छोड़कर सामग्री पर जाएँ

Batuk Bhairav Ashtottara Shatanamavali in Hindi – श्री बटुक भैरव अष्टोत्तरशतनामावली

Batuka Bhairava Ashtottara Shatanamavali or Batuk Bhairav Ashtottara Shatanamavali or 108 names of Batuka BhairavaPin

Batuk Bhairav Ashtottara Shatanamavali is the 108 names of Batuk Bhairav in Hindi. Get Sri Batuk Bhairav Ashtottara Shatanamavali in Hindi Pdf Lyrics here.

Batuk Bhairav Ashtottara Shatanamavali in Hindi – श्री बटुक भैरव अष्टोत्तरशतनामावली 

ओं भैरवाय नमः ।
ओं भूतनाथाय नमः ।
ओं भूतात्मने नमः ।
ओं भूतभावनाय नमः ।
ओं क्षेत्रदाय नमः ।
ओं क्षेत्रपालाय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षत्रियाय नमः ।
ओं विराजे नमः । ९

ओं श्मशानवासिने नमः ।
ओं मांसाशिने नमः ।
ओं खर्पराशिने नमः ।
ओं मखान्तकृते नमः । [स्मरान्तकाय]
ओं रक्तपाय नमः ।
ओं प्राणपाय नमः ।
ओं सिद्धाय नमः ।
ओं सिद्धिदाय नमः ।
ओं सिद्धसेविताय नमः । १८
ओं करालाय नमः ।
ओं कालशमनाय नमः ।
ओं कलाकाष्ठातनवे नमः ।
ओं कवये नमः ।
ओं त्रिनेत्राय नमः ।
ओं बहुनेत्राय नमः ।
ओं पिङ्गललोचनाय नमः ।
ओं शूलपाणये नमः ।
ओं खड्गपाणये नमः । २७

ओं कङ्कालिने नमः ।
ओं धूम्रलोचनाय नमः ।
ओं अभीरवे नमः ।
ओं भैरवाय नमः ।
ओं भैरवीपतये नमः । [भीरवे]
ओं भूतपाय नमः ।
ओं योगिनीपतये नमः ।
ओं धनदाय नमः ।
ओं धनहारिणे नमः । ३६

ओं धनपाय नमः ।
ओं प्रतिभाववते नमः । [प्रीतिवर्धनाय]
ओं नागहाराय नमः ।
ओं नागकेशाय नमः ।
ओं व्योमकेशाय नमः ।
ओं कपालभृते नमः ।
ओं कालाय नमः ।
ओं कपालमालिने नमः ।
ओं कमनीयाय नमः । ४५

ओं कलानिधये नमः ।
ओं त्रिलोचनाय नमः ।
ओं ज्वलन्नेत्राय नमः ।
ओं त्रिशिखिने नमः ।
ओं त्रिलोकभृते नमः ।
ओं त्रिवृत्तनयनाय नमः ।
ओं डिम्भाय नमः
ओं शान्ताय नमः ।
ओं शान्तजनप्रियाय नमः । ५४

ओं वटुकाय नमः ।
ओं वटुकेशाय नमः ।
ओं खट्वाङ्गवरधारकाय नमः ।
ओं भूताध्यक्षाय नमः ।
ओं पशुपतये नमः ।
ओं भिक्षुकाय नमः ।
ओं परिचारकाय नमः ।
ओं धूर्ताय नमः ।
ओं दिगम्बराय नमः । ६३

ओं सौरिणे नमः । [शूराय]
ओं हरिणे नमः ।
ओं पाण्डुलोचनाय नमः ।
ओं प्रशान्ताय नमः ।
ओं शान्तिदाय नमः ।
ओं शुद्धाय नमः ।
ओं शङ्करप्रियबान्धवाय नमः ।
ओं अष्टमूर्तये नमः ।
ओं निधीशाय नमः । ७२

ओं ज्ञानचक्षुषे नमः ।
ओं तमोमयाय नमः ।
ओं अष्टाधाराय नमः ।
ओं कलाधाराय नमः । [षडाधाराय]
ओं सर्पयुक्ताय नमः ।
ओं शशीशिखाय नमः । [शिखीसखाय]
ओं भूधराय नमः ।
ओं भूधराधीशाय नमः ।
ओं भूपतये नमः । ८१

ओं भूधरात्मकाय नमः ।
ओं कङ्कालधारिणे नमः ।
ओं मुण्डिने नमः ।
ओं व्यालयज्ञोपवीतवते नमः । [नाग]
ओं जृम्भणाय नमः ।
ओं मोहनाय नमः ।
ओं स्तम्भिने नमः ।
ओं मारणाय नमः ।
ओं क्षोभणाय नमः । ९०

ओं शुद्धनीलाञ्जनप्रख्यदेहाय नमः ।
ओं मुण्डविभूषिताय नमः ।
ओं बलिभुजे नमः ।
ओं बलिभुतात्मने नमः ।
ओं कामिने नमः । [बालाय]
ओं कामपराक्रमाय नमः । [बाल]
ओं सर्वापत्तारकाय नमः ।
ओं दुर्गाय नमः ।
ओं दुष्टभूतनिषेविताय नमः । ९९

ओं कामिने नमः ।
ओं कलानिधये नमः ।
ओं कान्ताय नमः ।
ओं कामिनीवशकृते नमः ।
ओं वशिने नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं वैद्याय नमः ।
ओं प्रभविष्णवे नमः ।
ओं प्रभाववते नमः । १०८

इति श्री बटुक भैरव अष्टोत्तरशतनामावली ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *