Sai Mangal Aarti in Hindi -श्री सायि मङ्गल आरती
स्वामि सायिनाथाय शिरिडी क्षेत्रवासाय
मामकाभीष्टदाय महित मङ्गलम् ॥ स्वामि ॥
लोकनाथाय भक्तलोक संरक्षकाय
नागलोक स्तुत्याय नव्यमङ्गलम् ॥ स्वामि ॥
भक्तबृन्दवन्दिताय ब्रह्मस्वरूपाय
मुक्तिमार्गबोधकाय पूज्यमङ्गलम् ॥ स्वामि ॥
सत्यतत्त्व बोधकाय साधुवेषायते
नित्यमङ्गलदायकाय नित्यमङ्गलम् ॥ स्वामि ॥