Skip to content

Pashupati Ashtakam in English – paśupatyaṣṭakaṁ

Pashupati Ashtakam or PashupatyashtakamPin

Pashupati is the incarnation of Lord Shiva as the “Lord of Animals”. ‘Pashu’ means Animals, and ‘pati’ means Lord. Pashupati Ashtakam is an eight verse stotra in praise of Lord Shiva as Pashupathi. Get Sri Pashupati Ashtakam in English Lyrics Pdf here and chant it with devotion for the grace of Lord Shiva.

Pashupati Ashtakam in English – paśupatyaṣṭakaṁ 

paśupatīndupatiṁ dharaṇīpatiṁ bhujagalōkapatiṁ ca satīpatim |
praṇata bhaktajanārtiharaṁ paraṁ bhajata rē manujā girijāpatim || 1 ||

na janakō jananī na ca sōdarō na tanayō na ca bhūribalaṁ kulam |
avati kō:’pi na kālavaśaṁ gataṁ bhajata rē manujā girijāpatim || 2 ||

murajaḍiṇḍimavādya vilakṣaṇaṁ madhura pañcama nāda viśāradam |
pramathabhūtagaṇairapi sēvitaṁ bhajata rē manujā girijāpatim || 3 ||

śaraṇadaṁ sukhadaṁ śaraṇānvitaṁ śivaśivēti śivēti nataṁ nr̥ṇām |
abhayadaṁ karuṇāvaruṇālayaṁ bhajatē rē manujā girijāpatim || 4 ||

naraśirōracitaṁ maṇikuṇḍalaṁ bhujagahāramudaṁ vr̥ṣabhadhvajam |
citirajōdhavalīkr̥tavigrahaṁ bhajatē rē manujā girijāpatim || 5 ||

madavināśakaraṁ śaśiśēkharaṁ satatamadhvarabhājiphalapradam |
pralayadagdhasurāsuramānavaṁ bhajata rē manujā girijāpatim || 6 ||

madamapāsya ciraṁ hr̥di saṁsthitaṁ maraṇajanmajarābhayapīḍitam |
jagadudīkṣya samīpabhayākulaṁ bhajata rē manujā girijāpatim || 7 ||

harivirañci surādhipapūjitaṁ yama janēśa dhanēśa namaskr̥tam |
trinayanaṁ bhūvanatritayādhipaṁ bhajata rē manujā girijāpatim || 8 ||

paśupatēridamaṣṭakamadbhutaṁ viracitaṁ pr̥thivīpatisūriṇā |
paṭhati samśr̥ṇutē manujassadā śivapuriṁ vasatē labhatē mudam || 9 ||

ithi sri paśupatyaṣṭakaṁ ||

Leave a Reply

Your email address will not be published. Required fields are marked *