Skip to content

Shiva Shankara Stotram in English

Siva Sankara Stotram or Shiva Shankara Stotram or Shiv Shankar StotraPin

Shiva Shankara Stotram is a devotional prayer for addressing Lord Shiva. Get Sri Shiva Shankara Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Shiva Shankara Stotram in English 

atibhīṣaṇakaṭubhāṣaṇayamakiṅkirapaṭalī-
-kr̥tatāḍanaparipīḍanamaraṇāgamasamayē |
umayā saha mama cētasi yamaśāsana nivasan
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 1 ||

asadindriyaviṣayōdayasukhasātkr̥tasukr̥tēḥ
paradūṣaṇaparimōkṣaṇa kr̥tapātakavikr̥tēḥ |
śamanānanabhavakānananiratērbhava śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 2 ||

viṣayābhidhabaḍiśāyudhapiśitāyitasukhatō
makarāyitagatisaṁsr̥tikr̥tasāhasavipadam |
paramālaya paripālaya paritāpitamaniśaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 3 ||

dayitā mama duhitā mama jananī mama janakō
mama kalpitamatisantatimarubhūmiṣu niratam |
girijāsakha janitāsukhavasatiṁ kuru sukhinaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 4 ||

janināśana mr̥timōcana śivapūjananiratēḥ
abhitō:’dr̥śamidamīdr̥śamahamāvaha iti hā |
gajakacchapajanitaśrama vimalīkuru sumatiṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 5 ||

tvayi tiṣṭhati sakalasthitikaruṇātmani hr̥dayē
vasumārgaṇakr̥paṇēkṣaṇamanasā śivavimukham |
akr̥tāhnikamasupōṣakamavatādgirisutayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 6 ||

pitarāviti sukhadāviti śiśunā kr̥tahr̥dayau
śivayā hr̥tabhayakē hr̥di janitaṁ tava sukr̥tam |
iti mē śiva hr̥dayaṁ bhava bhavatāttava dayayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 7 ||

śaraṇāgatabharaṇāśrita karuṇāmr̥tajaladhē
śaraṇaṁ tava caraṇau śiva mama saṁsr̥tivasatēḥ |
paricinmaya jagadāmayabhiṣajē natiravatāt
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 8 ||

vividhādhibhiratibhītibhirakr̥tādhikasukr̥taṁ
śatakōṭiṣu narakādiṣu hatapātakavivaśam |
mr̥ḍa māmava sukr̥tībhava śivayā saha kr̥payā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 9 ||

kalināśana garalāśana kamalāsanavinuta
kamalāpatinayanārcita karuṇākr̥ticaraṇa |
karuṇākara munisēvita bhavasāgaraharaṇa
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 10 ||

vijitēndriyavibudhārcita vimalāmbujacaraṇa
bhavanāśana bhayanāśana bhajitāṅgitahr̥daya |
phaṇibhūṣaṇa munivēṣaṇa madanāntaka śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 11 ||

tripurāntaka tridaśēśvara triguṇātmaka śambhō
vr̥ṣavāhana viṣadūṣaṇa patitōddhara śaraṇam |
kanakāsana kanakāmbara kalināśana śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 12 ||

iti śrī śhiva śhaṅkara stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *