छोड़कर सामग्री पर जाएँ

Rudra Trishati in Hindi – श्री रुद्र त्रिशती नामावली

Rudra Trishati Namavali Lyrics Pdf - 300 names of Lord ShivaPin

Rudra Trishati Namavali is the 300 names of Lord Shiva or Rudra. Get Sri Rudra Trishati in Hindi Pdf Lyrics here and chant the 300 names of Lord Shiva.

Rudra Trishati in Hindi – श्री रुद्र त्रिशती नामावली 

ध्यानम् ।
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवाः नः प्रयच्छन्तु सौख्यम् ॥

॥ नमो भगवते रुद्राय ॥

ओं हिरण्यबाहवे नमः ।
सेनान्ये नमः ।
दिशां च पतये नमः ।
वृक्षेभ्यो नमः ।
हरिकेशेभ्यो नमः ।
पशूनां पतये नमः ।
सस्पिञ्जराय नमः ।
त्विषीमते नमः ।
पथीनां पतये नमः ।
बभ्लुशाय नमः ।
विव्याधिने नमः ।
अन्नानां पतये नमः ।
हरिकेशाय नमः ।
उपवीतिने नमः ।
पुष्टानां पतये नमः ।
भवस्य हेत्यै नमः ।
जगतां पतये नमः ।
रुद्राय नमः ।
आतताविने नमः ।
क्षेत्राणां पतये नमः । २० ॥

सूताय नमः ।
अहन्त्याय नमः ।
वनानां पतये नमः ।
रोहिताय नमः ।
स्थपतये नमः ।
वृक्षाणं पतये नमः ।
मन्त्रिणे नमः ।
वाणिजाय नमः ।
कक्षाणां पतये नमः ।
भुवन्तये नमः ।
वारिवस्कृताय नमः ।
ओषधीनां पतये नमः ।
उच्चैर्घोषाय नमः ।
आक्रन्दयते नमः ।
पत्तीनां पतये नमः ।
कृत्स्नवीताय नमः ।
धावते नमः ।
सत्त्वनां पतये नमः ।
सहमानाय नमः ।
निव्याधिने नमः । ४० ॥

आव्याधिनीनां पतये नमः ।
ककुभाय नमः ।
निषङ्गिणे नमः ।
स्तेनानां पतये नमः ।
निषङ्गिणे नमः ।
इषुधिमते नमः ।
तस्कराणां पतये नमः ।
वञ्चते नमः ।
परिवञ्चते नमः ।
स्तायूनां पतये नमः ।
निचेरवे नमः ।
परिचराय नमः ।
अरण्यानां पतये नमः ।
सृकाविभ्यो नमः ।
जिघाग्ंसद्भ्यो नमः ।
मुष्णतां पतये नमः ।
असिमद्भ्यो नमः ।
नक्तञ्चरद्भ्यो नमः ।
प्रकृन्तानां पतये नमः ।
उष्णीषिणे नमः । ६० ॥

गिरिचराय नमः ।
कुलुञ्चानां पतये नमः ।
इषुमद्भ्यो नमः ।
धन्वाविभ्यश्च नमः ।
वो नमः ।
आतन्वानेभ्यो नमः।
प्रतिदधानेभ्यो नमः ।
वो नमः ।
आयच्छद्भ्यो नमः ।
विसृजद्भ्यो नमः ।
वो नमः ।
अस्यद्भ्यो नमः ।
विध्यद्भ्यो नमः ।
वो नमः ।
आसीनेभ्यो नमः ।
शयानेभ्यो नमः ।
वो नमः ।
स्वपद्भ्यो नमः ।
जाग्रद्भ्यो नमः ।
वो नमः । ८० ॥

तिष्ठद्भ्यो नमः ।
धावद्भ्यो नमः ।
वो नमः ।
सभाभ्यो नमः ।
सभापतिभ्यो नमः ।
वो नमः ।
अश्वेभ्यो नमः ।
अश्वपतिभ्यो नमः ।
वो नमः ।
आव्याधिनीभ्यो नमः ।
विविध्यन्तीभ्यो नमः ।
वो नमः ।
उगणाभ्यो नमः ।
तृंहतीभ्यो नमः ।
वो नमः ।
गृत्सेभ्यो नमः ।
गृत्सपतिभ्यो नमः ।
वो नमः ।
व्रातेभ्यो नमः ।
व्रातपतिभ्यो नमः । १०० ॥

वो नमः ।
गणेभ्यो नमः ।
गणपतिभ्यो नमः ।
वो नमः ।
विरूपेभ्यो नमः ।
विश्वरूपेभ्यो नमः ।
वो नमः ।
महद्भ्यो नमः ।
क्षुल्लकेभ्यो नमः ।
वो नमः ।
रथिभ्यो नमः ।
अरथेभ्यो नमः ।
वो नमः ।
रथेभ्यो नमः ।
रथपतिभ्यो नमः ।
वो नमः ।
सेनाभ्यो नमः ।
सेनानिभ्यो नमः ।
वो नमः ।
क्षत्तृभ्यो नमः । १२० ॥

सङ्ग्रहीतृभ्यो नमः ।
वो नमः ।
तक्षभ्यो नमः ।
रथकारेभ्यो नमः ।
वो नमः ।
कुलालेभ्यो नमः ।
कर्मारेभ्यो नमः ।
वो नमः ।
पुञ्जिष्टेभ्यो नमः ।
निषादेभ्यो नमः ।
वो नमः ।
इषुकृद्भ्यो नमः ।
धन्वकृद्भ्यो नमः ।
वो नमः ।
मृगयुभ्यो नमः ।
श्वनिभ्यो नमः ।
वो नमः ।
श्वभ्यो नमः ।
श्वपतिभ्यो नमः ।
वो नमः । १४० ॥

भवाय नमः ।
रुद्राय नमः ।
शर्वाय नमः ।
पशुपतये नमः ।
नीलग्रीवाय नमः ।
शितिकण्ठाय नमः ।
कपर्दिने नमः ।
व्युप्तकेशाय नमः ।
सहस्राक्षाय नमः ।
शतधन्वने नमः ।
गिरिशाय नमः ।
शिपिविष्टाय नमः ।
मीढुष्टमाय नमः ।
इषुमते नमः ।
ह्रस्वाय नमः ।
वामनाय नमः ।
बृहते नमः ।
वर्षीयसे नमः ।
वृद्धाय नमः ।
संवृध्वने नमः । १६० ॥

अग्रियाय नमः ।
प्रथमाय नमः ।
आशवे नमः ।
अजिराय नमः ।
शीघ्रियाय नमः ।
शीभ्याय नमः ।
ऊर्म्याय नमः ।
अवस्वन्याय नमः ।
स्रोतस्याय नमः ।
द्वीप्याय नमः ।
ज्येष्ठाय नमः ।
कनिष्ठाय नमः ।
पूर्वजाय नमः ।
अपरजाय नमः ।
मध्यमाय नमः ।
अपगल्भाय नमः ।
जघन्याय नमः ।
बुध्नियाय नमः ।
सोभ्याय नमः ।
प्रतिसर्याय नमः । १८० ॥

याम्याय नमः ।
क्षेम्याय नमः ।
उर्वर्याय नमः ।
खल्याय नमः ।
श्लोक्याय नमः ।
अवसान्याय नमः ।
वन्याय नमः ।
कक्ष्याय नमः ।
श्रवाय नमः ।
प्रतिश्रवाय नमः ।
आशुषेणाय नमः ।
आशुरथाय नमः ।
शूराय नमः ।
अवभिन्दते नमः ।
वर्मिणे नमः ।
वरूथिने नमः ।
बिल्मिने नमः ।
कवचिने नमः ।
श्रुताय नमः ।
श्रुतसेनाय नमः । २०० ॥

दुन्दुभ्याय नमः ।
आहनन्याय नमः ।
धृष्णवे नमः ।
प्रमृशाय नमः ।
दूताय नमः ।
प्रहिताय नमः ।
निषङ्गिणे नमः ।
इषुधिमते नमः ।
तीक्ष्णेषवे नमः ।
आयुधिने नमः ।
स्वायुधाय नमः ।
सुधन्वने नमः ।
स्रुत्याय नमः ।
पथ्याय नमः ।
काट्याय नमः ।
नीप्याय नमः ।
सूद्याय नमः ।
सरस्याय नमः ।
नाद्याय नमः ।
वैशन्ताय नमः । २२० ॥

कूप्याय नमः ।
अवट्याय नमः ।
वर्ष्याय नमः ।
अवर्ष्याय नमः ।
मेघ्याय नमः ।
विद्युत्याय नमः ।
ईध्रियाय नमः ।
आतप्याय नमः ।
वात्याय नमः ।
रेष्मियाय नमः ।
वास्तव्याय नमः ।
वास्तुपाय नमः ।
सोमाय नमः ।
रुद्राय नमः ।
ताम्राय नमः ।
अरुणाय नमः ।
शङ्गाय नमः ।
पशुपतये नमः ।
उग्राय नमः ।
भीमाय नमः । २४० ॥

अग्रेवधाय नमः ।
दूरेवधाय नमः ।
हन्त्रे नमः ।
हनीयसे नमः ।
वृक्षेभ्यो नमः ।
हरिकेशेभ्यो नमः ।
ताराय नमः ।
शम्भवे नमः ।
मयोभवे नमः ।
शङ्कराय नमः ।
मयस्कराय नमः ।
शिवाय नमः ।
शिवतराय नमः ।
तीर्थ्याय नमः ।
कूल्याय नमः ।
पार्याय नमः ।
अवार्याय नमः ।
प्रतरणाय नमः ।
उत्तरणाय नमः ।
आतार्याय नमः । २६० ॥

आलाद्याय नमः ।
शष्प्याय नमः ।
फेन्याय नमः ।
सिकत्याय नमः ।
प्रवाह्याय नमः ।
इरिण्याय नमः ।
प्रपथ्याय नमः ।
किंशिलाय नमः ।
क्षयणाय नमः ।
कपर्दिने नमः ।
पुलस्तये नमः ।
गोष्ठ्याय नमः ।
गृह्याय नमः ।
तल्प्याय नमः ।
गेह्याय नमः ।
काट्याय नमः ।
गह्वरेष्ठाय नमः ।
ह्रदय्याय नमः ।
निवेष्प्याय नमः ।
पांसव्याय नमः । २८० ॥

रजस्याय नमः ।
शुष्क्याय नमः ।
हरित्याय नमः ।
लोप्याय नमः ।
उलप्याय नमः ।
ऊर्व्याय नमः ।
सूर्म्याय नमः ।
पर्ण्याय नमः ।
पर्णशद्याय नमः ।
अपगुरमाणाय नमः ।
अभिघ्नते नमः ।
आक्खिदते नमः ।
प्रक्खिदते नमः ।
वो नमः ।
किरिकेभ्यो नमः ।
देवानां हृदयेभ्यो नमः ।
विक्षीणकेभ्यो नमः ।
विचिन्वत्केभ्यो नमः ।
आनिर्हतेभ्यो नमः ।
आमीवत्केभ्यो नमः । ३०० ॥

इति श्री रुद्र त्रिशती नामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *