छोड़कर सामग्री पर जाएँ

Budh Ashtottara Shatanamavali in Hindi – बुध अष्टोत्तर शतनामावली

Budha Ashtottara Shatanamavali or Budha Ashtothram or 108 names of lord BudhaPin

Budh Ashtottara Shatanamavali or Budh Ashtothram is the 108 names of Lord Budha, who is one of the Navagrahas. He is the planet Mercury. It is auspicious to chant Budha Ashtothram on Wednesdays. Get Shri Budh Ashtottara Shatanamavali in hindi lyrics Pdf here and chant it to get the grace of lord Budha.

Budh Ashtottara Shatanamavali in Hindi – बुध अष्टोत्तर शतनामावली 

ओं बुधाय नमः ।
ओं बुधार्चिताय नमः ।
ओं सौम्याय नमः ।
ओं सौम्यचित्ताय नमः ।
ओं शुभप्रदाय नमः ।
ओं दृढव्रताय नमः ।
ओं दृढफलाय नमः ।
ओं श्रुतिजालप्रबोधकाय नमः ।
ओं सत्यवासाय नमः । 9 |

ओं सत्यवचसे नमः ।
ओं श्रेयसां पतये नमः ।
ओं अव्ययाय नमः ।
ओं सोमजाय नमः ।
ओं सुखदाय नमः ।
ओं श्रीमते नमः ।
ओं सोमवंशप्रदीपकाय नमः ।
ओं वेदविदे नमः ।
ओं वेदतत्त्वज्ञाय नमः । 18 |

ओं वेदान्तज्ञानभास्वराय नमः ।
ओं विद्याविचक्षणाय नमः ।
ओं विभवे नमः ।
ओं विद्वत्प्रीतिकराय नमः ।
ओं ऋजवे नमः ।
ओं विश्वानुकूलसञ्चाराय नमः ।
ओं विशेषविनयान्विताय नमः ।
ओं विविधागमसारज्ञाय नमः ।
ओं वीर्यवते नमः । 27 |

ओं विगतज्वराय नमः ।
ओं त्रिवर्गफलदाय नमः ।
ओं अनन्ताय नमः ।
ओं त्रिदशाधिपपूजिताय नमः ।
ओं बुद्धिमते नमः ।
ओं बहुशास्त्रज्ञाय नमः ।
ओं बलिने नमः ।
ओं बन्धविमोचकाय नमः ।
ओं वक्रातिवक्रगमनाय नमः । 36 |

ओं वासवाय नमः ।
ओं वसुधाधिपाय नमः ।
ओं प्रसन्नवदनाय नमः ।
ओं वन्द्याय नमः ।
ओं वरेण्याय नमः ।
ओं वाग्विलक्षणाय नमः ।
ओं सत्यवते नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यबन्धवे नमः । 45 |

ओं सदादराय नमः ।
ओं सर्वरोगप्रशमनाय नमः ।
ओं सर्वमृत्युनिवारकाय नमः ।
ओं वाणिज्यनिपुणाय नमः ।
ओं वश्याय नमः ।
ओं वाताङ्गाय नमः ।
ओं वातरोगहृते नमः ।
ओं स्थूलाय नमः ।
ओं स्थैर्यगुणाध्यक्षाय नमः । 54 |

ओं स्थूलसूक्ष्मादिकारणाय नमः ।
ओं अप्रकाशाय नमः ।
ओं प्रकाशात्मने नमः ।
ओं घनाय नमः ।
ओं गगनभूषणाय नमः ।
ओं विधिस्तुत्याय नमः ।
ओं विशालाक्षाय नमः ।
ओं विद्वज्जनमनोहराय नमः ।
ओं चारुशीलाय नमः । 63 |

ओं स्वप्रकाशाय नमः ।
ओं चपलाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं उदङ्मुखाय नमः ।
ओं मखासक्ताय नमः ।
ओं मगधाधिपतये नमः ।
ओं हरये नमः ।
ओं सौम्यवत्सरसञ्जाताय नमः ।
ओं सोमप्रियकराय नमः । 72 |

ओं सुखिने नमः ।
ओं सिंहाधिरूढाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं शिखिवर्णाय नमः ।
ओं शिवङ्कराय नमः ।
ओं पीताम्बराय नमः ।
ओं पीतवपुषे नमः ।
ओं पीतच्छत्रध्वजाङ्किताय नमः ।
ओं खड्गचर्मधराय नमः । 81 |

ओं कार्यकर्त्रे नमः ।
ओं कलुषहारकाय नमः ।
ओं आत्रेयगोत्रजाय नमः ।
ओं अत्यन्तविनयाय नमः ।
ओं विश्वपावनाय नमः ।
ओं चाम्पेयपुष्पसङ्काशाय नमः ।
ओं चारणाय नमः ।
ओं चारुभूषणाय नमः ।
ओं वीतरागाय नमः । 90 |

ओं वीतभयाय नमः ।
ओं विशुद्धकनकप्रभाय नमः ।
ओं बन्धुप्रियाय नमः ।
ओं बन्धमुक्ताय नमः ।
ओं बाणमण्डलसंश्रिताय नमः ।
ओं अर्केशानप्रदेशस्थाय नमः ।
ओं तर्कशास्त्रविशारदाय नमः ।
ओं प्रशान्ताय नमः ।
ओं प्रीतिसम्युक्ताय नमः । 99 |

ओं प्रियकृते नमः ।
ओं प्रियभाषणाय नमः ।
ओं मेधाविने नमः ।
ओं माधवसक्ताय नमः ।
ओं मिथुनाधिपतये नमः ।
ओं सुधिये नमः ।
ओं कन्याराशिप्रियाय नमः ।
ओं कामप्रदाय नमः ।
ओं घनफलाश्रयाय नमः । 108 |

इति श्री बुध अष्टोत्तर शतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *