Madhurashtakam is an eight stanza stotram composed by Vallabhacharya in praise of Lord Krishna. It is also very popular as a devotional song and many singers have given renditions of the song. ‘Madhuram’ literally means ‘sweet’. In Madhurastakam, Vallabhacharya describes each aspect of Lord Krishna as Madhuram (Sweet). Get Sri Madhurashtakam Lyrics in Hindi Pdf here and chant it with devotion for the grace of Lord Krishna.
Madhurashtakam Lyrics in Hindi – मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १ ॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २ ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४ ॥
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५ ॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६ ॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७ ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८ ॥
इति श्री मधुराष्टकम् ||
MADURA ASHTAKAM IS ONE OF HEART ❤️ TOUCHING STOREAUM TO SING IN BEST MUSICAL WAY FOR TODAY’S YOUNG… GENERATIONS… IT’S MEANINGFULLY SUNG BY MANY OF PROFESSIONAL SINGER’S… THEY ALWAYS INCLUDES IN THEIR STAGE PERFORMANCES… WE LOVE IT TO SING WITH SMILES.. JAI RADHEY KRISHNAM ..JAI SHREE RAM …JAI SHREE KRISHNA 🙏🥀🌹🥀💐🙏
NEVER MIND NOT TO BE DISCLOSED DEEVOTEES NAMES ND ADDRESSES ANY WAY..ANY ..WHERE …THANX… 🥀JAI 🥀SHREE 🥀 KRISHNA 🥀🌹🥀🙏 WITH LOVE 🥀🌹🥀🙏