छोड़कर सामग्री पर जाएँ

Varahi Anugraha Ashtakam in Hindi – श्री वरही अनुग्रह अष्टकम्

Varahi Anugraha AshtakamPin

Varahi Anugraha Ashtakam is a prayer of eight stanzas for seeking the blessing of Varahi Devi. Varahi Devi is one of the Saptha Mathrukas (Mother goddesses). She is the consort of Lord Varaha, the boar avatar of Lord Vishnu. Varahi Devi is the Commander-in-Chief of all the forces of Sri Lalitha Tripura Sundari Devi and hence addressed as Dandanayakamba as well. Get Sri Varahi Anugraha Ashtakam in Hindi Lyrics here and chant it with devotion to obtain the grace of goddess Varahi.

Varahi Anugraha Ashtakam in Hindi – श्री वरही अनुग्रह अष्टकम् 

ईश्वर उवाच ।

मातर्जगद्रचननाटकसूत्रधार-
-स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यमीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥ 1 ॥

नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
तल्लेशलङ्घितभवाम्बुनिधी यतोऽयं
त्वन्नामसंस्मृतिरियं न पुनः स्तुतिस्ते ॥ 2 ॥

त्वच्चिन्तनादरसमुल्लसदप्रमेया-
-ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
-मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ 3 ॥

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
-रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतो नतौ मम सदा प्रतिबिम्बिता त्वं
भूयो भवानि भवनाशिनि भावये त्वाम् ॥ 4 ॥

लीलोद्धृतक्षितितलस्य वराहमूर्ते-
-र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य ॥ 5 ॥

त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-
-र्ये चिन्तयन्ति युवतीतनुमं गलान्ताम् ।
चक्रायुधां त्रिनयनां वरपोत्रिवक्त्रां
तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ 6 ॥

त्वत्सेवनस्खलितपापचयस्य मात-
-र्मोक्षोऽपि यस्य न सतो गणनामुपैति ।
देवासुरोरगनृपूजितपादपीठः
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥ 7 ॥

किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम् ।
किं दुर्भरं त्वयि सकृत्स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ 8 ॥

इति श्री वाराह्यनुग्रहाष्टकम् ।

 

अन्य श्री वाराही स्तोत्र देखें।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *