Amnaya Stotram is a devotional hymn that glorifies the sacred Vedic traditions associated with each of the four matha’s established by Sri Guru Adi Shankaracharya. The term ‘Amnaya’ refers to Vedas or Vedic traditions. Get Sri Amnaya Stotram in English Lyrics Pdf here and recite it to venerate the matha’s and their sacred vedic traditions.
Amnaya Stotram in English
caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ |
caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 ||
cakāra sañjñāmācāryaścaturāṁ nāmabhēdataḥ |
kṣētraṁ ca dēvatāṁ caiva śaktiṁ tīrthaṁ pr̥thakpr̥thak || 2 ||
sampradāyaṁ tathāmnāyabhēdaṁ ca brahmacāriṇām |
ēvaṁ prakalpayāmāsa lōkōpakaraṇāya vai || 3 ||
digbhāgē paścimē kṣētraṁ dvārakā śāradāmaṭhaḥ |
kīṭavālassampradāya-stīrthāśramapadē ubhē || 4 ||
dēvassiddhēśvaraśśaktirbhadrakālīti viśrutā |
svarūpa brahmacāryākhya ācāryaḥ padmapādakaḥ || 5 ||
vikhyātaṁ gōmatītīrthaṁ sāmavēdaśca tadgatam |
jīvātma paramātmaikyabōdhō yatra bhaviṣyati || 6 ||
vikhyātaṁ tanmahāvākyaṁ vākyaṁ tattvamasīti ca |
dvitīyaḥ pūrvadigbhāgē gōvardhanamaṭhaḥ smr̥taḥ || 7 ||
bhōgavālassampradāya-statrāraṇyavanē padē |
tasmin dēvō jagannāthaḥ puruṣōttama sañjñitaḥ || 8 ||
kṣētraṁ ca vr̥ṣalādēvī sarvalōkēṣu viśrutā |
prakāśa brahmacārīti hastāmalaka sañjñitaḥ || 9 ||
ācāryaḥ kathitastatra nāmnā lōkēṣu viśrutaḥ |
khyātaṁ mahōdadhistīrthaṁ r̥gvēdassamudāhr̥taḥ || 10 ||
mahāvākyaṁ ca tatrōktaṁ prajñānaṁ brahmacōcyatē |
uttarasyāṁ śrīmaṭhassyāt kṣētraṁ badarikāśramam || 11 ||
dēvō nārāyaṇō nāma śaktiḥ pūrṇagirīti ca |
sampradāyōnandavālastīrthaṁ cālakanandikā || 12 ||
ānandabrahmacārīti giriparvatasāgarāḥ |
nāmāni tōṭakācāryō vēdō:’dharvaṇa sañjñikaḥ || 13 ||
mahāvākyaṁ ca tatrāyamātmā brahmēti kīrtyētē |
turīyō dakṣiṇasyāṁ ca śr̥ṅgēryāṁ śāradāmaṭhaḥ || 14 ||
malahānikaraṁ liṅgaṁ vibhāṇḍakasupūjitam |
yatrāstē r̥ṣyaśr̥ṅgasya maharṣērāśramō mahān || 15 ||
varāhō dēvatā tatra rāmakṣētramudāhr̥tam |
tīrthaṁ ca tuṅgabhadrākhyaṁ śaktiḥ śrīśāradēti ca || 16 ||
ācāryastatra caitanya brahmacārīti viśrutaḥ |
vārtikādi brahmavidyā kartā yō munipūjitaḥ || 17 ||
surēśvarācārya iti sākṣādbrahmāvatārakaḥ |
sarasvatīpurī cēti bhāratyāraṇyatīrthakau || 18 ||
giryāśramamukhāni syussarvanāmāni sarvadā |
sampradāyō bhūrivālō yajurvēda udāhr̥taḥ || 19 ||
ahaṁ brahmāsmīti tatra mahāvākyamudīritam |
caturṇāṁ dēvatāśakti kṣētranāmānyanukramāt || 20 ||
mahāvākyāni vēdāṁśca sarvamuktaṁ vyavasthayā |
iti śrīmatparamahaṁsaparivrājakabhūpatēḥ || 21 ||
amnāyastōtra paṭhanādihāmutra ca sadgatim |
prāptyāntē mōkṣamāpnōti dēhāntē nā:’tra saṁśayaḥ || 22 ||
ityāmnāyastōtram |