkṣapradāyakam || 7 ||

tattē:’haṁ sampravakṣyāmi śr̥ṇuṣvāvahitā priyē |
yō:’sau nirañjanō dēvaścitsvarūpī janārdanaḥ || 8 ||

saṁsārasāgarōttārakāraṇāya nr̥ṇāṁ sadā |
śrīraṅgādikarūpēṇa trailōkyaṁ vyāpya tiṣṭhati || 9 ||

tatō lōkā mahāmūḍhā viṣṇubhaktivivarjitāḥ |
niścayaṁ nādhigacchanti punarnārāyaṇō hariḥ || 10 ||

nirañjanō nirākārō bhaktānāṁ prītikāmadaḥ |
br̥ndāvanavihārāya gōpālaṁ rūpamudvahan || 11 ||

muralīvādanādhārī rādhāyai prītimāvahan |
aṁśāṁśēbhyaḥ samunmīlya pūrṇarūpakalāyutaḥ || 12 ||

śrīkr̥ṣṇacandrō bhagavān nandagōpavarōdyataḥ |
dharaṇīrūpiṇī mātā yaśōdā nandagēhinī || 13 ||

dvābhyāṁ prayācitō nāthō dēvakyāṁ vasudēvataḥ |
brahmaṇā:’bhyarthitō dēvō dēvairapi surēśvaraḥ || 14 ||

jātō:’vanyāṁ ca muditō muralīvācanēcchayā |
śriyā sārdhaṁ vacaḥ kr̥tvā tatō jātō mahītalē || 15 ||

saṁsārasārasarvasvaṁ śyāmalaṁ mahadujjvalam |
ētajjyōtirahaṁ vandyaṁ cintayāmi sanātanam || 16 ||

gauratējō vinā yastu śyāmatējassamarcayēt |
japēdvā dhyāyatē vāpi sa bhavētpātakī śivē || 17 ||

sa brahmahā surāpī ca svarṇastēyī ca pañcamaḥ |
ētairdōṣairvilipyēta tējōbhēdānmahīśvari || 18 ||

tasmājjyōtirabhūddvēdhā rādhāmādhavarūpakam |
tasmādidaṁ mahādēvi gōpālēnaiva bhāṣitam || 19 ||

durvāsasō munērmōhē kārtikyāṁ rāsamaṇḍalē |
tataḥ pr̥ṣṭavatī rādhā sandēhaṁ bhēdamātmanaḥ || 20 ||

nirañjanātsamutpannaṁ māyātītaṁ jaganmayam |
śrīkr̥ṣṇēna tataḥ prōktaṁ rādhāyai nāradāya ca || 21 ||

tatō nāradatassarvaṁ viralā vaiṣṇavāstathā |
kalau jānanti dēvēśi gōpanīyaṁ prayatnataḥ || 22 ||

śaṭhāya kr̥paṇāyātha ḍāmbhikāya surēśvari |
brahmahatyāmavāpnōti tasmādyatnēna gōpayēt || 23 ||

ōṁ asya śrīgōpālasahasranāmastōtra mahāmantrasya śrīnārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīgōpālō dēvatā, kāmō bījaṁ, māyā śaktiḥ, candraḥ kīlakaṁ, śrīkr̥ṣṇacandra bhaktirūpaphalaprāptayē śrīgōpālasahasranāmastōtrajapē viniyōgaḥ |

ōṁ aiṁ klīṁ bījaṁ, śrīṁ hrīṁ śaktiḥ, śrī br̥ndāvananivāsaḥ kīlakaṁ, śrīrādhāpriyaṁ paraṁ brahmēti mantraḥ, dharmādi caturvidha puruṣārthasiddhyarthē japē viniyōgaḥ |

nyāsaḥ |
ōṁ nārada r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrīgōpāladēvatāyai namaḥ hr̥dayē |
klīṁ kīlakāya namaḥ nābhau |
hrīṁ śaktayē namaḥ guhyē |
śrīṁ kīlakāya namaḥ phālayōḥ |
ōṁ klīṁ kr̥ṣṇāya gōvindāya gōpījanavallabhāya svāhā iti mūlamantraḥ |

karanyāsaḥ |
ōṁ klāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ klūṁ madhyamābhyāṁ namaḥ |
ōṁ klaiṁ anāmikābhyāṁ namaḥ |
ōṁ klauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ klaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ |
ōṁ klāṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ klūṁ śikhāyai vaṣaṭ |
ōṁ klaiṁ kavacāya hum |
ōṁ klauṁ nētratrayāya vauṣaṭ |
ōṁ klaḥ astrāya phaṭ |

mūlamantranyāsaḥ |
klīṁ aṅguṣṭhābhyāṁ namaḥ |
kr̥ṣṇāya tarjanībhyāṁ namaḥ |
gōvindāya madhyamābhyāṁ namaḥ |
gōpījana anāmikābhyāṁ namaḥ |
vallabhāya kaniṣṭhikābhyāṁ namaḥ |
svāhā karatalakarapr̥ṣṭhābhyāṁ namaḥ |
klīṁ hr̥dayāya namaḥ |
kr̥ṣṇāya śirasē svāhā |
gōvindāya śikhāyai vaṣaṭ |
gōpījana kavacāya hum |
vallabhāya nētratrayāya vauṣaṭ |
svāhā astrāya phaṭ |

dhyānam |

phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanaparaṁ divyāṅgabhūṣaṁ bhajē || 1 ||

kastūrītilakaṁ lalāṭaphalakē vakṣassthalē kaustubhaṁ
nāsāgrē varamauktikaṁ karatalē vēṇuṁ karē kaṅkaṇam |
sarvāṅgē haricandanaṁ ca kalayan kaṇṭhē ca muktāvaliṁ
gōpastrīparivēṣṭitō vijayatē gōpālacūḍāmaṇiḥ || 2 ||

ōṁ klīṁ dēvaḥ kāmadēvaḥ kāmabījaśirōmaṇiḥ |
śrīgōpālō mahīpālō vēdavēdāṅgapāragaḥ || 1 ||

kr̥ṣṇaḥ kamalapatrākṣaḥ puṇḍarīkaḥ sanātanaḥ |
gōpatirbhūpatiḥ śāstā prahartā viśvatōmukhaḥ || 2 ||

ādikartā mahākartā mahākālaḥ pratāpavān |
jagajjīvō jagaddhātā jagadbhartā jagadvasuḥ || 3 ||

matsyō bhīmaḥ kuhūbhartā hartā vārāhamūrtimān |
nārāyaṇō hr̥ṣīkēśō gōvindō garuḍadhvajaḥ || 4 ||

gōkulēśō mahācandraḥ śarvarīpriyakārakaḥ |
kamalāmukhalōlākṣaḥ puṇḍarīkaḥ śubhāvahaḥ || 5 ||

durvāsāḥ kapilō bhaumaḥ sindhusāgarasaṅgamaḥ |
gōvindō gōpatirgōtraḥ kālindīprēmapūrakaḥ || 6 ||

gōpasvāmī gōkulēndraḥ gōvardhanavarapradaḥ |
nandādigōkulatrātā dātā dāridryabhañjanaḥ || 7 ||

sarvamaṅgaladātā ca sarvakāmavarapradaḥ |
ādikartā mahībhartā sarvasāgarasindhujaḥ || 8 ||

gajagāmī gajōddhārī kāmī kāmakalānidhiḥ |
kalaṅkarahitaścandrō bimbāsyō bimbasattamaḥ || 9 ||

mālākāraḥ kr̥pākāraḥ kōkilasvarabhūṣaṇaḥ |
rāmō nīlāmbarō dēhī halī dvividamardanaḥ || 10 ||

sahasrākṣapurībhēttā mahāmārīvināśanaḥ |
śivaḥ śivatamō bhēttā balārātiprapūjakaḥ || 11 ||

kumārīvaradāyī ca varēṇyō mīnakētanaḥ |
narō nārāyaṇō dhīrō dharāpatirudāradhīḥ || 12 ||

śrīpatiḥ śrīnidhiḥ śrīmān māpatiḥ pratirājahā |
br̥ndāpatiḥ kulaṁ grāmī dhāma brahmasanātanaḥ || 13 ||

rēvatīramaṇō rāmaḥ priyaścañcalalōcanaḥ |
rāmāyaṇaśarīraśca rāmō rāmaḥ śriyaḥpatiḥ || 14 ||

śarvaraḥ śarvarī śarvaḥ sarvatra śubhadāyakaḥ |
rādhārādhayitārādhī rādhācittapramōdakaḥ || 15 ||

rādhāratisukhōpētō rādhāmōhanatatparaḥ |
rādhāvaśīkarō rādhāhr̥dayāmbhōjaṣaṭpadaḥ || 16 ||

rādhāliṅganasammōdō rādhānartanakautukaḥ |
rādhāsañjātasamprītō rādhākāmaphalapradaḥ || 17 ||

br̥ndāpatiḥ kōkanidhiḥ kōkaśōkavināśanaḥ |
candrāpatiścandrapatiścaṇḍakōdaṇḍabhañjanaḥ || 18 ||

rāmō dāśarathī rāmō bhr̥guvaṁśasamudbhavaḥ |
ātmārāmō jitakrōdhō mōhō mōhāndhabhañjanaḥ || 19 ||

vr̥ṣabhānubhavō bhāvī kāśyapiḥ karuṇānidhiḥ |
kōlāhalō halō hālī halī haladharapriyaḥ || 20 ||

rādhāmukhābjamārtāṇḍō bhāskarō ravijō vidhuḥ |
vidhirvidhātā varuṇō vāruṇō vāruṇīpriyaḥ || 21 ||

rōhiṇīhr̥dayānandī vasudēvātmajō baliḥ |
nīlāmbarō rauhiṇēyō jarāsandhavadhō:’malaḥ || 22 ||

nāgō javāmbhō virudō vīrahā varadō balī |
gōpadō vijayī vidvān śipiviṣṭaḥ sanātanaḥ || 23 ||

paraśurāmavacōgrāhī varagrāhī sr̥gālahā |
damaghōṣōpadēṣṭā ca rathagrāhī sudarśanaḥ || 24 ||

vīrapatnīyaśastrātā jarāvyādhivighātakaḥ |
dvārakāvāsatattvajñō hutāśanavarapradaḥ || 25 ||

yamunāvēgasaṁhārī nīlāmbaradharaḥ prabhuḥ |
vibhuḥ śarāsanō dhanvī gaṇēśō gaṇanāyakaḥ || 26 ||

lakṣmaṇō lakṣaṇō lakṣyō rakṣōvaṁśavināśakaḥ |
vāmanō vāmanībhūtō vamanō vamanāruhaḥ || 27 ||

yaśōdānandanaḥ kartā yamalārjunamuktidaḥ |
ulūkhalī mahāmānō dāmabaddhāhvayī śamī || 28 ||

bhaktānukārī bhagavān kēśavō:’caladhārakaḥ |
kēśihā madhuhā mōhī vr̥ṣāsuravighātakaḥ || 29 ||

aghāsuravighātī ca pūtanāmōkṣadāyakaḥ |
kubjāvinōdī bhagavān kaṁsamr̥tyurmahāmukhī || 30 ||

aśvamēdhō vājapēyō gōmēdhō naramēdhavān |
kandarpakōṭilāvaṇyaścandrakōṭisuśītalaḥ || 31 ||

ravikōṭipratīkāśō vāyukōṭimahābalaḥ |
brahmā brahmāṇḍakartā ca kamalāvāñchitapradaḥ || 32 ||

kamalī kamalākṣaśca kamalāmukhalōlupaḥ |
kamalāvratadhārī ca kamalābhaḥ purandaraḥ || 33 ||

saubhāgyādhikacittaśca mahāmāyī madōtkaṭaḥ |
tāṭakāriḥ suratrātā mārīcakṣōbhakārakaḥ || 34 ||

viśvāmitrapriyō dāntō rāmō rājīvalōcanaḥ |
laṅkādhipakuladhvaṁsī vibhīṣaṇavarapradaḥ || 35 ||

sītānandakarō rāmō vīrō vāridhibandhanaḥ |
kharadūṣaṇasaṁhārī sākētapuravāsavān || 36 ||

candrāvalipatiḥ kūlaḥ kēśikaṁsavadhō:’maraḥ |
mādhavō madhuhā mādhvī mādhvīkō mādhavī vibhuḥ || 37 ||

muñjāṭavīgāhamānō dhēnukārirdaśātmajaḥ |
vaṁśīvaṭavihārī ca gōvardhanavanāśrayaḥ || 38 ||

tathā tālavanōddēśī bhāṇḍīravanaśaṅkaraḥ |
tr̥ṇāvartakr̥pākārī vr̥ṣabhānusutāpatiḥ || 39 ||

rādhāprāṇasamō rādhāvadanābjamadhūtkaṭaḥ |
gōpīrañjanadaivajñaḥ līlākamalapūjitaḥ || 40 ||

krīḍākamalasandōhō gōpikāprītirañjanaḥ |
rañjakō rañjanō raṅgō raṅgī raṅgamahīruhaḥ || 41 ||

kāmaḥ kāmāribhaktaśca purāṇapuruṣaḥ kaviḥ |
nāradō dēvalō bhīmō bālō bālamukhāmbujaḥ || 42 ||

ambujō brahmasākṣī ca yōgī dattavarō muniḥ |
r̥ṣabhaḥ parvatō grāmō nadīpavanavallabhaḥ || 43 ||

padmanābhaḥ surajyēṣṭhō brahmā rudrō:’hibhūṣitaḥ |
gaṇānāṁ trāṇakartā ca gaṇēśō grahilō grahiḥ || 44 ||

gaṇāśrayō gaṇādhyakṣō krōḍīkr̥tajagattrayaḥ |
yādavēndrō dvārakēndrō mathurāvallabhō dhurī || 45 ||

bhramaraḥ kuntalī kuntīsutarakṣī mahāmanāḥ |
yamunāvaradātā ca kāśyapasya varapradaḥ || 46 ||

śaṅkhacūḍavadhōddāmō gōpīrakṣaṇatatparaḥ |
pāñcajanyakarō rāmī trirāmī vanajō jayaḥ || 47 ||

phālguṇaḥ phalgunasakhō virādhavadhakārakaḥ |
rukmiṇīprāṇanāthaśca satyabhāmāpriyaṅkaraḥ || 48 ||

kalpavr̥kṣō mahāvr̥kṣō dānavr̥kṣō mahāphalaḥ |
aṅkuśō bhūsurō bhāvō bhāmakō bhrāmakō hariḥ || 49 ||

saralaḥ śāśvatō vīrō yaduvaṁśaśivātmakaḥ |
pradyumnō balakartā ca prahartā daityahā prabhuḥ || 50 ||

mahādhanō mahāvīrō vanamālāvibhūṣaṇaḥ |
tulasīdāmaśōbhāḍhyō jālandharavināśanaḥ || 51 ||

sūraḥ sūryō mr̥kaṇḍuśca bhāsvarō viśvapūjitaḥ |
ravistamōhā vahniśca bāḍabō baḍabānalaḥ || 52 ||

daityadarpavināśī ca garuḍō garuḍāgrajaḥ |
gōpīnāthō mahīnāthō br̥ndānāthō:’varōdhakaḥ || 53 ||

prapañcī pañcarūpaśca latāgulmaśca gōmatiḥ |
gaṅgā ca yamunārūpō gōdā vētravatī tathā || 54 ||

kāvērī narmadā tāpī gaṇḍakī sarayū rajaḥ |
rājasastāmasassattvī sarvāṅgī sarvalōcanaḥ || 55 ||

sudhāmayō:’mr̥tamayō yōgināṁ vallabhaḥ śivaḥ |
buddhō buddhimatāṁ śrēṣṭhō viṣṇurjiṣṇuḥ śacīpatiḥ || 56 ||

vaṁśī vaṁśadharō lōkō vilōkō mōhanāśanaḥ |
ravarāvō ravō rāvō valō vālō valāhakaḥ || 57 ||

śivō rudrō nalō nīlō lāṅgalī lāṅgalāśrayaḥ |
pāradaḥ pāvanō haṁsō haṁsārūḍhō jagatpatiḥ || 58 ||

mōhinīmōhanō māyī mahāmāyō mahāsukhī |
vr̥ṣō vr̥ṣākapiḥ kālaḥ kālīdamanakārakaḥ || 59 ||

kubjābhāgyapradō vīrō rajakakṣayakārakaḥ |
kōmalō vāruṇī rājā jalajō jaladhārakaḥ || 60 ||

hārakaḥ sarvapāpaghnaḥ paramēṣṭhī pitāmahaḥ |
khaḍgadhārī kr̥pākārī rādhāramaṇasundaraḥ || 61 ||

dvādaśāraṇyasambhōgī śēṣanāgaphaṇālayaḥ |
kāmaḥ śyāmaḥ sukhaśrīdaḥ śrīpatiḥ śrīnidhiḥ kr̥tiḥ || 62 ||

harirharō narō nārō narōttama iṣupriyaḥ |
gōpālacittahartā ca kartā saṁsāratārakaḥ || 63 ||

ādidēvō mahādēvō gaurīgururanāśrayaḥ |
sādhurmadhurvidhurdhātā trātā:’krūraparāyaṇaḥ || 64 ||

rōlambī ca hayagrīvō vānarārirvanāśrayaḥ |
vanaṁ vanī vanādhyakṣō mahāvandyō mahāmuniḥ || 65 ||

syamantakamaṇiprājñaḥ vijñō vighnavighātakaḥ |
gōvardhanō vardhanīyō vardhanī vardhanapriyaḥ || 66 ||

vārdhanyō vardhanō vardhī vardhiṣṇastu sukhapriyaḥ |
vardhitō vardhakō vr̥ddhō br̥ndārakajanapriyaḥ || 67 ||

gōpālaramaṇībhartā sāmbakuṣṭhavināśanaḥ |
rukmiṇīharaṇaprēmā prēmī candrāvalīpatiḥ || 68 ||

śrīkartā viśvabhartā ca nārāyaṇa narō balī |
gaṇō gaṇapatiścaiva dattātrēyō mahāmuniḥ || 69 ||

vyāsō nārāyaṇō divyō bhavyō bhāvukadhārakaḥ |
śvaḥśrēyasaṁ śivaṁ bhadraṁ bhāvukaṁ bhavukaṁ śubham || 70 ||

śubhātmakaḥ śubhaḥ śāstā praśastō mēghanādahā |
brahmaṇyadēvō dīnānāmuddhārakaraṇakṣamaḥ || 71 ||

kr̥ṣṇaḥ kamalapatrākṣaḥ kr̥ṣṇaḥ kamalalōcanaḥ |
kr̥ṣṇaḥ kāmī sadā kr̥ṣṇaḥ samastapriyakārakaḥ || 72 ||

nandō nandī mahānandī mādī mādanakaḥ kilī |
mīlī hilī gilī gōlī gōlō gōlālayō gulī || 73 ||

guggulī mārakī śākhī vaṭaḥ pippalakaḥ kr̥tī |
mlēcchahā kālahartā ca yaśōdā yaśa ēva ca || 74 ||

acyutaḥ kēśavō viṣṇuḥ hariḥ satyō janārdanaḥ |
haṁsō nārāyaṇō nīlō līnō bhaktiparāyaṇaḥ || 75 ||

jānakīvallabhō rāmō virāmō viṣanāśanaḥ |
siṁhabhānurmahābhānu-rvīrabhānurmahōdadhiḥ || 76 ||

samudrō:’bdhirakūpāraḥ pārāvāraḥ saritpatiḥ |
gōkulānandakārī ca pratijñāparipālakaḥ || 77 ||

sadārāmaḥ kr̥pārāmō mahārāmō dhanurdharaḥ |
parvataḥ parvatākārō gayō gēyō dvijapriyaḥ || 78 ||

kamalāśvatarō rāmō rāmāyaṇapravartakaḥ |
dyaurdivō divasō divyō bhavyō bhāgī bhayāpahaḥ || 79 ||

pārvatībhāgyasahitō bhartā lakṣmīsahāyavān | [vilāsavān]
vilāsī sāhasī sarvī garvī garvitalōcanaḥ || 80 ||

surārirlōkadharmajñō jīvanō jīvanāntakaḥ |
yamō yamāriryamanō yamī yāmavighātakaḥ || 81 ||

vaṁśulī pāṁśulī pāṁsuḥ pāṇḍurarjunavallabhaḥ |
lalitā candrikāmālā mālī mālāmbujāśrayaḥ || 82 ||

ambujākṣō mahāyakṣō dakṣaścintāmaṇiprabhuḥ |
maṇirdinamaṇiścaiva kēdārō badarīśrayaḥ || 83 ||

badarīvanasamprītō vyāsaḥ satyavatīsutaḥ |
amarārinihantā ca sudhāsindhuvidhūdayaḥ || 84 ||

candrō raviḥ śivaḥ śūlī cakrī caiva gadādharaḥ |
śrīkartā śrīpatiḥ śrīdaḥ śrīdēvō dēvakīsutaḥ || 85 ||

śrīpatiḥ puṇḍarīkākṣaḥ padmanābhō jagatpatiḥ |
vāsudēvō:’pramēyātmā kēśavō garuḍadhvajaḥ || 86 ||

nārāyaṇaḥ paraṁ dhāma dēvadēvō mahēśvaraḥ |
cakrapāṇiḥ kalāpūrṇō vēdavēdyō dayānidhiḥ || 87 ||

bhagavān sarvabhūtēśō gōpālaḥ sarvapālakaḥ |
anantō nirguṇō nityō nirvikalpō nirañjanaḥ || 88 ||

nirādhārō nirākārō nirābhāsō nirāśrayaḥ |
puruṣaḥ praṇavātītō mukundaḥ paramēśvaraḥ || 89 ||

kṣaṇāvaniḥ sārvabhaumō vaikuṇṭhō bhaktavatsalaḥ |
viṣṇurdāmōdaraḥ kr̥ṣṇō mādhavō mathurāpatiḥ || 90 ||

dēvakīgarbhasambhūtō yaśōdāvatsalō hariḥ |
śivaḥ saṅkarṣaṇaḥ śambhurbhūtanāthō divaspatiḥ || 91 ||

avyayaḥ sarvadharmajñō nirmalō nirupadravaḥ |
nirvāṇanāyakō nityō nīlajīmūtasannibhaḥ || 92 ||

kalākṣayaśca sarvajñaḥ kamalārūpatatparaḥ |
hr̥ṣīkēśaḥ pītavāsā vasudēvapriyātmajaḥ || 93 ||

nandagōpakumārāryō navanītāśanō vibhuḥ |
purāṇaḥ puruṣaśrēṣṭhaḥ śaṅkhapāṇiḥ suvikramaḥ || 94 ||

aniruddhaścakradharaḥ śārṅgapāṇiścaturbhujaḥ |
gadādharaḥ surārtighnō gōvindō nandakāyudhaḥ || 95 ||

br̥ndāvanacaraḥ śaurirvēṇuvādyaviśāradaḥ |
tr̥ṇāvartāntakō bhīmasāhasō bahuvikramaḥ || 96 ||

śakaṭāsurasaṁhārī bakāsuravināśanaḥ |
dhēnukāsurasaṁhārī pūtanārirnr̥kēsarī || 97 ||

pitāmahō gurussākṣī pratyagātmā sadāśivaḥ |
apramēyaḥ prabhuḥ prājñō:’pratarkyaḥ svapnavardhanaḥ || 98 ||

dhanyō mānyō bhavō bhāvō dhīraḥ śāntō jagadguruḥ |
antaryāmīśvarō divyō daivajñō dēvasaṁstutaḥ || 99 ||

kṣīrābdhiśayanō dhātā lakṣmīvān lakṣmaṇāgrajaḥ |
dhātrīpatiramēyātmā candraśēkharapūjitaḥ || 100 ||

lōkasākṣī jagaccakṣuḥ puṇyacāritrakīrtanaḥ |
kōṭimanmathasaundaryō jaganmōhanavigrahaḥ || 101 ||

mandasmitatanurgōpagōpikāparivēṣṭitaḥ |
phullāravindanayanaścāṇūrāndhraniṣūdanaḥ || 102 ||

indīvaradalaśyāmō barhibarhāvataṁsakaḥ |
muralīninadāhlādō divyamālāmbarāvr̥taḥ || 103 ||

sukapōlayugaḥ subhrūyugalaḥ sulalāṭakam |
kambugrīvō viśālākṣō lakṣmīvāñchubhalakṣaṇaḥ || 104 ||

pīnavakṣāścaturbāhuścaturmūrtistrivikramaḥ |
kalaṅkarahitaḥ śuddhō duṣṭaśatrunibarhaṇaḥ || 105 ||

kirīṭakuṇḍaladharaḥ kaṭakāṅgadamaṇḍitaḥ |
mudrikābharaṇōpētaḥ kaṭisūtravirājitaḥ || 106 ||

mañjīrarañjitapadaḥ sarvābharaṇabhūṣitaḥ |
vinyastapādayugalō divyamaṅgalavigrahaḥ || 107 ||

gōpikānayanānandaḥ pūrṇacandranibhānanaḥ |
samastajagadānandaḥ sundarō lōkanandanaḥ || 108 ||

yamunātīrasañcārī rādhāmanmathavaibhavaḥ |
gōpanārīpriyō dāntō gōpīvastrāpahārakaḥ || 109 ||

śr̥ṅgāramūrtiḥ śrīdhāmā tārakō mūlakāraṇam |
sr̥ṣṭisaṁrakṣaṇōpāyaḥ krūrāsuravibhañjanaḥ || 110 ||

narakāsurasaṁhārī murārirvairimardanaḥ |
āditēyapriyō daityabhīkarō yaduśēkharaḥ || 111 ||

jarāsandhakuladhvaṁsī kaṁsārātiḥ suvikramaḥ |
puṇyaślōkaḥ kīrtanīyō yādavēndrō jagannutaḥ || 112 ||

rukmiṇīramaṇaḥ satyabhāmājāmbavatīpriyaḥ |
mitravindānāgnajitīlakṣmaṇāsamupāsitaḥ || 113 ||

sudhākarakulē jātō:’nantaḥ prabalavikramaḥ |
sarvasaubhāgyasampannō dvārakāpaṭ-ṭaṇasthitaḥ || 114 ||

bhadrāsūryasutānāthō līlāmānuṣavigrahaḥ |
sahasraṣōḍaśastrīśō bhōgamōkṣaikadāyakaḥ || 115 ||

vēdāntavēdyaḥ saṁvēdyō vaidyō brahmāṇḍanāyakaḥ |
gōvardhanadharō nāthaḥ sarvajīvadayāparaḥ || 116 ||

mūrtimān sarvabhūtātmā ārtatrāṇaparāyaṇaḥ |
sarvajñaḥ sarvasulabhaḥ sarvaśāstraviśāradaḥ || 117 ||

ṣaḍguṇaiśvaryasampannaḥ pūrṇakāmō dhurandharaḥ |
mahānubhāvaḥ kaivalyadāyakō lōkanāyakaḥ || 118 ||

ādimadhyāntarahitaḥ śuddhasāttvikavigrahaḥ |
asamānaḥ samastātmā śaraṇāgatavatsalaḥ || 119 ||

utpattisthitisaṁhārakāraṇaṁ sarvakāraṇam |
gambhīraḥ sarvabhāvajñaḥ saccidānandavigrahaḥ || 120 ||

viṣvaksēnaḥ satyasandhaḥ satyavāk satyavikramaḥ |
satyavrataḥ satyarataḥ satyadharmaparāyaṇaḥ || 121 ||

āpannārtipraśamanaḥ draupadīmānarakṣakaḥ |
kandarpajanakaḥ prājñō jagannāṭakavaibhavaḥ || 122 ||

bhaktivaśyō guṇātītaḥ sarvaiśvaryapradāyakaḥ |
damaghōṣasutadvēṣī bāṇabāhuvikhaṇḍanaḥ || 123 ||

bhīṣmabhaktipradō divyaḥ kauravānvayanāśanaḥ |
kauntēyapriyabandhuśca pārthasyandanasārathiḥ || 124 ||

nārasiṁhō mahāvīraḥ stambhajātō mahābalaḥ |
prahlādavaradaḥ satyō dēvapūjyō:’bhayaṅkaraḥ || 125 ||

upēndra indrāvarajō vāmanō balibandhanaḥ |
gajēndravaradaḥ svāmī sarvadēvanamaskr̥taḥ || 126 ||

śēṣaparyaṅkaśayanō vainatēyarathō jayī |
avyāhatabalaiśvaryasampannaḥ pūrṇamānasaḥ || 127 ||

yōgīśvarēśvaraḥ sākṣī kṣētrajñō jñānadāyakaḥ |
yōgihr̥tpaṅkajāvāsō yōgamāyāsamanvitaḥ || 128 ||

nādabindukalātītaścaturvargaphalapradaḥ |
suṣumnāmārgasañcārī dēhasyāntarasaṁsthitaḥ || 129 ||

dēhēndriyamanaḥprāṇasākṣī cētaḥprasādakaḥ |
sūkṣmaḥ sarvagatō dēhī jñānadarpaṇagōcaraḥ || 130 ||

tattvatrayātmakō:’vyaktaḥ kuṇḍalī samupāśritaḥ |
brahmaṇyaḥ sarvadharmajñaḥ śāntō dāntō gataklamaḥ || 131 ||

śrīnivāsaḥ sadānandō viśvamūrtirmahāprabhuḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 132 ||

samastabhuvanādhāraḥ samastaprāṇarakṣakaḥ |
samastassarvabhāvajñō gōpikāprāṇavallabhaḥ || 133 ||

nityōtsavō nityasaukhyō nityaśrīrnityamaṅgalam |
vyūhārcitō jagannāthaḥ śrīvaikuṇṭhapurādhipaḥ || 134 ||

pūrṇānandaghanībhūtō gōpavēṣadharō hariḥ |
kalāpakusumaśyāmaḥ kōmalaḥ śāntavigrahaḥ || 135 ||

gōpāṅganāvr̥tō:’nantō br̥ndāvanasamāśrayaḥ |
vēṇunādarataḥ śrēṣṭhō dēvānāṁ hitakārakaḥ || 136 ||

jalakrīḍāsamāsaktō navanītasya taskaraḥ |
gōpālakāminījāraścōrajāraśikhāmaṇiḥ || 137 ||

parañjyōtiḥ parākāśaḥ parāvāsaḥ parisphuṭaḥ |
aṣṭādaśākṣarō mantrō vyāpakō lōkapāvanaḥ || 138 ||

saptakōṭimahāmantraśēkharō dēvaśēkharaḥ |
vijñānajñānasandhānastējōrāśirjagatpatiḥ || 139 ||

bhaktalōkaprasannātmā bhaktamandāravigrahaḥ |
bhaktadāridryaśamanō bhaktānāṁ prītidāyakaḥ || 140 ||

bhaktādhīnamanāḥ pūjyō bhaktalōkaśivaṅkaraḥ |
bhaktābhīṣṭapradaḥ sarvabhaktāghaughanikr̥ntakaḥ || 141 ||

apārakaruṇāsindhurbhagavān bhaktatatparaḥ || 142 ||

[iti śrīrādhikānātha nāmnāṁ sāhasramīritam | ]
smaraṇātpāparāśīnāṁ khaṇḍanaṁ mr̥tyunāśanam || 1 ||

vaiṣṇavānāṁ priyakaraṁ mahādāridryanāśanam |
brahmahatyāsurāpānaṁ parastrīgamanaṁ tathā || 2 ||

paradravyāpaharaṇaṁ paradvēṣasamanvitam |
mānasaṁ vācikaṁ kāyaṁ yatpāpaṁ pāpasambhavam || 3 ||

sahasranāmapaṭhanātsarvē naśyanti tatkṣaṇāt |
mahādāridryayuktō vai vaiṣṇavō viṣṇubhaktimān || 4 ||

kārtikyāṁ yaḥ paṭhēdrātrau śatamaṣṭōttaraṁ kramāt |
pītāmbaradharō dhīmān sugandhī puṣpacandanaiḥ || 5 ||

pustakaṁ pūjayitvā ca naivēdyādibhirēva ca |
rādhādhyānāṅkitō dhīrō vanamālāvibhūṣitaḥ || 6 ||

śatamaṣṭōttaraṁ dēvi paṭhēnnāmasahasrakam |
caitrē kr̥ṣṇē ca śuklē ca kuhūsaṅkrāntivāsarē || 7 ||

paṭhitavyaṁ prayatnēna trailōkyaṁ mōhayēt kṣaṇāt |
tulasīmālayā yuktō vaiṣṇavō bhaktitatparaḥ || 8 ||

ravivārē ca śukrē ca dvādaśyāṁ śrāddhavāsarē |
brāhmaṇaṁ pūjayitvā ca bhōjayitvā vidhānataḥ || 9 ||

paṭhēnnāmasahasraṁ ca tataḥ siddhiḥ prajāyatē |
mahāniśāyāṁ satataṁ vaiṣṇavō yaḥ paṭhētsadā || 10 ||

dēśāntaragatā lakṣmīḥ samāyāti na saṁśayaḥ |
trailōkyē tu mahādēvi sundaryaḥ kāmamōhitāḥ || 11 ||

mugdhāḥ svayaṁ samāyānti vaiṣṇavaṁ ca bhajanti tāḥ |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 12 ||

garbhiṇī janayētputraṁ kanyā vindati satpatim |
rājānō vaśatāṁ yānti kiṁ punaḥ kṣudramānuṣāḥ || 13 ||

sahasranāmaśravaṇāt paṭhanāt pūjanāt priyē |
dhāraṇāt sarvamāpnōti vaiṣṇavō nātra saṁśayaḥ || 14 ||

vaṁśīvaṭē cānyavaṭē tathā pippalakē:’tha vā |
kadambapādapatalē śrīgōpālasya sannidhau || 15 ||

yaḥ paṭhēdvaiṣṇavō nityaṁ sa yāti harimandiram |
kr̥ṣṇēnōktaṁ rādhikāyai tayā prōktaṁ purā śivē || 16 ||

nāradāya mayā prōktaṁ nāradēna prakāśitam |
mayā tava varārōhē prōktamētatsudurlabham || 17 ||

gōpanīyaṁ prayatnēna na prakāśyaṁ kadācana |
śaṭhāya pāpinē caiva lampaṭāya viśēṣataḥ || 18 ||

na dātavyaṁ na dātavyaṁ na dātavyaṁ kadācana |
dēyaṁ śāntāya śiṣyāya viṣṇubhaktiratāya ca || 19 ||

gōdānabrahmayajñādērvājapēyaśatasya ca |
aśvamēdhasahasrasya phalaṁ pāṭhē bhavēddhruvam || 20 ||

mōhanaṁ stambhanaṁ caiva māraṇōccāṭanādikam |
yadyadvāñchati cittēna tattatprāpnōti vaiṣṇavaḥ || 21 ||

ēkādaśyāṁ naraḥ snātvā sugandhadravyatailakaiḥ |
āhāraṁ brāhmaṇē dattvā dakṣiṇāṁ svarṇabhūṣaṇam || 22 ||

tataḥ prārambhakartāsau sarvaṁ prāpnōti mānavaḥ |
śatāvr̥tta sahasraṁ ca yaḥ paṭhēdvaiṣṇavō janaḥ || 23 ||

śrībr̥ndāvanacandrasya prasādātsarvamāpnuyāt |
yadgr̥hē pustakaṁ dēvi pūjitaṁ caiva tiṣṭhati || 24 ||

na mārī na ca durbhikṣaṁ nōpasargabhayaṁ kvacit |
sarpādibhūtayakṣādyā naśyantē nātra saṁśayaḥ || 25 ||

śrīgōpālō mahādēvi vasēttasya gr̥hē sadā |
yadgr̥hē ca sahasraṁ ca nāmnāṁ tiṣṭhati pūjitam || 26 ||

iti śrīsammōhanatantrē haragaurīsaṁvādē śrī gōpāla sahasranāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *