छोड़कर सामग्री पर जाएँ

Kundalini Stotra in Hindi – कुण्डलिनी स्तोत्र

Kundalini Stotram LyricsPin

Kundalini Stotra is a powerful hymn from the Pranathoshini Tantra. Chanting this stotram will strengthen one’s nervous system, improves will power, awaken intuition, and will help make wise choices in life. Get Kundalini Stotra in Hindi Pdf Lyrics here and chant it regularly to have the said benefits.

Kundalini Stotra in Hindi – कुण्डलिनी स्तोत्र 

नमस्ते देवदेवेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥

प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥

असारे घोरसंसारे भवरोगात् कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥

इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४ ॥

इति प्राणतोषिणीतन्त्रे कुण्डलिनी स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *