Skip to content

Shiva Suvarnamala Stuti in English Lyrics

Shiva Suvarnamala StutiPin

Shiva Suvarnamala Stuti is a 50 verse hymn in praise of Lord Shiva composed by Shri Adi Shankaracharya. Get Sri Shiva Suvarnamala Stuti lyrics in English here and chant with devotion for the grace of Lord Shiva.

Shiva Suvarnamala Stuti in English Lyrics 

atha kathamapi madrāsanāṁ tvadguṇalēśairviśōdhayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 1 ||

ākhaṇḍalamadakhaṇḍanapaṇḍita taṇḍupriya caṇḍīśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 2 ||

ibhacarmāmbara śambararipuvapurapaharaṇōjjvalanayana vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 3 ||

īśa girīśa narēśa parēśa mahēśa bilēśayabhūṣaṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 4 ||

umayā divyasumaṅgalavigrahayāliṅgitavāmāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 5 ||

ūrīkuru māmajñamanāthaṁ dūrīkuru mē duritaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 6 ||

r̥ṣivaramānasahaṁsa carācarajananasthitilayakāraṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 7 ||

r̥̄kṣādhīśakirīṭa mahōkṣārūḍha vidhr̥tarudrākṣa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 8 ||

lr̥varṇadvandvamavr̥ntasukusumamivāṅghrau tavārpayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 9 ||

ēkaṁ saditi śrutyā tvamēva sadasītyupāsmahē mr̥ḍa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 10 ||

aikyaṁ nijabhaktēbhyō vitarasi viśvambharō:’tra sākṣī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 11 ||

ōmiti tava nirdēṣṭrī māyāsmākaṁ mr̥ḍōpakartrī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 12 ||

audāsyaṁ sphuṭayati viṣayēṣu digambaratā ca tavaiva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 13 ||

antaḥkaraṇa viśuddiṁ bhaktiṁ ca tvayi satīṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 14 ||

astōpādhisamastavyastai rūpairjaganmayō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 15 ||

karuṇāvaruṇālaya mayi dāsa udāsastavōcitō na hi bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 16 ||

khalasahavāsaṁ vighaṭaya ghaṭaya satāmēva saṅgamaniśaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 17 ||

garalaṁ jagadupakr̥tayē gilitaṁ bhavatā samō:’sti kō:’tra vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 18 ||

ghanasāragauragātra pracurajaṭājūṭabaddhagaṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 19 ||

jñaptiḥ sarvaśarīrēṣvakhaṇḍitā yā vibhāti sā tvaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 20 ||

capalaṁ mama hr̥dayakapiṁ viṣayadrucaraṁ dr̥ḍhaṁ badhāna vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 21 ||

chāyā sthāṇōrapi tava tāpaṁ namatāṁ haratyahō śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 22 ||

jaya kailāśanivāsa pramathagaṇādhīśa bhūsurārcita bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 23 ||

jhaṇutakajhaṅkiṇujhaṇutatkiṇṭataka-śabdairnaṭasi mahānaṭa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 24 ||

jñānaṁ vikṣēpāvr̥tirahitaṁ kuru mē gurustvamēva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 25 ||

ṭaṅkārastava dhanuṣō dalayati hr̥dayaṁ dviṣāmaśaniriva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 26 ||

ṭhākr̥tiriva tava māyā bahirantaḥ śūnyarūpiṇī khalu bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 27 ||

ḍambaramamburuhāmapi dalayatyanaghaṁ tvadaṅghriyugalaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 28 ||

ḍhākkākṣasūtraśūladruhiṇakarōṭīsamullasatkara bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 29 ||

ṇākāragarbhiṇī cēcchubhadā tē śaragatirnr̥ṇāmiha bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 30 ||

tava manvatisañjapataḥ sadyastarati narō hi bhavābdhiṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 31 ||

thūtkārastasya mukhē bhūyāttē nāma nāsti yasya vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 32 ||

dayanīyaśca dayāluḥ kō:’sti madanyastvadanya iha vada bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 33 ||

dharmasthāpanadakṣa tryakṣa gurō dakṣayajñaśikṣaka bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 34 ||

nanu tāḍitō:’si dhanuṣā lubdhadhiyā tvaṁ purā narēṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 35 ||

parimātuṁ tava mūrtiṁ nālamajastatparātparō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 36 ||

phalamiha nr̥tayā januṣastvatpadasēvā sanātanēśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 37 ||

balamārōgyaṁ cāyustvadguṇarucitāṁ ciraṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 38 ||

bhagavanbharga bhayāpaha bhūtapatē bhūtibhūṣitāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 39 ||

mahimā tava na hi māti śrutiṣu himānīdharātmajādhava bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 40 ||

yamaniyamādibhiraṅgairyaminō hr̥dayē bhajanti sa tvaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 41 ||

rajjāvahiriva śuktau rajatamiva tvayi jaganti bhānti vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 42 ||

labdhvā bhavatprasādāncakraṁ vidhuravati lōkamakhilaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 43 ||

vasudhātaddharatacchayarathamaurvīśara parākr̥tāsura bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 44 ||

śarva dēva sarvōttama sarvada durvr̥ttagarvaharaṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 45 ||

ṣaḍripuṣaḍūrmiṣaḍvikārahara sanmukha ṣaṇmukhajanaka vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 46 ||

satyaṁ jñānamanantaṁ brahmētyētallakṣaṇalakṣita bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 47 ||

hāhāhūhūmukhasuragāyakagītāpadānapadya vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 48 ||

lādirna hi prayōgastadantamiha maṅgalaṁ sadāstu vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 49 ||

kṣaṇamiva divasānnēṣyati tvatpadasēvākṣaṇōtsukaḥ śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 50 ||

Ithi Shri Shankaracharya Krita Suvarnamala Stuti ||

Leave a Reply

Your email address will not be published. Required fields are marked *