Skip to content

Sri Krishna Sahasranama Stotram in English

Sri Krishna Sahasranama Stotram LyricsPin

Sri Krishna Sahasranama Stotram is the 1000 names of Lord Krishna composed as a hymn. Get Sri Krishna Sahasranama Stotram in English Pdf Lyrics here and chant it for the grace of Lord Sri Krishna.

Sri Krishna Sahasranama Stotram in English 

ōṁ asya śrīkr̥ṣṇasahasranāmastōtramantrasya parāśara r̥ṣiḥ, anuṣṭup chandaḥ, śrīkr̥ṣṇaḥ paramātmā dēvatā, śrīkr̥ṣṇēti bījam, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṁ, śrīkr̥ṣṇaprītyarthē japē viniyōgaḥ ||

nyāsaḥ
parāśarāya r̥ṣayē namaḥ iti śirasi,
anuṣṭup chandasē namaḥ iti mukhē,
gōpālakr̥ṣṇadēvatāyai namaḥ iti hr̥dayē,
śrīkr̥ṣṇāya bījāya namaḥ iti guhyē,
śrīvallabhāya śaktyai namaḥ iti pādayōḥ,
śārṅgadharāya kīlakāya namaḥ iti sarvāṅgē ||

karanyāsaḥ
śrīkr̥ṣṇa ityārabhya śūravaṁśaikadhīrityantāni aṅguṣṭhābhyāṁ namaḥ |
śaurirityārabhya svabhāsōdbhāsitavraja ityantāni tarjanībhyāṁ namaḥ |
kr̥tātmavidyāvinyāsa ityārabhya prasthānaśakaṭārūḍha iti madhyamābhyāṁ namaḥ,
br̥ndāvanakr̥tālaya ityārabhya madhurājanavīkṣita ityanāmikābhyāṁ namaḥ,
rajakapratighātaka ityārabhya dvārakāpurakalpana iti kaniṣṭhikābhyāṁ namaḥ
dvārakānilaya ityārabhya parāśara iti karatalakarapr̥ṣṭhābhyāṁ namaḥ,
ēvaṁ hr̥dayādinyāsaḥ ||

dhyānam |
kēṣāñcitprēmapuṁsāṁ vigalitamanasāṁ bālalīlāvilāsaṁ
kēṣāṁ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam |
kēṣāṁ vāmāsamājē janitamanasijō daityadarpāpahaivaṁ
jñātvā bhinnābhilāṣaṁ sa jayati jagatāmīśvarastādr̥śō:’bhūt || 1 ||

kṣīrābdhau kr̥tasaṁstavassuragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā cikrīḍa yō gōkulē |
kaṁsadhvaṁsakr̥tē jagāma madhurāṁ sārāmasadvārakāṁ
gōpālō:’khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ || 2 ||

phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanarataṁ divyāṅgabhūṣaṁ bhajē || 3 ||

ōṁ |
kr̥ṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ |
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ || 1 ||

bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ |
dēvadēvō dayāsindhurdēvadēvaśikhāmaṇiḥ || 2 ||

sukhabhāvassukhādhārō mukundō muditāśayaḥ |
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān || 3 ||

śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthacēṣṭitaḥ |
antaryāmī kalārūpaḥ kālāvayavasākṣikaḥ || 4 ||

vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ |
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ || 5 ||

rauhiṇēyakr̥tānandō yōgajñānaniyōjakaḥ |
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān || 6 ||

śūravaṁśaikadhīśśauriḥ kaṁsaśaṅkāviṣādakr̥t |
vasudēvōllasacchaktirdēvakyaṣṭamagarbhagaḥ || 7 ||

vasudēvasutaḥ śrīmāndēvakīnandanō hariḥ |
āścaryabālaḥ śrīvatsalakṣmavakṣāścaturbhujaḥ || 8 ||

svabhāvōtkr̥ṣṭasadbhāvaḥ kr̥ṣṇāṣṭamyantasambhavaḥ |
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ || 9 ||

śaṅkhacakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ |
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ || 10 ||

pītavāsā ghanaśyāmaḥ kuñcitāñcitakuntalaḥ |
suvyaktavyaktābharaṇaḥ sūtikāgr̥habhūṣaṇaḥ || 11 ||

kārāgārāndhakāraghnaḥ pitr̥prāgjanmasūcakaḥ |
vasudēvastutaḥ stōtraṁ tāpatrayanivāraṇaḥ || 12 ||

niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ |
adr̥ṣṭacēṣṭaḥ kūṭasthō dhr̥talaukikavigrahaḥ || 13 ||

maharṣimānasōllāsō mahīmaṅgaladāyakaḥ |
santōṣitasuravrātaḥ sādhucittaprasādakaḥ || 14 ||

janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ |
pitr̥pāṇipariṣkārō mōhitāgārarakṣakaḥ || 15 ||

svaśaktyuddhāṭitāśēṣakapāṭaḥ pitr̥vāhakaḥ |
śēṣōragaphaṇācchatraśśēṣōktākhyāsahasrakaḥ || 16 ||

yamunāpūravidhvaṁsī svabhāsōdbhāsitavrajaḥ |
kr̥tātmavidyāvinyāsō yōgamāyāgrasambhavaḥ || 17 ||

durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ |
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ || 18 ||

sujātajātakarma śrīrgōpībhadrōktinirvr̥taḥ |
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ || 19 ||

stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ |
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ || 20 ||

nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ |
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ || 21 ||

añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ |
līlākṣastaralālōkaśśakaṭāsurabhañjanaḥ || 22 ||

dvijōditasvastyayanō mantrapūtajalāplutaḥ |
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ || 23 ||

yaśōdāstanyamuditastr̥ṇāvartādidussahaḥ |
tr̥ṇāvartāsuradhvaṁsī mātr̥vismayakārakaḥ || 24 ||

praśastanāmakaraṇō jānucaṅkramaṇōtsukaḥ |
vyālambicūlikāratnō ghōṣagōpapraharṣaṇaḥ || 25 ||

svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ |
paṅkānulēparucirō māṁsalōrukaṭītaṭaḥ || 26 ||

ghr̥ṣṭajānukaradvandvaḥ pratibimbānukārakr̥t |
avyaktavarṇavāgvr̥ttiḥ smitalakṣyaradōdgamaḥ || 27 ||

dhātrīkarasamālambī praskhalaccitracaṅkramaḥ |
anurūpavayasyāḍhyaścārukaumāracāpalaḥ || 28 ||

vatsapucchasamākr̥ṣṭō vatsapucchavikarṣaṇaḥ |
vismāritānyavyāpārō gōpagōpīmudāvahaḥ || 29 ||

akālavatsanirmōktā vrajavyākrōśasusmitaḥ |
navanītamahācōrō dārakāhāradāyakaḥ || 30 ||

pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ |
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakr̥t || 31 ||

bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ |
parāgadhūsarākārō mr̥dbhakṣaṇakr̥tēkṣaṇaḥ || 32 ||

bālōktamr̥tkathārambhō mitrāntargūḍhavigrahaḥ |
kr̥tasantrāsalōlākṣō jananīpratyayāvahaḥ || 33 ||

mātr̥dr̥śyāttavadanō vaktralakṣyacarācaraḥ |
yaśōdālālitasvātmā svayaṁ svācchandyamōhanaḥ || 34 ||

savitrīsnēhasaṁśliṣṭaḥ savitrīstanalōlupaḥ |
navanītārthanāprahvō navanītamahāśanaḥ || 35 ||

mr̥ṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ |
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūcitaḥ || 36 ||

haiyaṅgavīnarasikō mr̥ṣāśruścauryaśaṅkitaḥ |
jananīśramavijñātā dāmabandhaniyantritaḥ || 37 ||

dāmākalpaścalāpāṅgō gāḍhōlūkhalabandhanaḥ |
ākr̥ṣṭōlūkhalō:’nantaḥ kubērasutaśāpavit || | 38 ||

nāradōktiparāmarśī yamalārjunabhañjanaḥ |
dhanadātmajasaṅghuṣṭō nandamōcitabandhanaḥ || 39 ||

bālakōdgītaniratō bāhukṣēpōditapriyaḥ |
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ || 40 ||

prasthānaśakaṭārūḍhō br̥ndāvanakr̥tālayaḥ |
gōvatsapālanaikāgrō nānākrīḍāparicchadaḥ || 41 ||

kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ |
vr̥ṣavatsānukaraṇō vr̥ṣadhvānaviḍambanaḥ || 42 ||

niyuddhalīlāsaṁhr̥ṣṭaḥ kūjānukr̥takōkilaḥ |
upāttahaṁsagamanassarvajanturutānukr̥t || 43 ||

bhr̥ṅgānukārī dadhyannacōrō vatsapurassaraḥ |
balī bakāsuragrāhī bakatālupradāhakaḥ || 44 ||

bhītagōpārbhakāhūtō bakacañcuvidāraṇaḥ |
bakāsurārirgōpālō bālō bālādbhutāvahaḥ || 45 ||

balabhadrasamāśliṣṭaḥ kr̥takrīḍānilāyanaḥ |
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō:’dbhutaḥ || 46 ||

kandukakrīḍanō luptanandādibhavavēdanaḥ |
sumanō:’laṅkr̥taśirāḥ svādusnigdhānnaśikyabhr̥t || 47 ||

guñjāprālambanacchannaḥ piñchairalakavēṣakr̥t |
vanyāśanapriyaḥ śr̥ṅgaravākāritavatsakaḥ || 48 ||

manōjñapallavōttaṁsapuṣpasvēcchāttaṣaṭpadaḥ |
mañjuśiñjitamañjīracaraṇaḥ karakaṅkaṇaḥ || 49 ||

anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ |
pratidhvānapramuditaḥ śākhācaturacaṅkramaḥ || 50 ||

aghadānavasaṁhartā vrajavighnavināśanaḥ |
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ || 51 ||

kālindīpulināsīnassahabhuktavrajārbhakaḥ |
kakṣājaṭharavinyastavēṇurvallavacēṣṭitaḥ || 52 ||

bhujasandhyantaranyastaśr̥ṅgavētraḥ śucismitaḥ |
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ || 53 ||

aṅgulyantaravinyastaphalaḥ paramapāvanaḥ |
adr̥śyatarṇakānvēṣī vallavārbhakabhītihā || 54 ||

adr̥ṣṭavatsapavrātō brahmavijñātavaibhavaḥ |
gōvatsavatsapānvēṣī virāṭ-puruṣavigrahaḥ || 55 ||

svasaṅkalpānurūpārthō vatsavatsaparūpadhr̥k |
yathāvatsakriyārūpō yathāsthānanivēśanaḥ || 56 ||

yathāvrajārbhakākārō gōgōpīstanyapassukhī |
cirādvalōhitō dāntō brahmavijñātavaibhavaḥ || 57 ||

vicitraśaktirvyālīnasr̥ṣṭagōvatsavatsapaḥ |
brahmatrapākarō dhātr̥stutassarvārthasādhakaḥ || 58 ||

brahma brahmamayō:’vyaktastējōrūpassukhātmakaḥ |
niruktaṁ vyākr̥tirvyaktō nirālambanabhāvanaḥ || 59 ||

prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhr̥k |
akāmassarvavēdādiraṇīyasthūlarūpavān || 60 ||

vyāpī vyāpyaḥ kr̥pākartā vicitrācārasammataḥ |
chandōmayaḥ pradhānātmā mūrtāmūrtidvayākr̥tiḥ || 61 ||

anēkamūrtirakrōdhaḥ paraḥ prakr̥tirakramaḥ |
sakalāvaraṇōpētassarvadēvō mahēśvaraḥ || 62 ||

mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ |
kr̥ṣṇayādavagōpālō gōpālōkanaharṣitaḥ || 63 ||

smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ |
brahmānandāśrudhautāṅghrirlīlāvaicitryakōvidaḥ || 64 ||

balabhadraikahr̥dayō nāmākāritagōkulaḥ |
gōpālabālakō bhavyō rajjuyajñōpavītavān || 65 ||

vr̥kṣacchāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ |
gōpasaṁvāhitapadō gōpavyajanavījitaḥ || 66|
gōpagānasukhōnnidraḥ śrīdāmārjitasauhr̥daḥ |
sunandasuhr̥dēkātmā subalaprāṇarañjanaḥ || 67 ||

tālīvanakr̥takrīḍō balapātitadhēnukaḥ |
gōpīsaubhāgyasambhāvyō gōdhūlicchuritālakaḥ || 68 ||

