Skip to content

Ucchista Ganapati Stotram in English

Ucchista Ganapati StotramPin

Ucchista Ganapati is one of the 32 forms for Lord Ganesha and is the primary deity of the Uchchhishta Ganapatya sect, one of six major schools of the Ganapatyas. He is the tantric aspect of Lord Ganapathy. Ucchista Ganapathy is depicted in blue complexion with six hands along with his consort Shakti Devi. Get Sri Ucchista Ganapati Stotram in English Lyrics Pdf here and chant it with devotion for the grace of Lord Ganesha.

Ucchista Ganapati Stotram in English 

dēvyuvāca |

namāmi dēvaṁ sakalārthadaṁ taṁ
suvarṇavarṇaṁ bhujagōpavītam |
gajānanaṁ bhāskaramēkadantaṁ
lambōdaraṁ vāribhavāsanaṁ ca || 1 ||

kēyūriṇaṁ hārakirīṭajuṣṭaṁ
caturbhujaṁ pāśavarābhayāni |
sr̥ṇiṁ ca hastaṁ gaṇapaṁ trinētraṁ
sacāmarastrīyugalēna yuktam || 2 ||

ṣaḍakṣarātmānamanalpabhūṣaṁ
munīśvarairbhārgavapūrvakaiśca |
saṁsēvitaṁ dēvamanāthakalpaṁ
rūpaṁ manōjñaṁ śaraṇaṁ prapadyē || 3 ||

vēdāntavēdyaṁ jagatāmadhīśaṁ
dēvādivandyaṁ sukr̥taikagamyam |
stambēramāsyaṁ nanu candracūḍaṁ
vināyakaṁ taṁ śaraṇaṁ prapadyē || 4 ||

bhavākhyadāvānaladahyamānaṁ
bhaktaṁ svakīyaṁ pariṣiñcatē yaḥ |
gaṇḍasrutāmbhōbhirananyatulyaṁ
vandē gaṇēśaṁ ca tamō:’rinētram || 5 ||

śivasya maulāvavalōkya candraṁ
suśuṇḍayā mugdhatayā svakīyam |
bhagnaṁ viṣāṇaṁ paribhāvya cittē
ākr̥ṣṭacandrō gaṇapō:’vatānnaḥ || 6 ||

piturjaṭājūṭataṭē sadaiva
bhāgīrathī tatra kutūhalēna |
vihartukāmaḥ sa mahīdhraputryā
nivāritaḥ pātu sadā gajāsyaḥ || 7 ||

lambōdarō dēvakumārasaṅghaiḥ
krīḍankumāraṁ jitavānnijēna |
karēṇa cōttōlya nanarta ramyaṁ
dantāvalāsyō bhayataḥ sa pāyāt || 8 ||

āgatya yōccairharinābhipadmaṁ
dadarśa tatrāśu karēṇa tacca |
uddhartumicchanvidhivādavākyaṁ
mumōca bhūtvā caturō gaṇēśaḥ || 9 ||

nirantaraṁ saṁskr̥tadānapaṭ-ṭē
lagnāṁ tu guñjadbhramarāvalīṁ vai |
taṁ śrōtratālairapasārayantaṁ
smarēdgajāsyaṁ nijahr̥tsarōjē || 10 ||

viśvēśamaulisthitajahnukanyā
jalaṁ gr̥hītvā nijapuṣkarēṇa |
haraṁ salīlaṁ pitaraṁ svakīyaṁ
prapūjayanhastimukhaḥ sa pāyāt || 11 ||

stambēramāsyaṁ ghusr̥ṇāṅgarāgaṁ
sindūrapūrāruṇakāntakumbham |
kucandanāśliṣṭakaraṁ gaṇēśaṁ
dhyāyētsvacittē sakalēṣṭadaṁ tam || 12 ||

sa bhīṣmamāturnijapuṣkarēṇa
jalaṁ samādāya kucau svamātuḥ |
prakṣālayāmāsa ṣaḍāsyapītau
svārthaṁ mudē:’sau kalabhānanō:’stu || 13 ||

siñcāma nāgaṁ śiśubhāvamāptaṁ
kēnāpi satkāraṇatō dharitryām |
vaktāramādyaṁ niyamādikānāṁ
lōkaikavandyaṁ praṇamāmi vighnam || 14 ||

āliṅgitaṁ cārurucā mr̥gākṣyā
sambhōgalōlaṁ madavihvalāṅgam |
vighnaughavidhvaṁsanasaktamēkaṁ
namāmi kāntaṁ dviradānanaṁ tam || 15 ||

hēramba udyadravikōṭikāntaḥ
pañcānanēnāpi vicumbitāsyaḥ |
munīnsurānbhaktajanāṁśca sarvā-
-nsa pātu rathyāsu sadā gajāsyaḥ || 16 ||

dvaipāyanōktāni sa niścayēna
svadantakōṭyā nikhilaṁ likhitvā |
dantaṁ purāṇaṁ śubhamindumauli-
-stapōbhirugraṁ manasā smarāmi || 17 ||

krīḍātaṭāntē jaladhāvibhāsyē
vēlājalē lambapatiḥ prabhītaḥ |
vicintya kasyēti surāstadā taṁ
viśvēśvaraṁ vāgbhirabhiṣṭuvanti || 18 ||

vācāṁ nimittaṁ sa nimittamādyaṁ
padaṁ trilōkyāmadadatstutīnām |
sarvaiśca vandyaṁ na ca tasya vandyaḥ
sthāṇōḥ paraṁ rūpamasau sa pāyāt || 19 ||

imāṁ stutiṁ yaḥ paṭhatīha bhaktyā
samāhitaprītiratīva śuddhaḥ |
saṁsēvyatē cēndirayā nitāntaṁ
dāridryasaṅghaṁ sa vidārayēnnaḥ || 20 ||

iti śrīrudrayāmalatantrē haragaurīsaṁvādē ucchiṣṭa gaṇēśa stōtraṁ samāptam |

Leave a Reply

Your email address will not be published. Required fields are marked *