छोड़कर सामग्री पर जाएँ

Navgrah Peedahar Stotra in Hindi – नवग्रह पीड़ाहर स्तोत्र

Navagraha Peeda Parihara Stotram or Navagraha Peeda Hara Stotram or Navgrah Peedahar StotraPin

Navgrah Peedahar Stotra or Navagraha Peeda Parihar Stotra is a very powerful stotra to get rid of troubles caused by each of the nine planets. This stotram consists of nine stanzas with each stanza addressing one of the planets. Get Sri Navgrah Peedahar Stotra in Hindi Lyrics Pdf here and chant it with devotion for relief from the malefic effects of the Navagrahas.

Navgrah Peedahar Stotra in Hindi – नवग्रह पीड़ाहर स्तोत्र 

ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां हरतु मे रविः ॥ १ ॥

रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसम्भूतां पीडां हरतु मे विधुः ॥ २ ॥

भूमिपुत्रो महातेजा जगतां भयकृत् सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां हरतु मे कुजः ॥ ३ ॥

उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः ।
सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः ॥ ४ ॥

देवमन्त्री विशालाक्षः सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः ॥ ५ ॥

दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः ॥ ६ ॥

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥ ७ ॥

महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखी ॥ ८ ॥

अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपो जगतां पीडां हरतु मे तमः ॥ ९ ॥

इति श्री नवग्रह पीड़ाहर स्तोत्र पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *