छोड़कर सामग्री पर जाएँ

Surya Kavach in Hindi – श्री सूर्य कवच स्तोत्र

Surya Kavacham or Surya Kavach StotraPin

Surya Kavach is a stotra composed by Rishi Yagnavalka. Kavach literally means ‘Armor’. Astrologically, in your horoscope, if the position of the Sun is not good or is affected by Rahu or Shani, then chanting Surya Kavach regularly, protects you like armor. Get Surya Kavach in Hindi Lyrics Pdf here and chant with faith utmost and devotion to get the grace of Lord Surya Dev.

Surya Kavach in Hindi – श्री सूर्य कवच स्तोत्र

याज्ञवल्क्य उवाच ।

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ 1 ॥

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् ।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ 2 ॥

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ 3 ॥

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ 4 ॥

स्कन्दौ प्रभाकरः पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥ 5 ॥

सूर्यरक्षात्मकं स्तोत्रम् लिखित्वा भूर्जपत्रके ।
ददाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ 6 ॥

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥ 7 ॥

इति श्रीमद्याज्ञवल्क्यमुनि विरचितं सूर्य कवच स्तोत्र सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *