Skip to content

Navagraha Stotram in English – Adityaya Cha Somaya Mangalaya

Navagraha Stotram or Navgrah Stotra or mantra - om adityaya cha somaya mangalayaya managalayaPin

Navgraha Stotram was written by Rishi Veda Vyasa. It comprises of a set of hymns for worshipping the Navagrahas or the nine planets. The Navgrahas are highly powerful and influential forces of the universe that coordinate the life of people on the earth. Each of these nine planets has been ascribed with certain qualities that they bestow on all of us. Depending on the position of the planets and their interactions with other planets in the horoscope, individuals face beneficial or malefic results in their lives. Get Navagraha Stotram in English Lyrics Pdf here and Chant Navagraha stotra daily during your prayer time with utmost faith and dedication. Worshipping the nine planets by chanting the Navgraha Mantra can invite their blessings and their presence can have benevolent effect on the worshipper and his activities.

Navagraha Stotram in English

navagraha dhyāna ślokam

ādityāya cha somāya maṅgalāya budhāya cha |
guru śukra śanibhyaścha rāhave ketave namaḥ ‖

ravi

japākusuma saṅkāśaṃ kāśyapeyaṃ mahodyutim |
tamognaṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖

chandra

dathiśaṅkha tuśhārābhaṃ kśhīrodārṇava sambhavam |
namāmi śaśinaṃ somaṃ śambhormakuṭa bhūśhaṇam ‖

kuja

dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śaktihastaṃcha maṅgaldaṃ praṇamāmyaham ‖

budha

priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ saumya guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖

Guru

devānāṃ cha ṛiśhīṇāṃ cha guru kāñchanasannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛihaspatim ‖

śukra

himakunda mṛuṇāldābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖

śani

nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ‖

rāhu

ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖

ketu

phalāśa puśhpa saṅkāśaṃ tārakāgraha mastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖

 

phalaśruti

iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighnaśānti-rbhaviśhyati ‖

naranārī-nṛpāṇāṃ cha bhave-dduḥsvapna-nāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖

grahanakśhatrajāḥ pīḍāstaskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte na saṃśayaḥ ‖

iti vyāsa virachitaṃ navagraha stotraṃ sampūrṇam ||

2 thoughts on “Navagraha Stotram in English – Adityaya Cha Somaya Mangalaya”

Leave a Reply

Your email address will not be published. Required fields are marked *