gōpīvirahasantaptō gōpikākr̥tamajjanaḥ |
pralambabāhurutphullapuṇḍarīkāvataṁsakaḥ || 69 ||

vilāsalalitasmēragarbhalīlāvalōkanaḥ |
sragbhūṣaṇānulēpāḍhyō jananyupahr̥tānnabhuk || 70 ||

varaśayyāśayō rādhāprēmasallāpanirvr̥taḥ |
yamunātaṭasañcārī viṣārtavrajaharṣadaḥ || 71 ||

kāliyakrōdhajanakaḥ vr̥ddhāhikulavēṣṭitaḥ |
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ || 72 ||

nāgapatnīstutiprītō nānāvēṣasamr̥ddhikr̥t |
aviṣvaktadr̥gātmēśaḥ svadr̥gātmastutipriyaḥ || 73 ||

sarvēśvarassarvaguṇaḥ prasiddhassarvasātvataḥ |
akuṇṭhadhāmā candrārkadr̥ṣṭirākāśanirmalaḥ || 74 ||

anirdēśyagatirnāgavanitāpatibhaikṣadaḥ |
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṁstutaḥ || 75 ||

abhayō viśvataścakṣuḥ stutōttamaguṇaḥ prabhuḥ |
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān || 76 ||

nāgōpāyanahr̥ṣṭātmā hradōtsāritakāliyaḥ |
balabhadrasukhālāpō gōpāliṅgananirvr̥taḥ || 77 ||

dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ |
nayanācchādanakrīḍālampaṭō nr̥pacēṣṭitaḥ || 78 ||

kākapakṣadharassaumyō balavāhakakēlimān |
balaghātitadurdharṣapralambō balavatsalaḥ || 79 ||

muñjāṭavyagniśamanaḥ prāvr̥ṭkālavinōdavān |
śilānyastānnabhr̥ddaityasaṁhartā śādvalāsanaḥ || 80 ||

sadāptagōpikōdgītaḥ karṇikārāvataṁsakaḥ |
naṭavēṣadharaḥ padmamālāṅkō gōpikāvr̥taḥ || 81 ||

gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ |
vinyastavadanāmbhōjaścāruśabdakr̥tānanaḥ || 82 ||

bimbādharārpitōdāravēṇurviśvavimōhanaḥ |
vrajasaṁvarṇitaśrāvyavēṇunādaḥ śrutipriyaḥ || 83 ||

gōgōpagōpījanmēpsurbrahmēndrādyabhivanditaḥ |
gītasnutisaritpūrō nādanartitabarhiṇaḥ || 84 ||

rāgapallavitasthāṇurgītānamitapādapaḥ |
vismāritatr̥ṇagrāsamr̥gō mr̥gavilōbhitaḥ || 85 ||

vyāghrādihiṁsrasahajavairahartā sugāyanaḥ |
gāḍhōdīritagōbr̥ndaprēmōtkarṇitatarṇakaḥ || 86 ||

niṣpandayānabrahmādivīkṣitō viśvavanditaḥ |
śākhōtkarṇaśakuntaughaśchatrāyitabalāhakaḥ || 87 ||

prasannaḥ paramānandaścitrāyitacarācaraḥ |
gōpikāmadanō gōpīkucakuṅkumamudritaḥ || 88 ||

gōpikanyājalakrīḍāhr̥ṣṭō gōpyaṁśukāpahr̥t |
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ || 89 ||

gōpīnētrōtpalaśaśī gōpikāyācitāṁśukaḥ |
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ || 90 ||

gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ |
śāntavāsasphuradgōpīkr̥tāñjaliraghāpahaḥ || 91 ||

gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ |
gōpastrīvastradō gōpīcittacōraḥ kutūhalī || 92 ||

br̥ndāvanapriyō gōpabandhuryajvānnayācitā |
yajñēśō yajñabhāvajñō yajñapatnyabhivāñchitaḥ || 93 ||

munipatnīvitīrṇānnatr̥ptō munivadhūpriyaḥ |
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ || 94 ||

pratiruddhasatīmōkṣapradō dvijavimōhitā |
munijñānapradō yajvastutō vāsavayāgavit || 95 ||

pitr̥prōktakriyārūpaśakrayāganivāraṇaḥ |
śakrā:’marṣakaraśśakravr̥ṣṭipraśamanōnmukhaḥ || 96 ||

gōvardhanadharō gōpagōbr̥ndatrāṇatatparaḥ |
gōvardhanagiricchatracaṇḍadaṇḍabhujārgalaḥ || 97 ||

saptāhavidhr̥tādrīndrō mēghavāhanagarvahā |
bhujāgrōparivinyastakṣmādharakṣmābhr̥dacyutaḥ || 98 ||

svasthānasthāpitagirirgōpīdadhyakṣatārcitaḥ |
sumanassumanōvr̥ṣṭihr̥ṣṭō vāsavavanditaḥ || 99 ||

kāmadhēnupayaḥpūrābhiṣiktassurabhistutaḥ |
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ || 100 ||

jñānayajñapriyaśśāstranētrassarvārthasārathiḥ |
airāvatakarānītaviyadgaṅgāplutō vibhuḥ || 101 ||

brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ |
sarvavēdamayō magnanandānvēṣipitr̥priyaḥ || 102 ||

varuṇōdīritātmēkṣākautukō varuṇārcitaḥ |
varuṇānītajanakō gōpajñātātmavaibhavaḥ || 103 ||

svarlōkālōkasaṁhr̥ṣṭagōpavargatrivargadaḥ |
brahmahr̥dgōpitō gōpadraṣṭā brahmapadapradaḥ || 104 ||

śaraccandravihārōtkaḥ śrīpatirvaśakō kṣamaḥ |
bhayāpahō bhartr̥ruddhagōpikādhyānagōcaraḥ || 105 ||

gōpikānayanāsvādyō gōpīnarmōktinirvr̥taḥ |
gōpikāmānaharaṇō gōpikāśatayūthapaḥ || 106 ||

vaijayantīsragākalpō gōpikāmānavardhanaḥ |
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ || 107 ||

svātmāsyadattatāmbūlaḥ phalitōtkr̥ṣṭayauvanaḥ |
vallavīstanasaktākṣō vallavīprēmacālitaḥ || 108 ||

gōpīcēlāñcalāsīnō gōpīnētrābjaṣaṭpadaḥ |
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ || 109 ||

gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ |
vidyādharēnduśāpaghnaśśaṅkhacūḍaśirōharaḥ || 110 ||

śaṅkhacūḍaśirōratnasamprīṇitabalō:’naghaḥ |
ariṣṭāriṣṭakr̥dduṣṭakēśidaityaniṣūdanaḥ || 111 ||

sarasassasmitamukhassusthirō virahākulaḥ |
saṅkarṣaṇārpitaprītirakrūradhyānagōcaraḥ || 112 ||

akrūrasaṁstutō gūḍhō guṇavr̥tyupalakṣitaḥ |
pramāṇagamyastanmātrā:’vayavī buddhitatparaḥ || 113 ||

sarvapramāṇapramadhīssarvapratyayasādhakaḥ |
puruṣaśca pradhānātmā viparyāsavilōcanaḥ || 114 ||

madhurājanasaṁvīkṣyō rajakapratighātakaḥ |
vicitrāmbarasaṁvītō mālākāravarapradaḥ || 115 ||

kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ |
kubjāṅgarāgasurabhiḥ kaṁsakōdaṇḍakhaṇḍanaḥ || 116 ||

dhīraḥ kuvalayāpīḍamardanaḥ kaṁsabhītikr̥t |
dantidantāyudhō raṅgatrāsakō mallayuddhavit || 117 ||

cāṇūrahantā kaṁsārirdēvakīharṣadāyakaḥ |
vasudēvapadānamraḥ pitr̥bandhavimōcanaḥ || 118 ||

urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ |
ājñāsthitaśacīnāthassudharmānayanakṣamaḥ || 119 ||

ādyō dvijātisatkartā śiṣṭācārapradarśakaḥ |
sāndīpanikr̥tābhyastavidyābhyāsaikadhīssudhīḥ || 120 ||

gurvabhīṣṭakriyādakṣaḥ paścimōdadhipūjitaḥ |
hatapañcajanaprāptapāñcajanyō yamārcitaḥ || 121 ||

dharmarājajayānītaguruputra urukramaḥ |
guruputrapradaśśāstā madhurājasabhāsadaḥ || 122 ||

jāmadagnyasamabhyarcyō gōmantagirisañcaraḥ |
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ || 123 ||

cakrādyāyudhasaṁśōbhī jarāsandhamadāpahaḥ |
sr̥gālāvanipālaghnassr̥gālātmajarājyadaḥ || 124 ||

vidhvastakālayavanō mucukundavarapradaḥ |
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ || 125 ||

dvārakānilayō rukmimānahantā yadūdvahaḥ |
rucirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ || 126 ||

apākr̥tatrilōkārtiraniruddhapitāmahaḥ |
aniruddhapadānvēṣī cakrī garuḍavāhanaḥ || 127 ||

bāṇāsurapurīrōddhā rakṣājvalanayantrajit |
dhūtapramathasaṁrambhō jitamāhēśvarajvaraḥ || 128 ||

ṣaṭcakraśaktinirjētā bhūtavētālamōhakr̥t |
śambhutriśūlajicchambhujr̥mbhaṇaśśambhusaṁstutaḥ || 129 ||

indriyātmēnduhr̥dayassarvayōgēśvarēśvaraḥ |
hiraṇyagarbhahr̥dayō mōhāvartanivartanaḥ || 130 ||

ātmajñānanidhirmēdhā kōśastanmātrarūpavān |
indrō:’gnivadanaḥ kālanābhassarvāgamādhvagaḥ || 131 ||

turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ |
ajñātapārō vaśyaśrīravyākr̥tavihāravān || 132 ||

ātmapradīpō vijñānamātrātmā śrīnikētanaḥ |
bāṇabāhuvanacchēttā mahēndraprītivardhanaḥ || 133 ||

aniruddhanirōdhajñō jalēśāhr̥tagōkulaḥ |
jalēśavijayī vīrassatrājidratnayācakaḥ || 134 ||

prasēnānvēṣaṇōdyuktō jāmbavaddhr̥taratnadaḥ |
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ || 135 ||

satyabhāmāpriyaḥ kāmaśśatadhanvaśirōharaḥ |
kālindīpatirakrūrabandhurakrūraratnadaḥ || 136 ||

kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ |
mādrīmanōharaśśaibyāprāṇabandhururukramaḥ || 137 ||

suśīlādayitō mitravindānētramahōtsavaḥ |
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ || 138 ||

surapāśāvr̥ticchēdī murāriḥ krūrayuddhavit |
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ || 139 ||

narakāsuravicchēttā narakātmajarājyadaḥ|
pr̥thvīstutaḥ prakāśātmā hr̥dyō yajñaphalapradaḥ || 140 ||

guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān |
kavirjagadupadraṣṭā paramākṣaravigrahaḥ || 141 ||

prapannapālanō mālī mahadbrahmavivardhanaḥ |
vācyavācakaśaktyarthassarvavyākr̥tasiddhidaḥ || 142 ||

svayamprabhuranirvēdyassvaprakāśaścirantanaḥ |
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ || 143 ||

kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ |
amarīkr̥tadēvaughaḥ kanyakābandhamōcanaḥ || 144 ||

ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ |
krīḍāratnācalāhartā varuṇacchatraśōbhitaḥ || 145 ||

śakrābhivanditaśśakrajananīkuṇḍalapradaḥ |
aditiprastutastōtrō brāhmaṇōdghuṣṭacēṣṭanaḥ || 146 ||

purāṇassamyamī janmāliptaḥ ṣaḍviṁśakō:’rthadaḥ |
yaśasyanītirādyantarahitassatkathāpriyaḥ || 147 ||

brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ |
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ || 148 ||

kr̥tyāgarvapraśamanō vicakravadhadīkṣitaḥ |
kaṁsavidhvaṁsanassāmbajanakō ḍimbhakārdanaḥ || 149 ||

munirgōptā pitr̥varapradassavanadīkṣitaḥ |
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ || 150 ||

saptābdhistambhanōdbhātō harissaptābdhibhēdanaḥ |
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ || 151 ||

vipraputrapradaścaiva sarvamātr̥sutapradaḥ |
pārthavismayakr̥tpārthapraṇavārthaprabōdhanaḥ || 152 ||

kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ |
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ || 153 ||

munibr̥ndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ |
tapaścaryāparaścīravāsāḥ piṅgajaṭādharaḥ || 154 ||

pratyakṣīkr̥tabhūtēśaśśivastōtā śivastutaḥ |
kr̥ṣṇāsvayaṁvarālōkakautukī sarvasammataḥ || 155 ||

balasaṁrambhaśamanō baladarśitapāṇḍavaḥ |
yativēṣārjunābhīṣṭadāyī sarvātmagōcaraḥ || 156 ||

subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ |
khāṇḍavaprīṇitārciṣmānmayadānavamōcanaḥ || 157 ||

sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ |
bhīmārditajarāsandhō māgadhātmajarājyadaḥ || 158 ||

rājabandhananirmōktā rājasūyāgrapūjanaḥ |
caidyādyasahanō bhīṣmastutassātvatapūrvajaḥ || 159 ||

sarvātmārthasamāhartā mandarācaladhārakaḥ |
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ || 160 ||

baliyajñasabhādhvaṁsī dr̥ptakṣatrakulāntakaḥ |
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ || 161 ||

sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ |
kalidōṣanirākartā daśanāmā dr̥ḍhavrataḥ || 162 ||

amēyātmā jagatsvāmī vāgmī caidyaśirōharaḥ |
draupadīracitastōtraḥ kēśavaḥ puruṣōttamaḥ || 163 ||

nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇuśca madhusūdanaḥ || 164 ||

trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān |
hr̥ṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ || 165 ||

dāmōdaraścaturvyūhaḥ pāñcālīmānarakṣaṇaḥ |
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ || 166 ||

dāmōdarapriyasakhā pr̥thukāsvādanapriyaḥ ||

ghr̥ṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ || 167 ||

gōpikāmuktidō yōgī durvāsastr̥ptikārakaḥ |
avijñātavrajākīrṇapāṇḍavālōkanō jayī || 168 ||

pārthasārathyanirataḥ prājñaḥ pāṇḍavadūtyakr̥t |
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ || 169 ||

suyōdhanatiraskartā duryōdhanavikāravit |
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ || 170 ||

pañcaviṁśatitattvēśaścaturviṁśatidēhabhāk |
sarvānugrāhakassarvadāśārhasatatārcitaḥ || 171 ||

acintyō madhurālāpassādhudarśī durāsadaḥ |
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā || 172 ||

upēndrō dānavārātirurugītō mahādyutiḥ |
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ || 173 ||

varaśīlaśśivārambhassuvijñānavimūrtimān |
svabhāvaśuddhassanmitrassuśaraṇyassulakṣaṇaḥ || 174 ||

dhr̥tarāṣṭragataudr̥ṣṭipradaḥ karṇavibhēdanaḥ |
pratōdadhr̥gviśvarūpavismāritadhanañjayaḥ || 175 ||

sāmagānapriyō dharmadhēnurvarṇōttamō:’vyayaḥ |
caturyugakriyākartā viśvarūpapradarśakaḥ || 176 ||

brahmabōdhaparitrātapārthō bhīṣmārthacakrabhr̥t |
arjunāyāsavidhvaṁsī kāladamṣṭrāvibhūṣaṇaḥ || 177 ||

sujātānantamahimā svapnavyāpāritārjunaḥ |
akālasandhyāghaṭanaścakrāntaritabhāskaraḥ || 178 ||

duṣṭapramathanaḥ pārthapratijñāparipālakaḥ |
sindhurājaśiraḥpātasthānavaktā vivēkadr̥k || 179 ||

subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ |
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ || 180 ||

aṅguṣṭhākrāntakauntēyarathaśśaktō:’hiśīrṣajit |
kālakōpapraśamanō bhīmasēnajayapradaḥ || 181 ||

aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kr̥tī |
iṣīkāstrapraśamanō drauṇirakṣāvicakṣaṇaḥ || 182 ||

pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ |
dhr̥tarāṣṭraparāmr̥ṣṭabhīmapratikr̥tismayaḥ || 183 ||

bhīṣmabuddhipradaśśāntaśśaraccandranibhānanaḥ |
gadāgrajanmā pāñcālīpratijñāparipālakaḥ || 184 ||

gāndhārīkōpadr̥gguptadharmasūnuranāmayaḥ |
prapannārtibhayacchēttā bhīṣmaśalyavyadhāvahaḥ || 185 ||

śāntaśśāntanavōdīrṇasarvadharmasamāhitaḥ |
smāritabrahmavidyārthaprītapārthō mahāstravit || 186 ||

prasādaparamōdārō gāṅgēyasugatipradaḥ |
vipakṣapakṣakṣayakr̥tparīkṣitprāṇarakṣaṇaḥ || 187 ||

jagadgururdharmasūnōrvājimēdhapravartakaḥ |
vihitārthāptasatkārō māsakātparivartadaḥ || 188 ||

uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ |
janakāvagatasvōktabhāratassarvabhāvanaḥ || 189 ||

asōḍhayādavōdrēkō vihitāptādipūjanaḥ ||

samudrasthāpitāścaryamusalō vr̥ṣṇivāhakaḥ || 190 ||

muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ |
vr̥ṣṭipratyavahārōtkassvadhāmagamanōtsukaḥ || 191 ||

prabhāsālōkanōdyuktō nānāvidhanimittakr̥t |
sarvayādavasaṁsēvyassarvōtkr̥ṣṭaparicchadaḥ || 192 ||

vēlākānanasañcārī vēlānilahr̥taśramaḥ |
kālātmā yādavō:’nantasstutisantuṣṭamānasaḥ || 193 ||

dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ |
satkārāhlāditāśēṣabhūsurassuravallabhaḥ || 194 ||

puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ |
viprasātkr̥tagōkōṭiśśatakōṭisuvarṇadaḥ || 195 ||

svamāyāmōhitā:’śēṣavr̥ṣṇivīrō viśēṣavit |
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ || 196 ||

dēvatābhīṣṭavaradaḥ kr̥takr̥tyaḥ prasannadhīḥ |
sthiraśēṣāyutabalassahasraphaṇivīkṣaṇaḥ || 197 ||

brahmavr̥kṣavaracchāyāsīnaḥ padmāsanasthitaḥ |
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ || 198 ||

vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōcanaḥ |
pulindastutisantuṣṭaḥ pulindasugatipradaḥ || 199 ||

dārukārpitapārthādikaraṇīyōktirīśitā |
divyadundubhisamyuktaḥ puṣpavr̥ṣṭiprapūjitaḥ || 200 ||

purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ |
patirādyaḥ paraṁ brahma paramātmā parātparaḥ || 201 ||

śrīparamātmā parātparaḥ ōṁ namaḥ iti |

phalaśrutiḥ

idaṁ sahasraṁ kr̥ṣṇasya nāmnāṁ sarvārthadāyakam |
anantarūpī bhagavān vyākhyātādau svayambhuvē || 202 ||

tēna prōktaṁ vasiṣṭhāya tatō labdhvā parāśaraḥ |
vyāsāya tēna samprōktaṁ śukō vyāsādavāptavān || 203 ||

tacchiṣyairbahubhirbhūmau khyāpitaṁ dvāparē yugē |
kr̥ṣṇājñayā hariharaḥ kalau prakhyāpayadvibhuḥ || 204 ||

idaṁ paṭhati bhaktyā yaḥ śr̥ṇōti ca samāhitaḥ |
svasiddhyai prārthayantyēnaṁ tīrthakṣētrādidēvatāḥ || 205 ||

prāyaścittānyaśēṣāṇi nālaṁ yāni vyapōhitum |
tāni pāpāni naśyanti sakr̥dasya praśaṁsanāt || 206 ||

r̥ṇatrayavimuktasya śrautasmārtānuvartinaḥ |
r̥ṣēstrimūrtirūpasya phalaṁ vindēdidaṁ paṭhan || 207 ||

idaṁ nāmasahasraṁ yaḥ paṭhatyētacchr̥ṇōti ca |
śivaliṅgasahasrasya sa pratiṣṭhāphalaṁ labhēt || 208 ||

idaṁ kirīṭī sañjapya jayī pāśupatāstrabhāk |
kr̥ṣṇasya prāṇabhūtassan kr̥ṣṇaṁ sārathimāptavān || 209 ||

draupadyā damayantyā ca sāvitryā ca suśīlayā |
duritāni jitānyētajjapādāptaṁ ca vāñchitam || 210 ||

kimidaṁ bahunā śaṁsanmānavō mōdanirbharaḥ |
brahmānandamavāpyāntē kr̥ṣṇasāyūjyamāpnuyāt || 211 ||

Leave a Reply

Your email address will not be published. Required fields are marked *