छोड़कर सामग्री पर जाएँ

Shivashtakam in Hindi – शिवाष्टकम्

shivashtakamPin

Shivashtakam or Shivashtak is a powerful mantra in praise of lord Shiva. It is said that reciting Shivashtak will give you immense courage to face obstacles in life. It is also very popular among the people with its starting verses “Prabhum prananatham vibhum vishwanatham“. Get Shivashtakam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

शिवाष्टकम एक शक्तिशाली मंत्र है। ऐसा कहा जाता है कि शिवाष्टकम का जप आपको जीवन में आने वाली बाधाओं का सामना करने के लिए बहुत साहस देता है। यह अपने पहले चरण के साथ लोगों के बीच भी बहुत लोकप्रिय है जो “प्रभुं प्राणनाथंम् विभुं विश्वनाथंम्” से शुरू होता है।

Shivashtakam in Hindi – शिवाष्टकम् 

प्रभुं प्राणनाथंम् विभुं विश्वनाथंम्
जगन्नाथनाथं सदानन्दभाजाम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥

गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥

मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥

वटाधोनिवासं महाट्‍टाट्‍टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥

गिरिन्द्रात्मजासङ्गृहीतार्धदेहं
गिरौसंस्थितं सर्वदा पन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्द्यमानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥

कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥

शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदासच्चरित्रं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥

हरं सर्पहारं चिताभूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥

स्तवं यः प्रभाते नरश्शूलपाणेः
पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैस्समाराध्य मोक्षं प्रयाति ॥ ९ ॥

इति श्री शिवाष्टकम् ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *