Skip to content

Vishnu Sahasranamam Lyrics in English – 1000 Names of Lord Vishnu

Vishnu Sahasranamam - 1000 names of Lord VishnuPin

Vishnu Sahasranamam is the 1000 names of Lord Vishnu, who, according to the Vedas, Puranas, and other Hindu scriptures, is the protector of the world. Get Sri Vishnu Sahasranamam Lyrics in English pdf here and chant with utmost devotion.

Vishnu Sahasranamam Lyrics in English 

ōṁ viśvasmai namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ bhūtabhavyabhavatprabhavē namaḥ |
ōṁ bhūtakr̥tē namaḥ |
ōṁ bhūtabhr̥tē namaḥ |
ōṁ bhāvāya namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ pūtātmanē namaḥ | 10 ||

ōṁ paramātmanē namaḥ |
ōṁ muktānāmparamagatayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ kṣētrajñāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgavidāṁnētrē namaḥ |
ōṁ pradhānapuruṣēśvarāya namaḥ | 20 ||

ōṁ nārasiṁhavapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ sarvasmai namaḥ |
ōṁ śarvāya namaḥ |
ōṁ śivāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ bhūtādayē namaḥ |
ōṁ nidhayē:’vyayāya namaḥ | 30 ||

ōṁ sambhavāya namaḥ |
ōṁ bhāvanāya namaḥ |
ōṁ bhartrē namaḥ |
ōṁ prabhavāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ svayambhuvē namaḥ |
ōṁ śambhavē namaḥ |
ōṁ ādityāya namaḥ |
ōṁ puṣkarākṣāya namaḥ | 40 ||

ōṁ mahāsvanāya namaḥ |
ōṁ anādinidhanāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ dhāturuttamāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ amaraprabhavē namaḥ |
ōṁ viśvakarmaṇē namaḥ | 50 ||

ōṁ manavē namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ sthaviṣṭhāya namaḥ |
ōṁ sthavirāya dhruvāya namaḥ |
ōṁ agrahyāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ lōhitākṣāya namaḥ |
ōṁ pratardanāya namaḥ |
ōṁ prabhūtāya namaḥ | 60 ||

ōṁ trikakubdhāmnē namaḥ |
ōṁ pavitrāya namaḥ |
ōṁ maṅgalāya parasmai namaḥ |
ōṁ īśānāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ | 70 ||

ōṁ bhūgarbhāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ vikramiṇē namaḥ |
ōṁ dhanvinē namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ vikramāya namaḥ |
ōṁ kramāya namaḥ |
ōṁ anuttamāya namaḥ | 80 ||

ōṁ durādharṣāya namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ kr̥tayē namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ surēśāya namaḥ |
ōṁ śaraṇāya namaḥ |
ōṁ śarmaṇē namaḥ |
ōṁ viśvarētasē namaḥ |
ōṁ prajābhavāya namaḥ |
ōṁ anhē namaḥ | 90 ||

ōṁ saṁvatsarāya namaḥ |
ōṁ vyālāya namaḥ |
ōṁ pratyayāya namaḥ |
ōṁ sarvadarśanāya namaḥ |
ōṁ ajāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhayē namaḥ |
ōṁ sarvādayē namaḥ |
ōṁ acyutāya namaḥ | 100 ||

ōṁ vr̥ṣākapayē namaḥ |
ōṁ amēyātmanē namaḥ |
ōṁ sarvayōgaviniḥsr̥tāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ vasumanasē namaḥ |
ōṁ satyāya namaḥ |
ōṁ samātmanē namaḥ |
ōṁ sammitāya namaḥ |
ōṁ samāya namaḥ |
ōṁ amōghāya namaḥ | 110 ||

ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ vr̥ṣakarmaṇē namaḥ |
ōṁ vr̥ṣākr̥tayē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ bahuśirasē namaḥ |
ōṁ babhravē namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ śuciśravasē namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ śāśvatasthāṇavē namaḥ | 120 ||

ōṁ varārōhāya namaḥ |
ōṁ mahātapasē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvavidbhānavē namaḥ |
ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ vēdāya namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ avyaṅgāya namaḥ |
ōṁ vēdāṅgāya namaḥ | 130 ||

ōṁ vēdavidē namaḥ |
ōṁ kavayē namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ dharmādhyakṣāya namaḥ |
ōṁ kr̥tākr̥tāya namaḥ |
ōṁ caturātmanē namaḥ |
ōṁ caturvyūhāya namaḥ |
ōṁ caturdramṣṭrāya namaḥ |
ōṁ caturbhujāya namaḥ | 140 ||

ōṁ bhrājiṣṇavē namaḥ |
ōṁ bhōjanāya namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ sahiṣṇavē namaḥ |
ōṁ jagadādijāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ vijayāya namaḥ |
ōṁ jētrē namaḥ | 150 ||

ōṁ viśvayōnayē namaḥ |
ōṁ punarvasavē namaḥ |
ōṁ upēndrāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ prāṁśavē namaḥ |
ōṁ amōghāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ urjitāya namaḥ |
ōṁ atīndrāya namaḥ |
ōṁ saṅgrahāya namaḥ |
ōṁ sargāya namaḥ |
ōṁ dhr̥tātmanē namaḥ | 160 ||

ōṁ niyamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ sadāyōginē namaḥ |
ōṁ vīraghnē namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madhavē namaḥ |
ōṁ atīndriyāya namaḥ |
ōṁ mahāmāyāya namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahābuddhayē namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ anirdēśyavapuṣē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ amēyātmanē namaḥ |
ōṁ mahādridhr̥tē namaḥ | 180 ||

ōṁ mahēśvāsāya namaḥ |
ōṁ mahībhartrē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ satāṅgatayē namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ surānandāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ gōvidāmpatayē namaḥ |
ōṁ marīcayē namaḥ |
ōṁ damanāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ suparṇāya namaḥ |
ōṁ bhujagōttamāya namaḥ |
ōṁ hiraṇyanābhāya namaḥ |
ōṁ sutapasē namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ sarvadr̥śē namaḥ |
ōṁ siṁhāya namaḥ | 200 ||

ōṁ sandhātrē namaḥ |
ōṁ sandhimatē namaḥ |
ōṁ sthirāya namaḥ |
ōṁ ajāya namaḥ |
ōṁ durmarṣaṇāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ viśrutātmanē namaḥ |
ōṁ surārighnē namaḥ |
ōṁ guruvē namaḥ |
ōṁ gurutamāya namaḥ |
ōṁ dhāmnē namaḥ |
ōṁ satyāya namaḥ |
ōṁ satyaparākramāya namaḥ |
ōṁ nimiṣāya namaḥ |
ōṁ animiṣāya namaḥ |
ōṁ sragvīṇē namaḥ |
ōṁ vācaspatayē udāradhiyē namaḥ |
ōṁ agraṇyē namaḥ |
ōṁ grāmaṇyē namaḥ |
ōṁ śrīmatē namaḥ | 220 ||

ōṁ nyāyāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ samīraṇāya namaḥ |
ōṁ sahasramūrdhnē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ āvartanāya namaḥ |
ōṁ nivr̥ttātmanē namaḥ |
ōṁ saṁvr̥tāya namaḥ |
ōṁ sampramardanāya namaḥ |
ōṁ ahaḥsaṁvartakāya namaḥ |
ōṁ vahnayē namaḥ |
ōṁ anilāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ suprasādāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ viśvadhr̥ṣē namaḥ |
ōṁ viśvabhujē namaḥ |
ōṁ vibhavē namaḥ | 240 ||

ōṁ satkartrē namaḥ |
ōṁ satkr̥tāya namaḥ |
ōṁ sādhavē namaḥ |
ōṁ jahnavē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narāya namaḥ |
ōṁ asaṅkhyēyāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ viśiṣṭāya namaḥ |
ōṁ śiṣṭakr̥tē namaḥ |
ōṁ śucayē namaḥ |
ōṁ siddhārthāya namaḥ |
ōṁ siddhasaṅkalpāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhisādhanāya namaḥ |
ōṁ vr̥ṣāhiṇē namaḥ |
ōṁ vr̥ṣabhāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ vr̥ṣaparvaṇē namaḥ |
ōṁ vr̥ṣōdarāya namaḥ | 260 ||

ōṁ vardhanāya namaḥ |
ōṁ vardhamānāya namaḥ |
ōṁ viviktāya namaḥ |
ōṁ śrutisāgarāya namaḥ |
ōṁ subhujāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ mahēndrāya namaḥ |
ōṁ vasudāya namaḥ |
ōṁ vasavē namaḥ | 270 ||

ōṁ naikarūpāya namaḥ |
ōṁ br̥hadrūpāya namaḥ |
ōṁ śipiviṣṭāya namaḥ |
ōṁ prakāśanāya namaḥ |
ōṁ ōjastējōdyutidharāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ pratāpanāya namaḥ |
ōṁ r̥ddhāya namaḥ |
ōṁ spaṣṭākṣarāya namaḥ |
ōṁ mantrāya namaḥ | 280 ||

ōṁ candrāṁśavē namaḥ |
ōṁ bhāskaradyutayē namaḥ |
ōṁ amr̥tāṁśūdbhavāya namaḥ |
ōṁ bhānavē namaḥ |
ōṁ śaśibindavē namaḥ |
ōṁ surēśvarāya namaḥ |
ōṁ auṣadhāya namaḥ |
ōṁ jagatassētavē namaḥ |
ōṁ satyadharmaparākramāya namaḥ |
ōṁ bhūtabhavyabhavannāthāya namaḥ | 290 ||

ōṁ pavanāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ analāya namaḥ |
ōṁ kāmaghnē namaḥ |
ōṁ kāmakr̥tē namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ kāmapradāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ yugādikr̥tē namaḥ | 300 ||

ōṁ yugāvartāya namaḥ |
ōṁ naikamāyāya namaḥ |
ōṁ mahāśanāya namaḥ |
ōṁ adr̥śyāya namaḥ |
ōṁ vyaktarūpāya namaḥ |
ōṁ sahasrajitē namaḥ |
ōṁ anantajitē namaḥ |
ōṁ iṣṭāya namaḥ |
ōṁ viśiṣṭāya namaḥ |
ōṁ śiṣṭēṣṭāya namaḥ | 310 ||

ōṁ śikhaṇḍinē namaḥ |
ōṁ nahuṣāya namaḥ |
ōṁ vr̥ṣāya namaḥ |
ōṁ krōdhagnē namaḥ |
ōṁ krōdhakr̥tkartrē namaḥ |
ōṁ viśvabāhavē namaḥ |
ōṁ mahīdharāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ prathitāya namaḥ |
ōṁ prāṇāya namaḥ | 320 ||

ōṁ prāṇadāya namaḥ |
ōṁ vāsavānujāya namaḥ |
ōṁ apāṁnidhayē namaḥ |
ōṁ adhiṣṭhānāya namaḥ |
ōṁ apramattāya namaḥ |
ōṁ pratiṣṭhitāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ skandadharāya namaḥ |
ōṁ dhuryāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ purandarāya namaḥ |
ōṁ aśōkāya namaḥ |
ōṁ tāraṇāya namaḥ |
ōṁ tārāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ śaurayē namaḥ | 340 ||

ōṁ janēśvarāya namaḥ |
ōṁ anukūlāya namaḥ |
ōṁ śatāvartāya namaḥ |
ōṁ padminē namaḥ |
ōṁ padmanibhēkṣaṇāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ aravindākṣāya namaḥ |
ōṁ padmagarbhāya namaḥ |
ōṁ śarīrabhr̥tē namaḥ |
ōṁ mahardhayē namaḥ | 350 ||

ōṁ r̥ddhāya namaḥ |
ōṁ vr̥ddhātmanē namaḥ |
ōṁ mahākṣāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ atulāya namaḥ |
ōṁ śarabhāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ samayajñāya namaḥ |
ōṁ havirharayē namaḥ |
ōṁ sarvalakṣaṇalakṣaṇyāya namaḥ |
ōṁ lakṣmīvatē namaḥ |
ōṁ samitiñjayāya namaḥ |
ōṁ vikṣarāya namaḥ |
ōṁ rōhitāya namaḥ |
ōṁ mārgāya namaḥ |
ōṁ hētavē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ sahāya namaḥ |
ōṁ mahīdharāya namaḥ |
ōṁ mahābhāgāya namaḥ | 370 ||

ōṁ vēgavatē namaḥ |
ōṁ amitāśanāya namaḥ |
ōṁ udbhavāya namaḥ |
ōṁ kṣōbhaṇāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ śrīgarbhāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ karaṇāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ kartrē namaḥ | 380 ||

ōṁ vikartrē namaḥ |
ōṁ gahanāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ vyavasāyāya namaḥ |
ōṁ vyavasthānāya namaḥ |
ōṁ saṁsthānāya namaḥ |
ōṁ sthānadāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ parardhayē namaḥ |
ōṁ paramaspaṣṭāya namaḥ |
ōṁ tuṣṭāya namaḥ |
ōṁ puṣṭāya namaḥ |
ōṁ śubhēkṣaṇāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virāmāya namaḥ |
ōṁ virajāya namaḥ |
ōṁ mārgāya namaḥ |
ōṁ nēyāya namaḥ |
ōṁ nayāya namaḥ |
ōṁ anayāya namaḥ | 400 ||

ōṁ vīrāya namaḥ |
ōṁ śaktimatāṁ śrēṣṭhāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmaviduttamāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ pr̥thavē namaḥ |
ōṁ hiraṇyagarbhāya namaḥ |
ōṁ śatrughnāya namaḥ |
ōṁ vyāptāya namaḥ |
ōṁ vāyavē namaḥ |
ōṁ adhōkṣajāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ sudarśanāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ parigrahāya namaḥ | 420 ||

ōṁ ugrāya namaḥ |
ōṁ saṁvatsarāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ viśrāmāya namaḥ |
ōṁ viśvadakṣiṇāya namaḥ |
ōṁ vistārāya namaḥ |
ōṁ sthāvarasthāṇavē namaḥ |
ōṁ pramāṇāya namaḥ |
ōṁ bījāya avyayāya namaḥ |
ōṁ arthāya namaḥ | 430 ||

ōṁ anarthāya namaḥ |
ōṁ mahākōśāya namaḥ |
ōṁ mahābhōgāya namaḥ |
ōṁ mahādhanāya namaḥ |
ōṁ anirviṇṇāya namaḥ |
ōṁ sthaviṣṭhāya namaḥ |
ōṁ bhuvē namaḥ |
ōṁ dharmayūpāya namaḥ |
ōṁ mahāmakhāya namaḥ |
ōṁ nakṣatranēmayē namaḥ | 440 ||

ōṁ nakṣitriṇē namaḥ |
ōṁ kṣamāya namaḥ |
ōṁ kṣāmāya namaḥ |
ōṁ samīhanāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ ijyāya namaḥ |
ōṁ mahējyāya namaḥ |
ōṁ kratavē namaḥ |
ōṁ satrāya namaḥ |
ōṁ satāṅgatayē namaḥ | 450 ||

ōṁ sarvadarśinē namaḥ |
ōṁ vimuktātmanē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ jñānamuttamāya namaḥ |
ōṁ suvratāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ sughōṣāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ suhr̥dē namaḥ | 460 ||

ōṁ manōharāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ vīrabāhavē namaḥ |
ōṁ vidāraṇāya namaḥ |
ōṁ svāpanāya namaḥ |
ōṁ svavaśāya namaḥ |
ōṁ vyāpinē namaḥ |
ōṁ naikātmanē namaḥ |
ōṁ naikakarmakr̥tē namaḥ |
ōṁ vatsarāya namaḥ | 470 ||

ōṁ vatsalāya namaḥ |
ōṁ vatsinē namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ dharmaguptē namaḥ |
ōṁ dharmakr̥tē namaḥ |
ōṁ dharmiṇē namaḥ |
ōṁ satē namaḥ |
ōṁ asatē namaḥ |
ōṁ kṣarāya namaḥ | 480 ||

ōṁ akṣarāya namaḥ |
ōṁ avijñātrē namaḥ |
ōṁ sahasrāṁśavē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ kr̥talakṣaṇāya namaḥ |
ōṁ gabhastinēmayē namaḥ |
ōṁ sattvasthāya namaḥ |
ōṁ siṁhāya namaḥ |
ōṁ bhūtamahēśvarāya namaḥ |
ōṁ ādidēvāya namaḥ | 490 ||

ōṁ mahādēvāya namaḥ |
ōṁ dēvēśāya namaḥ |
ōṁ dēvabhr̥dguravē namaḥ |
ōṁ uttarāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ purātanāya namaḥ |
ōṁ śarīrabhūtabhr̥tē namaḥ |
ōṁ bhōktrē namaḥ | 500 ||

ōṁ kapīndrāya namaḥ |
ōṁ bhūridakṣiṇāya namaḥ |
ōṁ sōmapāya namaḥ |
ōṁ amr̥tapāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ purujitē namaḥ |
ōṁ purusattamāya namaḥ |
ōṁ vinayāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ satyasandhāya namaḥ | 510 ||

ōṁ dāśārhāya namaḥ |
ōṁ sātvatāṁ patayē namaḥ |
ōṁ jīvāya namaḥ |
ōṁ vinayitāsākṣiṇē namaḥ |
ōṁ mukundāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ ambhōnidhayē namaḥ |
ōṁ anantātmanē namaḥ |
ōṁ mahōdadhiśayāya namaḥ |
ōṁ antakāya namaḥ | 520 ||

ōṁ ajāya namaḥ |
ōṁ mahārhāya namaḥ |
ōṁ svābhāvyāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ pramōdanāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ nandāya namaḥ |
ōṁ satyadharmaṇē namaḥ |
ōṁ trivikramāya namaḥ | 530 ||

ōṁ maharṣayē kapilācāryāya namaḥ |
ōṁ kr̥tajñāya namaḥ |
ōṁ mēdinīpatayē namaḥ |
ōṁ tripadāya namaḥ |
ōṁ tridaśādhyakṣāya namaḥ |
ōṁ mahāśr̥ṅgāya namaḥ |
ōṁ kr̥tāntakr̥tē namaḥ |
ōṁ mahāvarāhāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ suṣēṇāya namaḥ | 540 ||

ōṁ kanakāṅgadinē namaḥ |
ōṁ guhyāya namaḥ |
ōṁ gabhīrāya namaḥ |
ōṁ gahanāya namaḥ |
ōṁ guptāya namaḥ |
ōṁ cakragadādharāya namaḥ |
ōṁ vēdhasē namaḥ |
ōṁ svāṅgāya namaḥ |
ōṁ ajitāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ | 550 ||

ōṁ dr̥ḍhāya namaḥ |
ōṁ saṅkarṣaṇāya acyutāya namaḥ |
ōṁ varuṇāya namaḥ |
ōṁ vāruṇāya namaḥ |
ōṁ vr̥kṣāya namaḥ |
ōṁ puṣkarākṣāya namaḥ |
ōṁ mahāmanasē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhagaghnē namaḥ |
ōṁ ānandinē namaḥ | 560 ||

ōṁ vanamālinē namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ ādityāya namaḥ |
ōṁ jyōtirādityāya namaḥ |
ōṁ sahiṣṇuvē namaḥ |
ōṁ gatisattamāya namaḥ |
ōṁ sudhanvanē namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ dāruṇāya namaḥ |
ōṁ draviṇapradāya namaḥ | 570 ||

ōṁ divaspr̥śē namaḥ |
ōṁ sarvadr̥gvyāsāya namaḥ |
ōṁ vācaspatayē ayōnijāya namaḥ |
ōṁ trisāmnē namaḥ |
ōṁ sāmagāya namaḥ |
ōṁ sāmnē namaḥ |
ōṁ nirvāṇāya namaḥ |
ōṁ bhēṣajāya namaḥ |
ōṁ bhiṣajē namaḥ |
ōṁ sannyāsakr̥tē namaḥ | 580 ||

ōṁ śamāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ niṣṭhāyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ parāyaṇāya namaḥ |
ōṁ śubhāṅgāya namaḥ |
ōṁ śāntidāya namaḥ |
ōṁ sraṣṭāya namaḥ |
ōṁ kumudāya namaḥ |
ōṁ kuvalēśayāya namaḥ | 590 ||

ōṁ gōhitāya namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ gōptrē namaḥ |
ōṁ vr̥ṣabhākṣāya namaḥ |
ōṁ vr̥ṣapriyāya namaḥ |
ōṁ anivartinē namaḥ |
ōṁ nivr̥ttātmanē namaḥ |
ōṁ saṅkṣēptrē namaḥ |
ōṁ kṣēmakr̥tē namaḥ |
ōṁ śivāya namaḥ | 600 ||

ōṁ śrīvatsavakṣasē namaḥ |
ōṁ śrīvāsāya namaḥ |
ōṁ śrīpatayē namaḥ |
ōṁ śrīmatāṁ varāya namaḥ |
ōṁ śrīdāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ śrīnidhayē namaḥ |
ōṁ śrīvibhāvanāya namaḥ |
ōṁ śrīdharāya namaḥ | 610 ||

ōṁ śrīkarāya namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ lōkatrayāśrayāya namaḥ |
ōṁ svakṣāya namaḥ |
ōṁ svaṅgāya namaḥ |
ōṁ śatānandāya namaḥ |
ōṁ nandinē namaḥ |
ōṁ jyōtirgaṇēśvarāya namaḥ |
ōṁ vijitātmanē namaḥ | 620 ||

ōṁ vidhēyātmanē namaḥ |
ōṁ satkīrtayē namaḥ |
ōṁ chinnasaṁśayāya namaḥ |
ōṁ udīrṇāya namaḥ |
ōṁ sarvataścakṣuṣē namaḥ |
ōṁ anīśāya namaḥ |
ōṁ śāśvatasthirāya namaḥ |
ōṁ bhūśayāya namaḥ |
ōṁ bhūṣaṇāya namaḥ |
ōṁ bhūtayē namaḥ | 630 ||

ōṁ viśōkāya namaḥ |
ōṁ śōkanāśanāya namaḥ |
ōṁ arciṣmatē namaḥ |
ōṁ arcitāya namaḥ |
ōṁ kumbhāya namaḥ |
ōṁ viśuddhātmanē namaḥ |
ōṁ viśōdhanāya namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ apratirathāya namaḥ |
ōṁ pradyumnāya namaḥ | 640 ||

ōṁ amitavikramāya namaḥ |
ōṁ kālanēminighnē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ śaurayē namaḥ |
ōṁ śūrajanēśvarāya namaḥ |
ōṁ trilōkātmanē namaḥ |
ōṁ trilōkēśāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ kēśighnē namaḥ |
ōṁ harayē namaḥ | 650 ||

ōṁ kāmadēvāya namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kāminē namaḥ |
ōṁ kāntāya namaḥ |
ōṁ kr̥tāgamāya namaḥ |
ōṁ anirdēśyavapuṣē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ vīrāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ dhanañjayāya namaḥ | 660 ||

ōṁ brahmaṇyāya namaḥ |
ōṁ brahmakr̥tē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brāhmaṇē namaḥ |
ōṁ brahmāya namaḥ |
ōṁ brahmavivardhanāya namaḥ |
ōṁ brahmavidē namaḥ |
ōṁ brāhmaṇāya namaḥ |
ōṁ brahmiṇē namaḥ |
ōṁ brahmajñāya namaḥ | 670 ||

ōṁ brāhmaṇapriyāya namaḥ |
ōṁ mahākramāya namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ mahōragāya namaḥ |
ōṁ mahākratavē namaḥ |
ōṁ mahāyajvinē namaḥ |
ōṁ mahāyajñāya namaḥ |
ōṁ mahāhaviṣē namaḥ |
ōṁ stavyāya namaḥ | 680 ||

ōṁ stavapriyāya namaḥ |
ōṁ stōtrāya namaḥ |
ōṁ stutayē namaḥ |
ōṁ stōtrē namaḥ |
ōṁ raṇapriyāya namaḥ |
ōṁ pūrṇāya namaḥ |
ōṁ pūrayitrē namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ anāmayāya namaḥ | 690 ||

ōṁ manōjavāya namaḥ |
ōṁ tīrthakarāya namaḥ |
ōṁ vasurētasē namaḥ |
ōṁ vasupradāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ vasumanasē namaḥ |
ōṁ haviṣē namaḥ |
ōṁ haviṣē namaḥ |
ōṁ sadgatayē namaḥ | 700 ||

ōṁ satkr̥tayē namaḥ |
ōṁ sattāyai namaḥ |
ōṁ sadbhūtayē namaḥ |
ōṁ satparāyaṇāya namaḥ |
ōṁ śūrasēnāya namaḥ |
ōṁ yaduśrēṣṭhāya namaḥ |
ōṁ sannivāsāya namaḥ |
ōṁ suyāmunāya namaḥ |
ōṁ bhūtāvāsāya namaḥ |
ōṁ vāsudēvāya namaḥ | 710 ||

ōṁ sarvāsunilayāya namaḥ |
ōṁ analāya namaḥ |
ōṁ darpaghnē namaḥ |
ōṁ darpadāya namaḥ |
ōṁ dr̥ptāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ mahāmūrtayē namaḥ |
ōṁ dīptamūrtayē namaḥ | 720 ||

ōṁ amūrtimatē namaḥ |
ōṁ anēkamūrtayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ śatamūrtayē namaḥ |
ōṁ śatānanāya namaḥ |
ōṁ ēkaismai namaḥ |
ōṁ naikasmai namaḥ |
ōṁ savāya namaḥ |
ōṁ kāya namaḥ |
ōṁ kasmai namaḥ | 730 ||

ōṁ yasmai namaḥ |
ōṁ tasmai namaḥ |
ōṁ padamanuttamāya namaḥ |
ōṁ lōkabandhavē namaḥ |
ōṁ lōkanāthāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ suvarṇavarṇāya namaḥ |
ōṁ hēmāṅgāya namaḥ |
ōṁ varāṅgāya namaḥ | 740 ||

ōṁ candanāṅgadinē namaḥ |
ōṁ vīraghnē namaḥ |
ōṁ viṣamāya namaḥ |
ōṁ śūnyāya namaḥ |
ōṁ ghr̥tāśiṣē namaḥ |
ōṁ acalāya namaḥ |
ōṁ calāya namaḥ |
ōṁ amāninē namaḥ |
ōṁ mānadāya namaḥ |
ōṁ mānyāya namaḥ | 750 ||

ōṁ lōkasvāminē namaḥ |
ōṁ trilōkadhr̥ṣē namaḥ |
ōṁ sumēdhasē namaḥ |
ōṁ mēdhajāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ satyamēdhasē namaḥ |
ōṁ dharādharāya namaḥ |
ōṁ tējōvr̥ṣāya namaḥ |
ōṁ dyutidharāya namaḥ |
ōṁ sarvaśastrabhr̥tāṁvarāya namaḥ | 760 ||

ōṁ pragrahāya namaḥ |
ōṁ nigrahāya namaḥ |
ōṁ vyagrāya namaḥ |
ōṁ naikaśr̥ṅgāya namaḥ |
ōṁ gadāgrajāya namaḥ |
ōṁ caturmūrtayē namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturvyūhāya namaḥ |
ōṁ caturgatayē namaḥ |
ōṁ caturātmanē namaḥ | 770 ||

ōṁ caturbhāvāya namaḥ |
ōṁ caturvēdavidē namaḥ |
ōṁ ēkapadē namaḥ |
ōṁ samāvartāya namaḥ |
ōṁ anivr̥ttātmanē namaḥ |
ōṁ durjayāya namaḥ |
ōṁ duratikramāya namaḥ |
ōṁ durlabhāya namaḥ |
ōṁ durgamāya namaḥ |
ōṁ durgāya namaḥ | 780 ||

ōṁ durāvāsāya namaḥ |
ōṁ durārighnē namaḥ |
ōṁ śubhāṅgāya namaḥ |
ōṁ lōkasāraṅgāya namaḥ |
ōṁ sutantavē namaḥ |
ōṁ tantuvardhanāya namaḥ |
ōṁ indrakarmaṇē namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ kr̥takarmaṇē namaḥ |
ōṁ kr̥tāgamāya namaḥ | 790 ||

ōṁ udbhavāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ sundāya namaḥ |
ōṁ ratnanābhāya namaḥ |
ōṁ sulōcanāya namaḥ |
ōṁ arkāya namaḥ |
ōṁ vājasanāya namaḥ |
ōṁ śr̥ṅginē namaḥ |
ōṁ jayantāya namaḥ |
ōṁ sarvavijjayinē namaḥ | 800 ||

ōṁ suvarṇa bindavē namaḥ
ōṁ akṣōbhyāya namaḥ |
ōṁ sarvavāgīśvarēśvarāya namaḥ |
ōṁ mahāhradāya namaḥ |
ōṁ mahāgartāya namaḥ |
ōṁ mahābhūtāya namaḥ |
ōṁ mahānidhayē namaḥ |
ōṁ kumudāya namaḥ |
ōṁ kundarāya namaḥ |
ōṁ kundāya namaḥ | 810 ||

ōṁ parjanyāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ anilāya namaḥ |
ōṁ amr̥tāṁśāya namaḥ |
ōṁ amr̥tavapuṣē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ sulabhāya namaḥ |
ōṁ suvratāya namaḥ |
ōṁ siddhāya namaḥ | 820 ||

ōṁ śatrujitē namaḥ |
ōṁ śatrutāpanāya namaḥ |
ōṁ nyagrōdhāya namaḥ |
ōṁ udumbarāya namaḥ |
ōṁ aśvatthāya namaḥ |
ōṁ cāṇūrāndhraniṣūdanāya namaḥ |
ōṁ sahasrārciṣē namaḥ |
ōṁ saptajihvāya namaḥ |
ōṁ saptaidhasē namaḥ |
ōṁ saptavāhanāya namaḥ | 830 ||

ōṁ amūrtayē namaḥ |
ōṁ anaghāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ bhayakr̥tē namaḥ |
ōṁ bhayanāśanāya namaḥ |
ōṁ aṇavē namaḥ |
ōṁ br̥hatē namaḥ |
ōṁ kr̥śāya namaḥ |
ōṁ sthūlāya namaḥ |
ōṁ guṇabhr̥tē namaḥ | 840 ||

ōṁ nirguṇāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ adhr̥tāya namaḥ |
ōṁ svadhr̥tāya namaḥ |
ōṁ svāsthyāya namaḥ |
ōṁ prāgvaṁśāya namaḥ |
ōṁ vaṁśavardhanāya namaḥ |
ōṁ bhārabhr̥tē namaḥ |
ōṁ kathitāya namaḥ |
ōṁ yōginē namaḥ | 850 ||

ōṁ yōgīśāya namaḥ |
ōṁ sarvakāmadāya namaḥ |
ōṁ āśramāya namaḥ |
ōṁ śramaṇāya namaḥ |
ōṁ kṣāmāya namaḥ |
ōṁ suparṇāya namaḥ |
ōṁ vāyuvāhanāya namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ dhanurvēdāya namaḥ |
ōṁ daṇḍāya namaḥ | 860 ||

ōṁ damayitrē namaḥ |
ōṁ damāya namaḥ |
ōṁ aparājitāya namaḥ |
ōṁ sarvasahāya namaḥ |
ōṁ niyantrē namaḥ |
ōṁ niyamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ sattvavatē namaḥ |
ōṁ sāttvikāya namaḥ |
ōṁ satyāya namaḥ | 870 ||

ōṁ satyadharmaparāyaṇāya namaḥ |
ōṁ abhiprāyāya namaḥ |
ōṁ priyārhāya namaḥ |
ōṁ arhāya namaḥ |
ōṁ priyakr̥tē namaḥ |
ōṁ prītivardhanāya namaḥ |
ōṁ vihāyasagatayē namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ surucayē namaḥ |
ōṁ hutabhujē namaḥ | 880 ||

ōṁ vibhavē namaḥ |
ōṁ ravayē namaḥ |
ōṁ virōcanāya namaḥ |
ōṁ sūryāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ ravilōcanāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ hutabhujē namaḥ |
ōṁ bhōktrē namaḥ |
ōṁ sukhadāya namaḥ | 890 ||

ōṁ naikajāya namaḥ |
ōṁ agrajāya namaḥ |
ōṁ anirviṇṇāya namaḥ |
ōṁ sadāmarṣiṇē namaḥ |
ōṁ lōkādhiṣṭhānāya namaḥ |
ōṁ adbhutāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ sanātanatamāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kapayē namaḥ | 900 ||

ōṁ avyayāya namaḥ |
ōṁ svastidāya namaḥ |
ōṁ svastikr̥tē namaḥ |
ōṁ svastayē namaḥ |
ōṁ svastibhujē namaḥ |
ōṁ svastidakṣiṇāya namaḥ |
ōṁ araudrāya namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ vikramiṇē namaḥ | 910 ||

ōṁ urjitaśāsanāya namaḥ |
ōṁ śabdātigāya namaḥ |
ōṁ śabdasahāya namaḥ |
ōṁ śiśirāya namaḥ |
ōṁ śarvarīkarāya namaḥ |
ōṁ akrūrāya namaḥ |
ōṁ pēśalāya namaḥ |
ōṁ dakṣāya namaḥ |
ōṁ dakṣiṇāya namaḥ |
ōṁ kṣamiṇāṁ varāya namaḥ | 920 ||

ōṁ vidvattamāya namaḥ |
ōṁ vītabhayāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ |
ōṁ uttāraṇāya namaḥ |
ōṁ duṣkr̥tighnē namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ dusvapnanāśāya namaḥ |
ōṁ vīraghnē namaḥ |
ōṁ rakṣaṇāya namaḥ |
ōṁ sadbhyō namaḥ | 930 ||

ōṁ jīvanāya namaḥ |
ōṁ paryavasthitāya namaḥ |
ōṁ anantarūpāya namaḥ |
ōṁ anantaśriyē namaḥ |
ōṁ jitamanyavē namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ caturaśrāya namaḥ |
ōṁ gabhīrātmanē namaḥ |
ōṁ vidiśāya namaḥ |
ōṁ vyādhiśāya namaḥ | 940 ||

ōṁ diśāya namaḥ |
ōṁ anādayē namaḥ |
ōṁ bhūrbhuvāya namaḥ |
ōṁ lakṣmai namaḥ |
ōṁ suvīrāya namaḥ |
ōṁ rucirāṅgadāya namaḥ |
ōṁ jananāya namaḥ |
ōṁ janajanmādayē namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ bhīmaparākramāya namaḥ | 950 ||

ōṁ ādhāranilayāya namaḥ |
ōṁ dhātrē namaḥ |
ōṁ puṣpahāsāya namaḥ |
ōṁ prajāgarāya namaḥ |
ōṁ urdhvagāya namaḥ |
ōṁ satpathācārāya namaḥ |
ōṁ prāṇadāya namaḥ |
ōṁ praṇavāya namaḥ |
ōṁ paṇāya namaḥ |
ōṁ pramāṇāya namaḥ | 960 ||

ōṁ prāṇanilayāya namaḥ |
ōṁ prāṇabhr̥tē namaḥ |
ōṁ prāṇajīvanāya namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvavidē namaḥ |
ōṁ ēkātmanē namaḥ |
ōṁ janmamr̥tyujarātigāya namaḥ |
ōṁ bhurbhuvaḥ svastaravē namaḥ
ōṁ tārāya namaḥ |
ōṁ savitrē namaḥ | 970 ||

ōṁ prapitāmahāya namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ yajvanē namaḥ |
ōṁ yajñāṅgāya namaḥ |
ōṁ yajñavāhanāya namaḥ |
ōṁ yajñabhr̥tē namaḥ |
ōṁ yajñakr̥tē namaḥ |
ōṁ yajñinē namaḥ |
ōṁ yajñabhujē namaḥ | 980 ||

ōṁ yajñasādhanāya namaḥ |
ōṁ yajñāntakr̥tē namaḥ |
ōṁ yajñaguhyāya namaḥ |
ōṁ annāya namaḥ |
ōṁ annadāya namaḥ |
ōṁ ātmayōnayē namaḥ |
ōṁ svayañjātāya namaḥ |
ōṁ vaikhānāya namaḥ |
ōṁ sāmagāyanāya namaḥ |
ōṁ dēvakīnandanāya namaḥ | 990 ||

ōṁ sraṣṭrē namaḥ |
ōṁ kṣitīśāya namaḥ |
ōṁ pāpanāśanāya namaḥ |
ōṁ śaṅkhabhr̥tē namaḥ |
ōṁ nandakinē namaḥ |
ōṁ cakriṇē namaḥ |
ōṁ śarṅgadhanvanē namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ rathāṅgapāṇayē namaḥ |
ōṁ akṣōbhyāya namaḥ | 1000 ||

Ithi Sri Vishnu Sahasranamavali Sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *