छोड़कर सामग्री पर जाएँ

Rahu Kavach in Hindi – श्री राहु कवचम्

Rahu Kavacham or Rahu KavachPin

Rahu Kavach literally means “Armour of Rahu”. It is believed that Rahu Kavach shields you from his malefic effects. Get Sri Rahu Kavacham in Hindi Lyrics pdf here and chant it with devotion for the grace of Lord Rahu.

Rahu Kavach in Hindi – श्री राहु कवचम् 

अस्य श्रीराहुकवचस्तोत्र महामन्त्रस्य चन्द्रऋषिः । अनुष्टुप्छन्दः । राहुर्देवता । नीं बीजम् । ह्रीं शक्तिः । कां कीलकम् । मम राहुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् 

राहुं चतुर्भुजं चर्मशूलखड्गवराङ्गिनम्
कृष्णाम्बरधरं नीलं कृष्णगन्धानुलेपनम् ।
गोमेधिकविभूषं च विचित्रमकुटं फणिम्
कृष्णसिंहरथारूढं मेरुं चैवाप्रदक्षिणम् ॥

प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभयप्रदम् ॥ १ ॥

कवचम् 

नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ॥ २ ॥

नासिकां मे करालास्यः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कष्टनाशनः ॥ ३ ॥

भुजङ्गेशो भुजौ पातु नीलमाल्यः करौ मम ।
पातु वक्षौ तमोमूर्तिः पातु नाभिं विधुन्तुदः ॥ ४ ॥

कटिं मे विकटः पातु ऊरू मेऽसुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चऽव्ययः ॥ ५ ॥

गुल्फौ ग्रहाधिपः पातु नीलचन्दनभूषितः ।
पादौ नीलाम्बरः पातु सर्वाङ्गं सिंहिकासुतः ॥ ६ ॥

राहोरिदं कवचमीप्सितवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतश्शुचिस्सन् ।
प्राप्नोति कीर्तिमतुलां च श्रियं समृद्धि-
मारोग्यमायुर्विजयावसित प्रसादात् ॥ ७ ॥

इति पद्मे महापुराणे राहु कवचः ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *