Skip to content

Shyamala Sahasranamavali in English – 1000 Names of Shyamala Devi

Shyamala Sahasranamavali or Matangi Sahasranamavali or 1000 namesPin

Shyamala Sahasranamavali or Shyamala Sahasranamam is the 1000 names of Shyamala Devi or Matangi Devi. Get Sri Shyamala Sahasranamavali in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Shyamala Devi or Matangi Devi. 

Shyamala Sahasranamavali in English – 1000 Names of Shyamala Devi 

ōṁ saubhāgyalakṣmyai namaḥ |
ōṁ saundaryanidhayē namaḥ |
ōṁ samarasapriyāyai namaḥ |
ōṁ sarvakalyāṇanilayāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ sarvavaśyakaryai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ sarvamaṅgaladāyinyai namaḥ |
ōṁ sarvavidyādānadakṣāyai namaḥ |
ōṁ saṅgītōpaniṣatpriyāyai namaḥ |
ōṁ sarvabhūtahr̥dāvāsāyai namaḥ |
ōṁ sarvagīrvāṇapūjitāyai namaḥ |
ōṁ samr̥ddhāyai namaḥ |
ōṁ saṅgamuditāyai namaḥ |
ōṁ sarvalōkaikasaṁśrayāyai namaḥ |
ōṁ saptakōṭimahāmantrasvarūpāyai namaḥ |
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ |
ōṁ sarvagatāyai namaḥ | 20

ōṁ satyasvarūpiṇyai namaḥ |
ōṁ samāyai namaḥ |
ōṁ samayasaṁvēdyāyai namaḥ |
ōṁ samayajñāyai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ saṅgītarasikāyai namaḥ |
ōṁ sarvakalāmayaśukapriyāyai namaḥ |
ōṁ candanālēpadigdhāṅgyai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ |
ōṁ kadambavāṭīnilayāyai namaḥ |
ōṁ kamalākāntasēvitāyai namaḥ |
ōṁ kaṭākṣōtpannakandarpāyai namaḥ |
ōṁ kaṭākṣitamahēśvarāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalāsēvyāyai namaḥ |
ōṁ kalyāṇācalavāsinyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kandarpajananyai namaḥ |
ōṁ karuṇārasasāgarāyai namaḥ |
ōṁ kalidōṣaharāyai namaḥ | 40

ōṁ kāmyāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kāmavardhinyai namaḥ |
ōṁ kadambakalikōttaṁsāyai namaḥ |
ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kadambamūlarasikāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kamalānanāyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kamalāsanapūjitāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kēliparāyai namaḥ |
ōṁ kamalākṣasahōdaryai namaḥ |
ōṁ kamalākṣyai namaḥ |
ōṁ kalārūpāyai namaḥ |
ōṁ kōkākārakucadvayāyai namaḥ |
ōṁ kōkilāyai namaḥ |
ōṁ kōkilārāvāyai namaḥ |
ōṁ kumārajananyai namaḥ | 60

ōṁ śivāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ santatōnmattāyai namaḥ |
ōṁ sarvaiśvaryapradāyinyai namaḥ |
ōṁ sudhāpriyāyai namaḥ |
ōṁ surārādhyāyai namaḥ |
ōṁ sukēśyai namaḥ |
ōṁ surasundaryai namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ śuddhacittaikavāsinyai namaḥ |
ōṁ vēdavēdyāyai namaḥ |
ōṁ vēdamayyai namaḥ |
ōṁ vidyādharagaṇārcitāyai namaḥ |
ōṁ vēdāntasārāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ virūpiṇyai namaḥ |
ōṁ virūpākṣapriyāyai namaḥ | 80

ōṁ vidyāyai namaḥ |
ōṁ vindhyācalanivāsinyai namaḥ |
ōṁ vīṇāvādavinōdajñāyai namaḥ |
ōṁ vīṇāgānaviśāradāyai namaḥ |
ōṁ vīṇāvatyai namaḥ |
ōṁ bindurūpāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ parāyai śaktyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ parānandāyai namaḥ |
ōṁ parēśānyai namaḥ |
ōṁ paravidyāyai namaḥ |
ōṁ parāparāyai namaḥ |
ōṁ bhaktapriyāyai namaḥ |
ōṁ bhaktigamyāyai namaḥ |
ōṁ bhaktānāṁ paramāyai gatyai namaḥ | 100

ōṁ bhavyāyai namaḥ |
ōṁ bhavapriyāyai namaḥ |
ōṁ bhīravē namaḥ |
ōṁ bhavasāgaratāriṇyai namaḥ |
ōṁ bhayaghnyai namaḥ |
ōṁ bhāvukāyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhaktapālinyai namaḥ |
ōṁ bhēdaśūnyāyai namaḥ |
ōṁ bhēdahantryai namaḥ |
ōṁ bhāvanāyai namaḥ |
ōṁ munibhāvitāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ malayālayāyai namaḥ |
ōṁ mahanīyāyai namaḥ |
ōṁ madōnmattāyai namaḥ | 120

ōṁ mantriṇyai namaḥ |
ōṁ mantranāyikāyai namaḥ |
ōṁ mahānandāyai namaḥ |
ōṁ manōgamyāyai namaḥ |
ōṁ mataṅgakulamaṇḍanāyai namaḥ |
ōṁ manōjñāyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mādhvīsindhumadhyakr̥tālayāyai namaḥ |
ōṁ madhuprītāyai namaḥ |
ōṁ nīlakacāyai namaḥ |
ōṁ mādhvīrasamadālasāyai namaḥ |
ōṁ pūrṇacandrābhavadanāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ puṇyaphalapradāyai namaḥ |
ōṁ pulōmajārcitāyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ puruṣārthapradāyinyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ nādarūpāyai namaḥ |
ōṁ nādabrahmasvarūpiṇyai namaḥ | 140

ōṁ nityāyai namaḥ |
ōṁ navanavākārāyai namaḥ |
ōṁ nityānandāyai namaḥ |
ōṁ nirākulāyai namaḥ |
ōṁ niṭilākṣapriyāyai namaḥ |
ōṁ nētryai namaḥ |
ōṁ nīlēndīvaralōcanāyai namaḥ |
ōṁ tamālakōmalākārāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tanumadhyamāyai namaḥ |
ōṁ taṭitpiśaṅgavasanāyai namaḥ |
ōṁ taṭitkōṭisamadyutayē namaḥ |
ōṁ madhurāyai namaḥ |
ōṁ maṅgalāyai namaḥ |
ōṁ mēdhyāyai namaḥ |
ōṁ madhupānapriyā sakhyai namaḥ |
ōṁ citkalāyai namaḥ |
ōṁ cāruvadanāyai namaḥ |
ōṁ sukharūpāyai namaḥ |
ōṁ sukhapradāyai namaḥ | 160

ōṁ kūṭasthāyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kūrmapīṭhasthāyai namaḥ |
ōṁ kuṭilālakāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śāntimatyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ śyāmalāyai namaḥ |
ōṁ śyāmalākr̥tyai namaḥ |
ōṁ śaṅkhinyai namaḥ |
ōṁ śaṅkaryai namaḥ |
ōṁ śaivyai namaḥ |
ōṁ śaṅkhakuṇḍalamaṇḍitāyai namaḥ |
ōṁ kundadantāyai namaḥ |
ōṁ kōmalāṅgyai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ kulayōginyai namaḥ |
ōṁ nigarbhayōginīsēvyāyai namaḥ |
ōṁ nirantararatipriyāyai namaḥ |
ōṁ śivadūtyai namaḥ | 180

ōṁ śivakaryai namaḥ |
ōṁ jaṭilāyai namaḥ |
ōṁ jagadāśrayāyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ yōginilayāyai namaḥ |
ōṁ paracaitanyarūpiṇyai namaḥ |
ōṁ daharākāśanilayāyai namaḥ |
ōṁ daṇḍinīparipūjitāyai namaḥ |
ōṁ sampatkarīgajārūḍhāyai namaḥ |
ōṁ sāndrānandāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ campakōdbhāsitakacāyai namaḥ |
ōṁ candraśēkharavallabhāyai namaḥ |
ōṁ cārurūpāyai namaḥ |
ōṁ cārudatyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ śambhumōhinyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viduṣyai namaḥ |
ōṁ vāṇyai namaḥ | 200

ōṁ kamalāyai namaḥ |
ōṁ kamalāsanāyai namaḥ |
ōṁ karuṇāpūrṇahr̥dayāyai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ kambukandharāyai namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ rājamātaṅgyai namaḥ |
ōṁ rājavallabhāyai namaḥ |
ōṁ sacivāyai namaḥ |
ōṁ sacivēśānyai namaḥ |
ōṁ sacivatvapradāyinyai namaḥ |
ōṁ pañcabāṇārcitāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ pañcamyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ gauryai namaḥ |
ōṁ saṅgītajñāyai namaḥ |
ōṁ sarasvatyai namaḥ | 220

ōṁ kavipriyāyai namaḥ |
ōṁ kāvyakalāyai namaḥ |
ōṁ kalau siddhipradāyinyai namaḥ |
ōṁ lalitāmantriṇyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ lalitārājyapālinyai namaḥ |
ōṁ lalitāsēvanaparāyai namaḥ |
ōṁ lalitājñāvaśaṁvadāyai namaḥ |
ōṁ lalitākāryacaturāyai namaḥ |
ōṁ lalitābhaktapālinyai namaḥ |
ōṁ lalitārdhāsanārūḍhāyai namaḥ |
ōṁ lāvaṇyarasaśēvadhayē namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ lālitaśukāyai namaḥ |
ōṁ lasaccūlīvarānvitāyai namaḥ |
ōṁ rāgiṇyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ ratisukhapradāyai namaḥ | 240

ōṁ bhōgadāyai namaḥ |
ōṁ bhōgyadāyai namaḥ |
ōṁ bhūmipradāyai namaḥ |
ōṁ bhūṣaṇaśālinyai namaḥ |
ōṁ puṇyalabhyāyai namaḥ |
ōṁ puṇyakīrtyai namaḥ |
ōṁ purandarapurēśvaryai namaḥ |
ōṁ bhūmānandāyai namaḥ |
ōṁ bhūtikaryai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ klinnarūpiṇyai namaḥ |
ōṁ bhānumaṇḍalamadhyasthāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ nārāyaṇārcitāyai namaḥ |
ōṁ nāthāyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ nādarūpiṇyai namaḥ |
ōṁ pañcakōṇasthitāyai namaḥ | 260

ōṁ lakṣmyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ purarūpiṇyai namaḥ |
ōṁ cakrasthitāyai namaḥ |
ōṁ cakrarūpāyai namaḥ |
ōṁ cakriṇyai namaḥ |
ōṁ cakranāyikāyai namaḥ |
ōṁ ṣaṭcakramaṇḍalāntaḥsthāyai namaḥ |
ōṁ brahmacakranivāsinyai namaḥ |
ōṁ antarabhyarcanaprītāyai namaḥ |
ōṁ bahirarcanalōlupāyai namaḥ |
ōṁ pañcāśatpīṭhamadhyasthāyai namaḥ |
ōṁ mātr̥kāvarṇarūpiṇyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahāmatyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahādīptyai namaḥ |
ōṁ mahālāvaṇyaśālinyai namaḥ | 280

ōṁ māhēndryai namaḥ |
ōṁ madirādr̥ptāyai namaḥ |
ōṁ madirāsindhuvāsinyai namaḥ |
ōṁ madirāmōdavadanāyai namaḥ |
ōṁ madirāpānamantharāyai namaḥ |
ōṁ duritaghnyai namaḥ |
ōṁ duḥkhahantryai namaḥ |
ōṁ dūtyai namaḥ |
ōṁ dūtaratipriyāyai namaḥ |
ōṁ vīrasēvyāyai namaḥ |
ōṁ vighnaharāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ gaṇasēvitāyai namaḥ |
ōṁ nijavīṇāravānanda-nimīlitavilōcanāyai namaḥ |
ōṁ vajrēśvaryai namaḥ |
ōṁ vaśyakaryai namaḥ |
ōṁ sarvacittavimōhinyai namaḥ |
ōṁ śabaryai namaḥ |
ōṁ śambarārādhyāyai namaḥ |
ōṁ śāmbaryai namaḥ | 300

ōṁ sāmasaṁstutāyai namaḥ |
ōṁ tripurāmantrajapinyai namaḥ |
ōṁ tripurārcanatatparāyai namaḥ |
ōṁ trilōkēśyai namaḥ |
ōṁ trayīmātrē namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridivēśvaryai namaḥ |
ōṁ aiṅkāryai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ sauḥkāryai namaḥ |
ōṁ saṁvidīśvaryai namaḥ |
ōṁ bōdhāyai namaḥ |
ōṁ bōdhakaryai namaḥ |
ōṁ bōdhyāyai namaḥ |
ōṁ budhārādhyāyai namaḥ |
ōṁ purātanyai namaḥ |
ōṁ bhaṇḍasōdarasaṁhartryai namaḥ |
ōṁ bhaṇḍasainyavināśinyai namaḥ |
ōṁ gēyacakrarathārūḍhāyai namaḥ |
ōṁ gurumūrtyai namaḥ | 320

ōṁ kulāṅganāyai namaḥ |
ōṁ gāndharvaśāstramarmajñāyai namaḥ |
ōṁ gandharvagaṇapūjitāyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ jayakaryai namaḥ |
ōṁ jananyai namaḥ |
ōṁ janadēvatāyai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivārdhāṅgyai namaḥ |
ōṁ śiñjanmañjīramaṇḍitāyai namaḥ |
ōṁ sarvātmikāyai namaḥ |
ōṁ hr̥ṣīkēśyai namaḥ |
ōṁ sarvapāpavināśinyai namaḥ |
ōṁ sarvarōgaharāyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ dharmiṇyai namaḥ |
ōṁ dharmarūpiṇyai namaḥ |
ōṁ ācāralabhyāyai namaḥ |
ōṁ svācārāyai namaḥ |
ōṁ khēcaryai namaḥ | 340

ōṁ yōnirūpiṇyai namaḥ |
ōṁ pativratāyai namaḥ |
ōṁ pāśahantryai namaḥ |
ōṁ paramārthasvarūpiṇyai namaḥ |
ōṁ paṇḍitā parivārāḍhyāyai namaḥ |
ōṁ pāṣaṇḍamatabhañjanyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ bindunādasvarūpiṇyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ himavatputryai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ durgatihāriṇyai namaḥ |
ōṁ vyālōlaśaṅkhatāṭaṅkāyai namaḥ |
ōṁ vilasadgaṇḍapālikāyai namaḥ |
ōṁ sudhāmadhurasālāpāyai namaḥ |
ōṁ sindūratilakōjjvalāyai namaḥ |
ōṁ alaktakāraktapādāyai namaḥ |
ōṁ nandanōdyānavāsinyai namaḥ | 360

ōṁ vāsantakusumāpīḍāyai namaḥ |
ōṁ vasantasamayapriyāyai namaḥ |
ōṁ dhyānaniṣṭhāyai namaḥ |
ōṁ dhyānagamyāyai namaḥ |
ōṁ dhyēyāyai namaḥ |
ōṁ dhyānasvarūpiṇyai namaḥ |
ōṁ dāridryahantryai namaḥ |
ōṁ daurbhāgyaśamanyai namaḥ |
ōṁ dānavāntakāyai namaḥ |
ōṁ tīrtharūpāyai namaḥ |
ōṁ trinayanāyai namaḥ |
ōṁ turīyāyai namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ mēdhāpradāyinyai namaḥ |
ōṁ mēdhyāyai namaḥ |
ōṁ mēdinyai namaḥ |
ōṁ madaśālinyai namaḥ |
ōṁ madhukaiṭabhasaṁhartryai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mādhavapriyāyai namaḥ | 380

ōṁ mahilāyai namaḥ |
ōṁ mahimāsārāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ rucirāyai namaḥ |
ōṁ raudryai namaḥ |
ōṁ rukmabhūṣaṇabhūṣitāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ jagatāṁ dhātryai namaḥ |
ōṁ jaṭinyai namaḥ |
ōṁ dhūrjaṭipriyāyai namaḥ |
ōṁ sūkṣmasvarūpiṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ surucayē namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ vipañcīkalanikvāṇa-vimōhitajagattrayāyai namaḥ |
ōṁ bhairavaprēmanilayāyai namaḥ |
ōṁ bhairavyai namaḥ | 400

ōṁ bhāsurākr̥tyai namaḥ |
ōṁ puṣpiṇyai namaḥ |
ōṁ puṇyanilayāyai namaḥ |
ōṁ puṇyaśravaṇakīrtanāyai namaḥ |
ōṁ kurukullāyai namaḥ |
ōṁ kuṇḍalinyai namaḥ |
ōṁ vāgīśyai namaḥ |
ōṁ nakulēśvaryai namaḥ |
ōṁ vāmakēśyai namaḥ |
ōṁ girisutāyai namaḥ |
ōṁ vārtālīparipūjitāyai namaḥ |
ōṁ vāruṇīmadaraktākṣyai namaḥ |
ōṁ vandāruvaradāyinyai namaḥ |
ōṁ kaṭākṣasyandikaruṇāyai namaḥ |
ōṁ kandarpamadavardhinyai namaḥ |
ōṁ dūrvāśyāmāyai namaḥ |
ōṁ duṣṭahantryai namaḥ |
ōṁ duṣṭagrahavibhēdinyai namaḥ |
ōṁ sarvaśatrukṣayakaryai namaḥ |
ōṁ sarvasampatpravardhinyai namaḥ | 420

ōṁ kabarīśōbhikalhārāyai namaḥ |
ōṁ kalaśiñjitamēkhalāyai namaḥ |
ōṁ mr̥ṇālītulyadōrvallyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ mr̥tyuvarjitāyai namaḥ |
ōṁ mr̥dulāyai namaḥ |
ōṁ mr̥tyusaṁhartryai namaḥ |
ōṁ mañjulāyai namaḥ |
ōṁ mañjubhāṣiṇyai namaḥ |
ōṁ karpūravīṭīkabalāyai namaḥ |
ōṁ kamanīyakapōlabhuvē namaḥ |
ōṁ karpūrakṣōdadigdhāṅgyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ kāraṇavarjitāyai namaḥ |
ōṁ anādinidhanāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ dhātrīdharakulōdbhavāyai namaḥ |
ōṁ stōtrapriyāyai namaḥ |
ōṁ stutimayyai namaḥ |
ōṁ mōhinyai namaḥ | 440

ōṁ mōhahāriṇyai namaḥ |
ōṁ jīvarūpāyai namaḥ |
ōṁ jīvakāryai namaḥ |
ōṁ jīvanmuktipradāyinyai namaḥ |
ōṁ bhadrapīṭhasthitāyai namaḥ |
ōṁ bhadrāyai namaḥ |
ōṁ bhadradāyai namaḥ |
ōṁ bhargabhāminyai namaḥ |
ōṁ bhagānandāyai namaḥ |
ōṁ bhagamayyai namaḥ |
ōṁ bhagaliṅgāyai namaḥ |
ōṁ bhagēśvaryai namaḥ |
ōṁ mattamātaṅgagamanāyai namaḥ |
ōṁ mātaṅgakulamañjaryai namaḥ |
ōṁ rājahaṁsagatyai namaḥ |
ōṁ rājñyai namaḥ |
ōṁ rājarājasamarcitāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ pāvanyai namaḥ |
ōṁ kālyai namaḥ | 460

ōṁ dakṣiṇāyai namaḥ |
ōṁ dakṣakanyakāyai namaḥ |
ōṁ havyavāhāyai namaḥ |
ōṁ havirbhōktryai namaḥ |
ōṁ hāriṇyai namaḥ |
ōṁ duḥkhahāriṇyai namaḥ |
ōṁ saṁsāratāriṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ samarapriyāyai namaḥ |
ōṁ svapnavatyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ suṣuptāyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ taijasyai namaḥ |
ōṁ prājñakalanāyai namaḥ |
ōṁ cētanāyai namaḥ |
ōṁ cētanāvatyai namaḥ |
ōṁ cinmātrāyai namaḥ |
ōṁ cidghanāyai namaḥ | 480

ōṁ cētyāyai namaḥ |
ōṁ cicchāyāyai namaḥ |
ōṁ citsvarūpiṇyai namaḥ |
ōṁ nivr̥ttirūpiṇyai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ nityarūpiṇyai namaḥ |
ōṁ vidyārūpāyai namaḥ |
ōṁ śāntyatītāyai namaḥ |
ōṁ kalāpañcakarūpiṇyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ hrīmatyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ hrīcchāyāyai namaḥ |
ōṁ harivāhanāyai namaḥ |
ōṁ mūlaprakr̥tyai namaḥ |
ōṁ avyaktāyai namaḥ |
ōṁ vyaktāvyaktavinōdinyai namaḥ |
ōṁ yajñarūpāyai namaḥ |
ōṁ yajñabhōktryai namaḥ | 500

ōṁ yajñāṅgyai namaḥ |
ōṁ yajñarūpiṇyai namaḥ |
ōṁ dīkṣitāyai namaḥ |
ōṁ kṣamaṇāyai namaḥ |
ōṁ kṣāmāyai namaḥ |
ōṁ kṣityai namaḥ |
ōṁ kṣāntyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ ēkasyai namaḥ |
ōṁ anēkasyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ kālasvarūpiṇyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ dakṣayajñavināśinyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ gaganākārāyai namaḥ | 520

ōṁ gīrdēvyai namaḥ |
ōṁ garuḍāsanāyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ sakalādhyakṣāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brāhmaṇapriyāyai namaḥ |
ōṁ jagannāthāyai namaḥ |
ōṁ jaganmūrtyai namaḥ |
ōṁ jaganmr̥tyunivāriṇyai namaḥ |
ōṁ dr̥grūpāyai namaḥ |
ōṁ dr̥śyanilayāyai namaḥ |
ōṁ draṣṭryai namaḥ |
ōṁ mantryai namaḥ |
ōṁ cirantanyai namaḥ |
ōṁ vijñātryai namaḥ |
ōṁ vipulāyai namaḥ |
ōṁ vēdyāyai namaḥ |
ōṁ vr̥ddhāyai namaḥ |
ōṁ varṣīyasyai namaḥ |
ōṁ mahyai namaḥ | 540

ōṁ āryāyai namaḥ |
ōṁ kuhariṇyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ gautamapūjitāyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ nalinyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nītyai namaḥ |
ōṁ nayaviśāradāyai namaḥ |
ōṁ gatāgatajñāyai namaḥ |
ōṁ gandharvyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ garvanāśinyai namaḥ |
ōṁ priyavratāyai namaḥ |
ōṁ pramāyai namaḥ |
ōṁ prāṇāyai namaḥ |
ōṁ pramāṇajñāyai namaḥ |
ōṁ priyaṁvadāyai namaḥ |
ōṁ aśarīrāyai namaḥ | 560

ōṁ śarīrasthāyai namaḥ |
ōṁ nāmarūpavivarjitāyai namaḥ |
ōṁ varṇāśramavibhāgajñāyai namaḥ |
ōṁ varṇāśramavivarjitāyai namaḥ |
ōṁ nityamuktāyai namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ nirlēpāyai namaḥ |
ōṁ niravagrahāyai namaḥ |
ōṁ icchājñānakriyāśaktyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ bandhurākr̥tyai namaḥ |
ōṁ manōrathapradāyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mānavarjitāyai namaḥ |
ōṁ nīrāgāyai namaḥ |
ōṁ nirahaṅkārāyai namaḥ |
ōṁ nirnāśāyai namaḥ |
ōṁ nirupaplavāyai namaḥ |
ōṁ vicitrāyai namaḥ | 580

ōṁ citracāritrāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ nigamālayāyai namaḥ |
ōṁ brahmavidyāyai namaḥ |
ōṁ brahmanāḍyai namaḥ |
ōṁ bandhahantryai namaḥ |
ōṁ balipriyāyai namaḥ |
ōṁ sulakṣaṇāyai namaḥ |
ōṁ lakṣaṇajñāyai namaḥ |
ōṁ sundarabhrūlatāñcitāyai namaḥ |
ōṁ sumitrāyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ sīmāyai namaḥ |
ōṁ mudriṇyai namaḥ |
ōṁ mudrikāñcitāyai namaḥ |
ōṁ rajasvalāyai namaḥ |
ōṁ ramyamūrtyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ janmavivarjitāyai namaḥ |
ōṁ padmālayāyai namaḥ | 600

ōṁ padmapīṭhāyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ padmavarṇinyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ viśvagarbhāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvatōmukhyai namaḥ |
ōṁ advitīyāyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ virāḍrūpāyai namaḥ |
ōṁ vimōcinyai namaḥ |
ōṁ sūtrarūpāyai namaḥ |
ōṁ śāstrakaryai namaḥ |
ōṁ śāstrajñāyai namaḥ |
ōṁ śastradhāriṇyai namaḥ |
ōṁ vēdavidē namaḥ |
ōṁ vēdakr̥tē namaḥ |
ōṁ vēdyāyai namaḥ |
ōṁ vittajñāyai namaḥ |
ōṁ vittaśālinyai namaḥ | 620

ōṁ viśadāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ vairiñcyai namaḥ |
ōṁ vākpradāyinyai namaḥ |
ōṁ vyākhyātryai namaḥ |
ōṁ vāmanāyai namaḥ |
ōṁ vr̥ddhyai namaḥ |
ōṁ viśvanāthāyai namaḥ |
ōṁ viśāradāyai namaḥ |
ōṁ mudrēśvaryai namaḥ |
ōṁ muṇḍamālāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ kaṅkālarūpiṇyai namaḥ |
ōṁ mahēśvaraprītikaryai namaḥ |
ōṁ mahēśvarapativratāyai namaḥ |
ōṁ brahmāṇḍamālinyai namaḥ |
ōṁ budhnyāyai namaḥ |
ōṁ mataṅgamunipūjitāyai namaḥ |
ōṁ īśvaryai namaḥ | 640

ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ niyantryai namaḥ |
ōṁ niyamasthitāyai namaḥ |
ōṁ sarvāntaryāmiṇyai namaḥ |
ōṁ sēvyāyai namaḥ |
ōṁ santatyai namaḥ |
ōṁ santatipradāyai namaḥ |
ōṁ tamālapallavaśyāmāyai namaḥ |
ōṁ tāmrōṣṭhyai namaḥ |
ōṁ tāṇḍavapriyāyai namaḥ |
ōṁ nāṭyalāsyakaryai namaḥ |
ōṁ rambhāyai namaḥ |
ōṁ naṭarājapriyāṅganāyai namaḥ |
ōṁ anaṅgarūpāyai namaḥ |
ōṁ anaṅgaśriyai namaḥ |
ōṁ anaṅgēśyai namaḥ |
ōṁ vasundharāyai namaḥ |
ōṁ sāmrājyadāyinyai namaḥ |
ōṁ siddhāyai namaḥ | 660

ōṁ siddhēśyai namaḥ |
ōṁ siddhidāyinyai namaḥ |
ōṁ siddhamātrē namaḥ |
ōṁ siddhapūjyāyai namaḥ |
ōṁ siddhārthāyai namaḥ |
ōṁ vasudāyinyai namaḥ |
ōṁ bhaktimatkalpalatikāyai namaḥ |
ōṁ bhaktidāyai namaḥ |
ōṁ bhaktavatsalāyai namaḥ |
ōṁ pañcaśaktyarcitapadāyai namaḥ |
ōṁ paramātmasvarūpiṇyai namaḥ |
ōṁ ajñānatimirajyōtsnāyai namaḥ |
ōṁ nityāhlādāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ mugdhasmitāyai namaḥ |
ōṁ maitryai namaḥ |
ōṁ mugdhakēśyai namaḥ |
ōṁ madhupriyāyai namaḥ |
ōṁ kalāpinyai namaḥ | 680

ōṁ kāmakalāyai namaḥ |
ōṁ kāmakēlyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ akhaṇḍāyai namaḥ |
ōṁ nirahaṅkārāyai namaḥ |
ōṁ pradhānapuruṣēśvaryai namaḥ |
ōṁ rahaḥpūjyāyai namaḥ |
ōṁ rahaḥkēlyai namaḥ |
ōṁ rahaḥstutyāyai namaḥ |
ōṁ harapriyāyai namaḥ |
ōṁ śaraṇyāyai namaḥ |
ōṁ gahanāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ guhāntaḥsthāyai namaḥ |
ōṁ guhaprasavē namaḥ |
ōṁ svasaṁvēdyāyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ svātmasthāyai namaḥ |
ōṁ svargadāyinyai namaḥ |
ōṁ niṣprapañcāyai namaḥ | 700

ōṁ nirādhārāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ nartakyai namaḥ |
ōṁ kīrtyai namaḥ |
ōṁ niṣkāmāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ aṣṭamūrtyai namaḥ |
ōṁ amōghāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ nandyādigaṇapūjitāyai namaḥ |
ōṁ yantrarūpāyai namaḥ |
ōṁ tantrarūpāyai namaḥ |
ōṁ mantrarūpāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ śivakāmēśvaryai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ cidrūpāyai namaḥ |
ōṁ cittaraṅgiṇyai namaḥ | 720

ōṁ citsvarūpāyai namaḥ |
ōṁ citprakāśāyai namaḥ |
ōṁ cinmūrtyai namaḥ |
ōṁ cinmayyai namaḥ |
ōṁ cityai namaḥ |
ōṁ mūrkhadūrāyai namaḥ |
ōṁ mōhahantryai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ krōḍamukhīsakhyai namaḥ |
ōṁ jñānajñātr̥jñēyarūpāyai namaḥ |
ōṁ vyōmākārāyai namaḥ |
ōṁ vilāsinyai namaḥ |
ōṁ vimarśarūpiṇyai namaḥ |
ōṁ vaśyāyai namaḥ |
ōṁ vidhānajñāyai namaḥ |
ōṁ vijr̥mbhitāyai namaḥ |
ōṁ kētakīkusumāpīḍāyai namaḥ |
ōṁ kastūrītilakōjjvalāyai namaḥ |
ōṁ mr̥gyāyai namaḥ |
ōṁ mr̥gākṣyai namaḥ | 740

ōṁ rasikāyai namaḥ |
ōṁ mr̥ganābhisugandhinyai namaḥ |
ōṁ yakṣakardamaliptāṅgyai namaḥ |
ōṁ yakṣiṇyai namaḥ |
ōṁ yakṣapūjitāyai namaḥ |
ōṁ lasanmāṇikyakaṭakāyai namaḥ |
ōṁ kēyūrōjjvaladōrlatāyai namaḥ |
ōṁ sindūrarājatsīmantāyai namaḥ |
ōṁ subhrūvallyai namaḥ |
ōṁ sunāsikāyai namaḥ |
ōṁ kaivalyadāyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kaṭhōrakucamaṇḍalāyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ tamōhantryai namaḥ |
ōṁ trayastriṁśatsurātmikāyai namaḥ |
ōṁ svayambhuvē namaḥ |
ōṁ kusumāmōdāyai namaḥ |
ōṁ svayambhukusumapriyāyai namaḥ |
ōṁ svādhyāyinyai namaḥ | 760

ōṁ sukhārādhyāyai namaḥ |
ōṁ vīraśriyai namaḥ |
ōṁ vīrapūjitāyai namaḥ |
ōṁ drāviṇyai namaḥ |
ōṁ vidrumābhōṣṭhyai namaḥ |
ōṁ vēginyai namaḥ |
ōṁ viṣṇuvallabhāyai namaḥ |
ōṁ hālāmadālasadvāṇyai namaḥ |
ōṁ lōlāyai namaḥ |
ōṁ līlāvatyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ lōpāmudrārcitāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ ahalyāparipūjitāyai namaḥ |
ōṁ ābrahmakīṭajananyai namaḥ |
ōṁ kailāsagirivāsinyai namaḥ |
ōṁ nidhīśvaryai namaḥ |
ōṁ nirātaṅkāyai namaḥ |
ōṁ niṣkalaṅkāyai namaḥ |
ōṁ jaganmayyai namaḥ | 780

ōṁ ādilakṣmyai namaḥ |
ōṁ anantaśriyai namaḥ |
ōṁ acyutāyai namaḥ |
ōṁ tattvarūpiṇyai namaḥ |
ōṁ nāmajātyādirahitāyai namaḥ |
ōṁ naranārāyaṇārcitāyai namaḥ |
ōṁ guhyōpaniṣadudgītāyai namaḥ |
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ |
ōṁ mataṅgavaradāyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ mahāyōgīśvaryai namaḥ |
ōṁ guravē namaḥ |
ōṁ gurupriyāyai namaḥ |
ōṁ kulārādhyāyai namaḥ |
ōṁ kulasaṅkētapālinyai namaḥ |
ōṁ ciccandramaṇḍalāntaḥsthāyai namaḥ |
ōṁ cidākāśasvarūpiṇyai namaḥ |
ōṁ anaṅgaśāstratattvajñāyai namaḥ |
ōṁ nānāvidharasapriyāyai namaḥ |
ōṁ nirmalāyai namaḥ | 800

ōṁ niravadyāṅgyai namaḥ |
ōṁ nītijñāyai namaḥ |
ōṁ nītirūpiṇyai namaḥ |
ōṁ vyāpinyai namaḥ |
ōṁ vibudhaśrēṣṭhāyai namaḥ |
ōṁ kulaśailakumārikāyai namaḥ |
ōṁ viṣṇuprasavē namaḥ |
ōṁ vīramātrē namaḥ |
ōṁ nāsāmaṇivirājitāyai namaḥ |
ōṁ nāyikānagarīsaṁsthāyai namaḥ |
ōṁ nityatuṣṭāyai namaḥ |
ōṁ nitambinyai namaḥ |
ōṁ pañcabrahmamayyai namaḥ |
ōṁ prāñcyai namaḥ |
ōṁ brahmātmaikyasvarūpiṇyai namaḥ |
ōṁ sarvōpaniṣadudgītāyai namaḥ |
ōṁ sarvānugrahakāriṇyai namaḥ |
ōṁ pavitrāyai namaḥ |
ōṁ pāvanāyai namaḥ |
ōṁ pūtāyai namaḥ | 820

ōṁ paramātmasvarūpiṇyai namaḥ |
ōṁ sūryēnduvahninayanāyai namaḥ |
ōṁ sūryamaṇḍalamadhyagāyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ gātrarahitāyai namaḥ |
ōṁ suguṇāyai namaḥ |
ōṁ guṇavarjitāyai namaḥ |
ōṁ rakṣākaryai namaḥ |
ōṁ ramyarupāyai namaḥ |
ōṁ sāttvikāyai namaḥ |
ōṁ sattvadāyinyai namaḥ |
ōṁ viśvātītāyai namaḥ |
ōṁ vyōmarūpāyai namaḥ |
ōṁ sadārcanajapapriyāyai namaḥ |
ōṁ ātmabhuvē namaḥ |
ōṁ ajitāyai namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ ajāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ | 840

ōṁ sudhāyai namaḥ |
ōṁ nanditāśēṣabhuvanāyai namaḥ |
ōṁ nāmasaṅkīrtanapriyāyai namaḥ |
ōṁ gurumūrtyai namaḥ |
ōṁ gurumayyai namaḥ |
ōṁ gurupādārcanapriyāyai namaḥ |
ōṁ gōbrāhmaṇātmikāyai namaḥ |
ōṁ gurvyai namaḥ |
ōṁ nīlakaṇṭhyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ mānavyai namaḥ |
ōṁ mantrajananyai namaḥ |
ōṁ mahābhairavapūjitāyai namaḥ |
ōṁ nityōtsavāyai namaḥ |
ōṁ nityapuṣṭāyai namaḥ |
ōṁ śyāmāyai namaḥ |
ōṁ yauvanaśālinyai namaḥ |
ōṁ mahanīyāyai namaḥ |
ōṁ mahāmūrtyai namaḥ |
ōṁ mahatyai saukhyasantatyai namaḥ | 860

ōṁ pūrṇōdaryai namaḥ |
ōṁ havirdhātryai namaḥ |
ōṁ gaṇārādhyāyai namaḥ |
ōṁ gaṇēśvaryai namaḥ |
ōṁ gāyanāyai namaḥ |
ōṁ garvarahitāyai namaḥ |
ōṁ svēdabindūllasanmukhyai namaḥ |
ōṁ tuṅgastanyai namaḥ |
ōṁ tulāśūnyāyai namaḥ |
ōṁ kanyāyai namaḥ |
ōṁ kamalavāsinyai namaḥ |
ōṁ śr̥ṅgāriṇyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śrīnivāsinyai namaḥ |
ōṁ trailōkyasundaryai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ trailōkyajananyai namaḥ |
ōṁ sudhiyē namaḥ | 880

ōṁ pañcaklēśaharāyai namaḥ |
ōṁ pāśadhāriṇyai namaḥ |
ōṁ paśumōcanyai namaḥ |
ōṁ pāṣaṇḍahantryai namaḥ |
ōṁ pāpaghnyai namaḥ |
ōṁ pārthivaśrīkaryai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ nirapāyāyai namaḥ |
ōṁ durāpāyai namaḥ |
ōṁ yasyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ śōbhanākr̥tyai namaḥ |
ōṁ mahābalāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ bhavarōganivāriṇyai namaḥ |
ōṁ bhairavāṣṭakasaṁsēvyāyai namaḥ |
ōṁ brāhmyādiparivāritāyai namaḥ |
ōṁ vāmādiśaktisahitāyai namaḥ |
ōṁ vāruṇīmadavihvalāyai namaḥ |
ōṁ variṣṭhāyai namaḥ | 900

ōṁ vaśyadāyai namaḥ |
ōṁ vaśyāyai namaḥ |
ōṁ bhaktārtidamanāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ vairāgyajananyai namaḥ |
ōṁ jñānadāyinyai namaḥ |
ōṁ jñānavigrahāyai namaḥ |
ōṁ sarvadōṣavinirmuktāyai namaḥ |
ōṁ śaṅkarārdhaśarīriṇyai namaḥ |
ōṁ sarvēśvarapriyatamāyai namaḥ |
ōṁ svayañjyōtiḥ svarūpiṇyai namaḥ |
ōṁ kṣīrasāgaramadhyasthāyai namaḥ |
ōṁ mahābhujagaśāyinyai namaḥ |
ōṁ kāmadhēnvai namaḥ |
ōṁ br̥hadgarbhāyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ yugandharāyai namaḥ |
ōṁ mahēndrōpēndrajananyai namaḥ |
ōṁ mātaṅgakulasambhavāyai namaḥ |
ōṁ mataṅgajātisampūjyāyai namaḥ | 920

ōṁ mataṅgakuladēvatāyai namaḥ |
ōṁ guhyavidyāyai namaḥ |
ōṁ vaśyavidyāyai namaḥ |
ōṁ siddhavidyāyai namaḥ |
ōṁ śivāṅganāyai namaḥ |
ōṁ sumaṅgalāyai namaḥ |
ōṁ ratnagarbhāyai namaḥ |
ōṁ sūryamātrē namaḥ |
ōṁ sudhāśanāyai namaḥ |
ōṁ khaḍgamaṇḍalasampūjyāyai namaḥ |
ōṁ sālagrāmanivāsinyai namaḥ |
ōṁ durjayāyai namaḥ |
ōṁ duṣṭadamanāyai namaḥ |
ōṁ durnirīkṣyāyai namaḥ |
ōṁ duratyayāyai namaḥ |
ōṁ śaṅkhacakragadāhastāyai namaḥ |
ōṁ viṣṇuśaktyai namaḥ |
ōṁ vimōhinyai namaḥ |
ōṁ yōgamātrē namaḥ |
ōṁ yōgagamyāyai namaḥ | 940

ōṁ yōganiṣṭhāyai namaḥ |
ōṁ sudhāsravāyai namaḥ |
ōṁ samādhiniṣṭhaiḥ saṁvēdyāyai namaḥ |
ōṁ sarvabhēdavivarjitāyai namaḥ |
ōṁ sādhāraṇāyai namaḥ |
ōṁ sarōjākṣyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvasākṣiṇyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahōdārāyai namaḥ |
ōṁ mahāmaṅgaladēvatāyai namaḥ |
ōṁ kalau kr̥tāvataraṇāyai namaḥ |
ōṁ kalikalmaṣanāśinyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ nirīśāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ sugūḍhāyai namaḥ |
ōṁ sarvatōbhadrāyai namaḥ |
ōṁ susthitāyai namaḥ | 960

ōṁ sthāṇuvallabhāyai namaḥ |
ōṁ carācarajagadrūpāyai namaḥ |
ōṁ cētanācētanākr̥tyai namaḥ |
ōṁ mahēśvaraprāṇanāḍyai namaḥ |
ōṁ mahābhairavamōhinyai namaḥ |
ōṁ mañjulāyai namaḥ |
ōṁ yauvanōnmattāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahānubhāvāyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ mahāmarakataprabhāyai namaḥ |
ōṁ sarvaśaktyāsanāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ nirābhāsāyai namaḥ |
ōṁ nirindriyāyai namaḥ |
ōṁ samastadēvatāmūrtyai namaḥ |
ōṁ samastasamayārcitāyai namaḥ |
ōṁ suvarcalāyai namaḥ |
ōṁ viyanmūrtyai namaḥ |
ōṁ puṣkalāyai namaḥ | 980

ōṁ nityapuṣpiṇyai namaḥ |
ōṁ nīlōtpaladalaśyāmāyai namaḥ |
ōṁ mahāpralayasākṣiṇyai namaḥ |
ōṁ saṅkalpasiddhāyai namaḥ |
ōṁ saṅgītarasikāyai namaḥ |
ōṁ rasadāyinyai namaḥ |
ōṁ abhinnāyai namaḥ |
ōṁ brahmajananyai namaḥ |
ōṁ kālakramavivarjitāyai namaḥ |
ōṁ ajapāyai namaḥ |
ōṁ jāḍyarahitāyai namaḥ |
ōṁ prasannāyai namaḥ |
ōṁ bhagavatpriyāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ jagatīkandāyai namaḥ |
ōṁ saccidānandakandalyai namaḥ |
ōṁ śrīcakranilayāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ śrīpradāyinī namaḥ | 1000

ithi śrī śyāmalā sahasranāmāvalī ||

Leave a Reply

Your email address will not be published. Required fields are marked *