Skip to content

Annapurna Ashtottara Shatanama Stotram in English

Annapurna Ashtottara Shatanama StotramPin

Annapurna Ashtottara Shatanama Stotram is the 108 names of Annapurna Devi composed in the form of a hymn. Get Sri Annapurna Ashtottara Shatanama Stotram in English pdf lyrics here and chant for the grace of Goddess Annapurna Devi.

Annapurna Ashtottara Shatanama Stotram in English – śrī annapūrṇā aṣṭōttara śatanāma stōtram

asya śrī annapūrṇāṣṭōttara śatanāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ śrī annapūrṇēśvarī dēvatā svadhā bījaṁ svāhā śaktiḥ ōṁ kīlakaṁ mama sarvābhīṣṭaprasādasiddhyarthē japē viniyōgaḥ |

ōṁ annapūrṇā śivā dēvī bhīmā puṣṭissarasvatī |
sarvajñā pārvatī durgā śarvāṇī śivavallabhā || 1 ||

vēdavēdyā mahāvidyā vidyādātrī viśāradā |
kumārī tripurā bālā lakṣmīśśrīrbhayahāriṇī || 2 ||

bhavānī viṣṇujananī brahmādijananī tathā |
gaṇēśajananī śaktiḥ kumārajananī śubhā || 3 ||

bhōgapradā bhagavatī bhaktābhīṣṭapradāyinī |
bhavarōgaharā bhavyā śubhrā paramamaṅgalā || 4 ||

bhavānī cañcalā gaurī cārucandrakalādharā |
viśālākṣī viśvamātā viśvavandyā vilāsinī || 5 ||

āryā kalyāṇanilayā rudrāṇī kamalāsanā |
śubhapradā śubhā:’nantā vr̥ttapīnapayōdharā || 6 ||

ambā saṁhāramathanī mr̥ḍānī sarvamaṅgalā |
viṣṇusaṁsēvitā siddhā brahmāṇī surasēvitā || 7 ||

paramānandadā śāntiḥ paramānandarūpiṇī |
paramānandajananī parānandapradāyinī || 8 ||

parōpakāraniratā paramā bhaktavatsalā |
pūrṇacandrābhavadanā pūrṇacandranibhāṁśukā || 9 ||

śubhalakṣaṇasampannā śubhānandaguṇārṇavā |
śubhasaubhāgyanilayā śubhadā ca ratipriyā || 10 ||

caṇḍikā caṇḍamathanī caṇḍadarpanivāriṇī |
mārtāṇḍanayanā sādhvī candrāgninayanā satī || 11 ||

puṇḍarīkaharā pūrṇā puṇyadā puṇyarūpiṇī |
māyātītā śrēṣṭhamāyā śrēṣṭhadharmātmavanditā || 12 ||

asr̥ṣṭissaṅgarahitā sr̥ṣṭihētu kapardinī |
vr̥ṣārūḍhā śūlahastā sthitisaṁhārakāriṇī || 13 ||

mandasmitā skandamātā śuddhacittā munistutā |
mahābhagavatī dakṣā dakṣādhvaravināśinī || 14 ||

sarvārthadātrī sāvitrī sadāśivakuṭumbinī |
nityasundarasarvāṅgī saccidānandalakṣaṇā || 15 ||

nāmnāmaṣṭōttaraśatamambāyāḥ puṇyakāraṇam |
sarvasaubhāgyasiddhyarthaṁ japanīyaṁ prayatnataḥ || 16 ||

idaṁ japādhikārastu prāṇamēva tatasstutaḥ |
āvahantīti mantrēṇa pratyēkaṁ ca yathākramam || 17 ||

kartavyaṁ tarpaṇaṁ nityaṁ pīṭhamantrēti mūlavat |
tattanmantrētihōmēti kartavyaścēti mālavat || 18 ||

ētāni divyanāmāni śrutvā dhyātvā nirantaram |
stutvā dēvīṁ ca satataṁ sarvānkāmānavāpnuyāt || 19 ||

iti śrī brahmōttarakhaṇḍē āgamaprakhyātiśivarahasyē annapūrṇāṣṭōttara śatanāmastōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *