Skip to content

Sri Venkateswara Suprabhatam in English – Kousalya Supraja Rama

sri venkateswara or Permual suprabhatam lyricsPin

Sri Venkateswara Suprabhatam is recited every morning in Tirumala to wake up Lord Venkateswara from his divine celestial sleep. It was composed, around 1420 AD, by Sri Ananthacharya in Sanskrit. Suprabhatam literally means “Good Morning”. Suprabhatam is the first and foremost Seva performed in Tirumala. Sri Venkateswara Suprabhatam by MS Subbulakshmi (popular Carnatic vocalist) is extremely popular. It is played regularly in many homes and temples across South India. The starting verse “Kousalya Supraja Rama” is also very popular. Get Sri Venkateswara Suprabhatam in English pdf lyrics here and chant it to wake the Lord and get his blessings.

Sri Venkateswara Suprabhatam in English – Kousalya Supraja Rama 

kausalya supraja rāma pūrvāsandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru ‖ 2 ‖

mātassamasta jagatāṃ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōhara divyamūrtē |
śrīsvāmini śritajanapriya dānaśīlē
śrī vēṅkaṭēśa dayitē tava suprabhātam ‖ 3 ‖

tava suprabhātamaravinda lōchanē
bhavatu prasannamukha chandramaṇḍalē |
vidhi śaṅkarēndra vanitābhirarchitē
vṛśa śailanātha dayitē dayānidhē ‖ 4 ‖

atryādi sapta ṛṣayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manōharāṇi |
ādāya pādayuga marchayituṃ prapannāḥ
śēṣādri śēkhara vibhō tava suprabhātam ‖ 5 ‖

pañchānanābja bhava ṣaṇmukha vāsavādyāḥ
traivikramādi charitaṃ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt
śēṣādri śēkhara vibhō tava suprabhātam ‖ 6 ‖

īśat-praphulla sarasīruha nārikēḻa
pūgadrumādi sumanōhara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śēṣādri śēkhara vibhō tava suprabhātam ‖ 7 ‖

unmīlyanētra yugamuttama pañjarasthāḥ
pātrāvasiṣṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakēḻi śukāḥ paṭhanti
śēṣādri śēkhara vibhō tava suprabhātam ‖ 8 ‖

tantrī prakarṣa madhura svanayā vipañchyā
gāyatyananta charitaṃ tava nāradō’pi |
bhāṣā samagra masat-kṛtachāru ramyaṃ
śēṣādri śēkhara vibhō tava suprabhātam ‖ 9 ‖

bhṛṅgāvaḻī cha makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasēvanāya |
niryātyupānta sarasī kamalōdarēbhyaḥ
śēṣādri śēkhara vibhō tava suprabhātam ‖ 10 ‖

yōṣāgaṇēna varadadhni vimathyamānē
ghṣālayēṣu dadhimanthana tīvraghṣāḥ |
rōṣātkaliṃ vidadhatē kakubhaścha kumbhāḥ
śēṣādri śēkhara vibhō tava suprabhātam ‖ 11 ‖

padmēśamitra śatapatra gatāḻivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ |
bhērī ninādamiva bhibhrati tīvranādam
śēṣādri śēkhara vibhō tava suprabhātam ‖ 12 ‖

śrīmannabhīṣṭa varadākhila lōka bandhō
śrī śrīnivāsa jagadēka dayaika sindhō |
śrī dēvatā gṛha bhujāntara divyamūrtē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 13 ‖

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ
śrēyārthinō haraviriñchi sanandanādyāḥ |
dvārē vasanti varanētra hatōtta māṅgāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 14 ‖

śrī śēṣaśaila garuḍāchala vēṅkaṭādri
nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām |
ākhyāṃ tvadīya vasatē raniśaṃ vadanti
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 15 ‖

sēvāparāḥ śiva surēśa kṛśānudharma
rakṣōmbunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrṣadēśāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 16 ‖

dhāṭīṣu tē vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayantē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 17 ‖

sūryēndu bhauma budhavākpati kāvyaśauri
svarbhānukētu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa charamāvadhi dāsadāsāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 18 ‖

tat-pādadhūḻi bharita sphuritōttamāṅgāḥ
svargāpavarga nirapēkṣa nijāntaraṅgāḥ |
kalpāgamā kalanayā”kulatāṃ labhantē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 19 ‖

tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuṣya bhuvanē matimāśrayantē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 20 ‖

śrī bhūmināyaka dayādi guṇāmṛtābdē
dēvādidēva jagadēka śaraṇyamūrtē |
śrīmannananta garuḍādibhi rarchitāṅghē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 21 ‖

śrī padmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdhana chakrapāṇē |
śrī vatsa chihna śaraṇāgata pārijāta
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 22 ‖

kandarpa darpa hara sundara divya mūrtē
kāntā kuchāmburuha kuṭmala lōladṛṣṭē |
kalyāṇa nirmala guṇākara divyakīrtē
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 23 ‖

mīnākṛtē kamaṭhakōla nṛsiṃha varṇin
svāmin paraśvatha tapōdhana rāmachandra |
śēṣāṃśarāma yadunandana kalkirūpa
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 24 ‖

ēlālavaṅga ghnasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hēmaghṭēṣu pūrṇaṃ |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam ‖ 25 ‖

bhāsvānudēti vikachāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ |
śrīvaiṣṇavāḥ satata marthita maṅgaḻāstē
dhāmāśrayanti tava vēṅkaṭa suprabhātam ‖ 26 ‖

brahmādayā ssuravarā ssamaharṣayastē
santassanandana mukhāstvatha yōgivaryāḥ |
dhāmāntikē tava hi maṅgaḻa vastu hastāḥ
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 27 ‖

lakśmīnivāsa niravadya guṇaika sindhō
saṃsārasāgara samuttaraṇaika sētō |
vēdānta vēdya nijavaibhava bhakta bhōgya
śrī vēṅkaṭāchalapatē tava suprabhātam ‖ 28 ‖

itthaṃ vṛṣāchalapatēriha suprabhātaṃ
yē mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
tēṣāṃ prabhāta samayē smṛtiraṅgabhājāṃ
prajJṇāṃ parārtha sulabhāṃ paramāṃ prasūtē ‖ 29 ‖

Ithi Sri Venkateswara Suprabhatam ||

Leave a Reply

Your email address will not be published. Required fields are marked *