Get Sri UmaMaheswara Stotram in English Lyrics Pdf here and chant it with devotion for the grace of Lord Shiva and Goddess Parvathi.
UmaMaheswara Stotram in English – śrī umāmahēśvara stōtram
namaḥ śivābhyāṁ navayauvanābhyāṁ
parasparāśliṣṭavapurdharābhyām |
nagēndrakanyāvr̥ṣakētanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 1 ||
namaḥ śivābhyāṁ sarasōtsavābhyāṁ
namaskr̥tābhīṣṭavarapradābhyām |
nārāyaṇēnārcitapādukābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 2 ||
namaḥ śivābhyāṁ vr̥ṣavāhanābhyāṁ
viriñciviṣṇvindrasupūjitābhyām |
vibhūtipāṭīravilēpanābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 3 ||
namaḥ śivābhyāṁ jagadīśvarābhyāṁ
jagatpatibhyāṁ jayavigrahābhyām |
jambhārimukhyairabhivanditābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 4 ||
namaḥ śivābhyāṁ paramauṣadhābhyāṁ
pañcākṣarīpañjararañjitābhyām |
prapañcasr̥ṣṭisthitisaṁhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 5 ||
eCraftIndia Cute Love Birds Decorative Metal Figur...
₹280.00 (as of June 27, 2022 12:27 GMT +05:30 - More infoProduct prices and availability are accurate as of the date/time indicated and are subject to change. Any price and availability information displayed on [relevant Amazon Site(s), as applicable] at the time of purchase will apply to the purchase of this product.)namaḥ śivābhyāmatisundarābhyāṁ
atyantamāsaktahr̥dambujābhyām |
aśēṣalōkaikahitaṅkarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 6 ||
namaḥ śivābhyāṁ kalināśanābhyāṁ
kaṅkālakalyāṇavapurdharābhyām |
kailāsaśailasthitadēvatābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 7 ||
namaḥ śivābhyāmaśubhāpahābhyāṁ
aśēṣalōkaikaviśēṣitābhyām |
akuṇṭhitābhyāṁ smr̥tisambhr̥tābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 8 ||
namaḥ śivābhyāṁ rathavāhanābhyāṁ
ravīnduvaiśvānaralōcanābhyām |
rākāśaśāṅkābhamukhāmbujābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 9 ||
namaḥ śivābhyāṁ jaṭilandharābhyāṁ
jarāmr̥tibhyāṁ ca vivarjitābhyām |
janārdanābjōdbhavapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 10 ||
namaḥ śivābhyāṁ viṣamēkṣaṇābhyāṁ
bilvacchadāmallikadāmabhr̥dbhyām |
śōbhāvatīśāntavatīśvarābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 11 ||
namaḥ śivābhyāṁ paśupālakābhyāṁ
jagatrayīrakṣaṇabaddhahr̥dbhyām |
samastadēvāsurapūjitābhyāṁ
namō namaḥ śaṅkarapārvatībhyām || 12 ||
stōtram trisandhyaṁ śivapārvatībhyāṁ
bhaktyā paṭhēddvādaśakaṁ narō yaḥ |
sa sarvasaubhāgyaphalāni bhuṅktē
śatāyurāntē śivalōkamēti || 13 ||
iti śrīmacchaṅkarācāryakr̥taṁ śrī umāmahēśvara stōtram sampūrṇam |