छोड़कर सामग्री पर जाएँ

Ashta Lakshmi Ashtothram in Hindi – श्री अष्टलक्ष्मी अष्टोत्तर शतनामावली

Ashta Lakshmi Ashtothram or Ashtalakshmi Ashtottara Shatanamavali or Astalaxmi AshtothramPin

Ashta Lakshmi Ashtothram or Ashta lakshmi Ashtottara Shatanamavali is the 108 names of Ashtalakshmi. Get Sri Ashta Lakshmi Ashtothram in Hindi Pdf Lyrics here and chant the 108 names of Astalaxmi.

Ashta Lakshmi Ashtothram in Hindi – श्री अष्टलक्ष्मी अष्टोत्तर शतनामावली

ओं श्रीमात्रे नमः ।
ओं श्रीमहाराज्ञै नमः ।
ओं श्रीमत्सिंहासनेश्वर्यै नमः ।
ओं श्रीमन्नारायणप्रीतायै नमः ।
ओं स्निग्धायै नमः ।
ओं श्रीमत्यै नमः ।
ओं श्रीपतिप्रियायै नमः ।
ओं क्षीरसागरसंभूतायै नमः ।
ओं नारायणहृदयालयायै नमः । ९

ओं ऐरावणादिसपूज्यायै नमः ।
ओं दिग्गजावां सहोदर्यै नमः ।
ओं उच्छैश्रवस्सहोद्भूतायै नमः ।
ओं हस्तिनादप्रबोधिन्यै नमः ।
ओं साम्राज्यदायिन्यै नमः ।
ओं देव्यै नमः ।
ओं गजलक्ष्मीस्वरूपिण्यै नमः ।
ओं सुवर्णादिप्रदात्र्यै नमः ।
ओं सुवर्णादिस्वरूपिण्यै नमः । १८

ओं धनलक्ष्मै नमः ।
ओं महोदारायै नमः ।
ओं प्रभूतैश्वर्यदायिन्यै नमः ।
ओं नवधान्यस्वरूपायै नमः ।
ओं लतापादपरूपिण्यै नमः ।
ओं मूलिकादिमहारूपायै नमः ।
ओं धान्यलक्ष्मी महाभिदायै नमः ।
ओं पशुसम्पत्‍स्वरूपायै नमः ।
ओं धनधान्यविवर्धिन्यै नमः । २७

ओं मात्सर्यनाशिन्यै नमः ।
ओं क्रोधभीतिविनाशिन्यै नमः ।
ओं भेदबुद्धिहरायै नमः ।
ओं सौम्यायै नमः ।
ओं विनयादिकवर्धिन्यै नमः ।
ओं विनयादिप्रदायै नमः ।
ओं धीरायै नमः ।
ओं विनीतार्चानुतोषिण्यै नमः ।
ओं धैर्यप्रदायै नमः । ३६

ओं धैर्यलक्ष्म्यै नमः ।
ओं धीरत्वगुणवर्धिन्यै नमः ।
ओं पुत्रपौत्रप्रदायै नमः ।
ओं स्निग्धायै नमः ।
ओं भृत्यादिकविवर्धिन्यै नमः ।
ओं दाम्पत्यदायिन्यै नमः ।
ओं पूर्णायै नमः ।
ओं पतिपत्नीसुताकृत्यै नमः ।
ओं बहुबान्धव्यदायिन्यै नमः । ४५

ओं सन्तानलक्ष्मीरूपायै नमः ।
ओं मनोविकासदात्र्यै नमः ।
ओं बुद्धेरैकाग्र्यदायिन्यै नमः ।
ओं विद्याकौशलसन्धात्र्यै नमः ।
ओं नानाविज्ञानवर्धिन्यै नमः ।
ओं बुद्धिशुध्धिप्रदात्र्यै नमः ।
ओं महादेव्यै नमः ।
ओं सर्वसम्पूज्यतादात्र्यै नमः ।
ओं विद्यामङ्गलदायिन्यै नमः । ५४

ओं भोगविद्याप्रदात्र्यै नमः ।
ओं योगविद्याप्रदायिन्यै नमः ।
ओं बहिरन्तस्समाराध्यायै नमः ।
ओं ज्ञानविद्यासुदायिन्यै नमः ।
ओं विद्यालक्ष्मै नमः ।
ओं विद्यागौरवदायिन्यै नमः ।
ओं विद्यानामाकृत्यै शुभायै नमः ।
ओं सौभाग्यभाग्यदायै नमः ।
ओं भाग्यभोगविधायिन्यै नमः । ६३

ओं प्रसन्नायै नमः ।
ओं परमायै नमः ।
ओं आराध्यायै नमः ।
ओं सौशील्यगुणवर्धिन्यै नमः ।
ओं वरसन्तानप्रदायै नमः ।
ओं पुण्यायै नमः ।
ओं सन्तानवरदायिन्यै नमः ।
ओं जगत्कुटुम्बिन्यै नमः ।
ओं आदिलक्ष्म्यै नमः । ७२

ओं वरसौभाग्यदायिन्यै नमः ।
ओं वरलक्ष्म्यै नमः ।
ओं भक्तरक्षणतत्परायै नमः ।
ओं सर्वशक्तिस्वरूपायै नमः ।
ओं सर्वसिद्धिप्रादायिन्यै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं सर्वपूज्यायै नमः ।
ओं सर्वलोकप्रपूजितायै नमः ।
ओं दाक्षिण्यपरवशायै नमः । ८१

ओं लक्ष्म्यै नमः ।
ओं कृपापूर्णायै नमः ।
ओं दयानिधये नमः ।
ओं सर्वलोकसमर्च्यायै नमः ।
ओं सर्वलोकेश्वरेश्वर्यै नमः ।
ओं सर्वौन्नत्यप्रदायै नमः ।
ओं श्रिये नमः ।
ओं सर्वत्रविजयङ्कर्यै नमः ।
ओं सर्वश्रियै नमः । ९०

ओं विजयलक्ष्म्यै नमः ।
ओं शुभावहायै नमः ।
ओं सर्वलक्ष्म्यै नमः ।
ओं अष्टलक्ष्मीस्वरूपायै नमः ।
ओं सर्वदिक्पालपूजितायै नमः ।
ओं दारिद्र्यदुःखहन्त्र्यै नमः ।
ओं समृद्ध्यैसम्पदां नमः ।
ओं अष्टलक्ष्मीसमाहारायै नमः ।
ओं भक्तानुग्रहकारिण्यै नमः । ९९

ओं पद्मालयायै नमः ।
ओं पादपद्मायै नमः ।
ओं करपद्मायै नमः ।
ओं मुखाम्बुजायै नमः ।
ओं पद्मेक्षणायै नमः ।
ओं पद्मगन्धायै नमः ।
ओं पद्मनाभहृदीश्वर्यै नमः ।
ओं पद्मासनस्यजनन्यै नमः ।
ओं हृदम्बुजविकासन्यै नमः । १०८ |

इति श्री अष्टलक्ष्मी अष्टोत्तर शतनामावली |

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *