Skip to content

Ganesha Atharvashirsha Lyrics in English

Ganpati Atharvashirsha or Ganesha Atharvashirsha or Ganesh AtharvashirshaPin

Ganesha Atharvashirsha is the most important surviving Sanskrit text in the Ganapatyas tradition, wherein Lord Ganesha is revered. It is said to be a part of the Atharvaveda which is one of the four Vedas. Reciting the Atharvashirsha helps you to keep your cool and mind concentrated. Get Ganesha Atharvashirsha Lyrics in English Pdf Lyrics here and chant it for the grace of Lord Ganesha.

Ganesha Atharvashirsha Lyrics in English 

oṃ namaste gaṇapataye।
tvameva pratyakṣaṃ tattvamasi।
tvameva kevalaṃ kartāsi।
tvameva kevalaṃ dhartāsi।
tvameva kevalaṃ hartāsi।
tvameva sarvaṃ khalvidaṃ brahmāsi।
tvaṃ sākṣādātmāsi nityam ॥ 1 ॥

ṛtaṃ vacmi।
satyaṃ vacmi॥2॥

ava tvaṃ mām। ava vaktāram।
ava śrotāram।
ava dātāram।
ava dhātāram।
avānūcānamava śiṣyam।
ava paścāttāt।
ava purastāt। avottarāttāt।
ava dakṣiṇāttāt।
ava cordhvāttāt।
avādharāttāt।
sarvato māṃ pāhi pāhi samantāt॥3॥

tvaṃ vāṅmayastvaṃ cinmayaḥ।
tvamānandamayastvaṃ brahmamayaḥ।
tvaṃ saccidānandā’dvitīyo’si।
tvaṃ pratyakṣaṃ brahmāsi।
tvaṃ jñānamayo vijñānamayo’si॥4॥

sarvaṃ jagadidaṃ tvatto jāyate ।
sarvaṃ jagadidaṃ tvattastiṣṭhati।
sarvaṃ jagadidaṃ tvayi layameṣyati।
sarvaṃ jagadidaṃ tvayi pratyeti।
tvaṃ bhūmirāpo’nalo’nilo nabhaḥ।
tvaṃ catvāri vāk padāni॥5॥

tvaṃ guṇatrayātītaḥ।
tvaṃ avasthātrayātītaḥ।
tvaṃ dehatrayātītaḥ।
tvaṃ kālatrayātītaḥ।
tvaṃ mūlādhārasthito’si nityam।
tvaṃ śaktitrayātmakaḥ।
tvāṃ yogino dhyāyanti nityam।
tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ
vāyustvaṃ sūryastvaṃ candramāstvaṃ Brahma bhūrbhuvassuvarom ॥6॥

gaṇādiṃ pūrvamuccārya varṇādīṃstadanantaram।
anusvāraḥ parataraḥ।
ardhendulasitam।
tāreṇa ṛddham।
etattava manusvarūpam।
gakāraḥ pūrvarūpam।
akāro madhyamarūpam।
anusvāraścāntyarūpam।
binduruttararūpam।
nādaḥ sandhānam।
saṁhitā sandhiḥ।
saiṣā gaṇeśavidyā।
gaṇaka ṛṣiḥ।
nicṛdgāyatrīcchandaḥ। gaṇapatirdevatā।
oṃ gaṃ gaṇapataye namaḥ॥7॥

ekadantāya vidmahe vakratuṇḍāya dhīmahi।
tanno dantiḥ pracodayāt॥8॥

ekadantaṃ caturhastaṃ pāśamaṇkuśadhāriṇaṃ।
radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajaṃ ।
raktaṃ lambodaraṃ śurpakarṇaṃ raktavāsasaṃ ।
raktagandhānuliptaṇgaṃ raktapuṣpaiḥ supūjitaṃ ।
bhaktānukampinaṃ devaṃ jagatkāraṇamacyutaṃ ।
āvirbhūtaṃ ca sṛṣtyādau prakṛteḥ puruṣatparaṃ ।
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ॥ 9 ॥

namo vrātapataye।
namo gaṇapataye।
namaḥ pramathapataye।
namaste’stu lambodarāyaikadantāya vighnanāśine śivasutāya varadamūrtaye namaḥ॥10॥

gaṇanāyakāya gaṇadaivatāya gaṇādhyakṣāya dhīmahi।
guṇaśarīrāya guṇamaṇḍitāya guṇeśānāya dhīmahi।
guṇātītāya guṇādhīśāya guṇapraviṣṭāya dhīmahi।
ekadaṃtāya vakratuṇḍāya gaurītanayāya dhīmahi॥

vaṃ guṇatrayātītaḥ।
tvamavasthātrayātītaḥ।
tvaṃ kālatrayātītaḥ।
tvaṃ dehatrayātītaḥ।

gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam।
jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam॥

tvaṃ pratyakṣaṃ brahmāsi। tvaṃ jñānamayo vijñānamayo’si॥

1 thought on “Ganesha Atharvashirsha Lyrics in English”

Leave a Reply

Your email address will not be published. Required fields are marked *