Skip to content

Ashtalakshmi Stotram in English – Sumanasa Vandita Sundari Madhavi

Ashtalakshmi StotramPin

Ashtalakshmi Stotram is a devotional hymn to worship the 8 forms of Lakshmi, who is the goddess of wealth. ‘Ashta’ literally means Eight. Each of the eight manifestations of goddess Lakshmi preside over one form of wealth – Adi Lakshmi is the goddess of Spiritual wealth, Dhanya Lakshmi is the goddess of agricultural wealth, Dhairya Lakshmi is the goddess of courage & strength, Gaja Lakshmi is the goddess of Animal Wealth, Santhana Lakshmi is the goddess of fertility & progeny, Vijaya Lakshmi is the goddess of victories and conquering hurdles, Vidya Lakshmi is the goddess of knowledge, Dhana Lakshmi is the goddess of money and riches. Get Ashta laxmi stotram or Ashtalakshmi Stotram in English Pdf Lyrics here and chant it for the grace of goddess Lakshmi.

Ashtalakshmi Stotram in English – Sumanasa Vandita Sundari Madhavi 

Adi Lakshmi

sumanasavandita sundari mādhavi candrasahōdari hēmamayē |
munigaṇamaṇḍita mōkṣapradāyini mañjulabhāṣiṇi vēdanutē ||
paṅkajavāsini dēvasupūjita sadguṇavarṣiṇi śāntiyutē |
jayajaya hē madhusūdanakāmini ādilakṣmī sadā pālaya mām || 1 ||

Dhanya Lakshmi

ahikalikalmaṣanāśini kāmini vaidikarūpiṇi vēdamayē |
kṣīrasamudbhava maṅgalarūpiṇi mantranivāsini mantranutē ||
maṅgaladāyini ambujavāsini dēvagaṇāśrita pādayutē |
jayajaya hē madhusūdanakāmini dhānyalakṣmī sadā pālaya mām || 2 ||

Dhairya Lakshmi

jayavaravarṇini vaiṣṇavi bhārgavi mantrasvarūpiṇi mantramayē |
suragaṇapūjita śīghraphalaprada jñānavikāsini śāstranutē ||
bhavabhayahāriṇi pāpavimōcani sādhujanāśrita pādayutē |
jayajaya hē madhusūdanakāmini dhairyalakṣmī sadā pālaya mām || 3 ||

Gaja Lakshmi

jaya jaya durgatināśini kāmini sarvaphalaprada śāstramayē |
rathagajaturagapadādisamāvr̥ta parijanamaṇḍita lōkanutē ||
hariharabrahmasupūjitasēvita tāpanivāriṇi pādayutē |
jayajaya hē madhusūdanakāmini gajalakṣmī rūpēṇa pālaya mām || 4 ||

Santana Lakshmi

ahikhaga vāhini mōhini cakriṇi rāgavivardhini jñānamayē |
guṇagaṇavāridhi lōkahitaiṣiṇi svarasaptabhūṣita gānanutē ||
sakala surāsura dēvamunīśvara mānavavandita pādayutē |
jayajaya hē madhusūdanakāmini santānalakṣmī tu pālaya mām || 5 ||

Vijaya Lakshmi

jaya kamalāsani sadgatidāyini jñānavikāsini gānamayē |
anudinamarcita kuṅkumadhūsarabhūṣita vāsita vādyanutē ||
kanakadharāstuti vaibhava vandita śaṅkaradēśika mānya padē |
jayajaya hē madhusūdanakāmini vijayalakṣmī sadā pālaya mām || 6 ||

Vidya Lakshmi

praṇata surēśvari bhārati bhārgavi śōkavināśini ratnamayē |
maṇimayabhūṣita karṇavibhūṣaṇa śāntisamāvr̥ta hāsyamukhē ||
navanidhidāyini kalimalahāriṇi kāmita phalaprada hastayutē |
jayajaya hē madhusūdanakāmini vidyālakṣmī sadā pālaya mām || 7 ||

Dhana Lakshmi

dhimidhimi dhindhimi dhindhimi dhindhimi dundubhi nāda supūrṇamayē |
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma śaṅkhanināda suvādyanutē ||
vēdapurāṇētihāsa supūjita vaidikamārgapradarśayutē |
jayajaya hē madhusūdanakāmini dhanalakṣmī rūpēṇa pālaya mām || 8 ||

Ithi Sri Ashtalakshmi Stotram ||

3 thoughts on “Ashtalakshmi Stotram in English – Sumanasa Vandita Sundari Madhavi”

Leave a Reply

Your email address will not be published. Required fields are marked *