Skip to content

Shiva Hrudayam in English

Shiva Hrudayam stotram or Shiv Hriday stotraPin

Shiva Hrudayam is a power stotram of Lord Shiva. Get Sri Shiva Hrudayam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Shiva Hrudayam in English 

asya śrī śivahr̥dayastōtra mahāmantrasya vāmadēva r̥ṣiḥ paṅktyaiśchandhaḥ śrīsāmbasadāśiva dēvatāḥ ōṁ bījaṁ namaḥ śaktiḥ śivāyēti kīlakaṁ mama caturvarga phalāptayē śrīsāmbasadāśiva hr̥daya mantra japē viniyōgaḥ |

r̥ṣyādinyāsaḥ |

vāmadēva r̥ṣibhyō namaḥ śirasi | paṅktyaiśchandasē namaḥ mukhē | śrīsāmbasadāśivāya dēvatāyai namaḥ hr̥di | ōṁ bījāya namaḥ guhyē | namaḥ śaktayē namaḥ pādayōḥ | śivāyēti kīlakāya namaḥ nābhau | viniyōgāya namaḥ idi karasampuṭē |

karanyāsaḥ |

ōṁ sadāśivāya aṅguṣṭhābhyāṁ namaḥ |
naṁ gaṅgādharāya tarjanībhyāṁ namaḥ |
maṁ mr̥tyuñjayāya madhyamābhyāṁ namaḥ |
śiṁ śūlapāṇayē anāmikābhyāṁ namaḥ |
vāṁ pinākapāṇayē kaniṣṭhikābhyāṁ namaḥ |
yaṁ umāpatayē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |

ōṁ sadāśivāya hr̥dayāya namaḥ |
naṁ gaṅgādharāya śirasē svāhā |
maṁ mr̥tyuñjayāya śikhāyai vaṣaṭ |
śiṁ śūlapāṇayē kavacāya hum |
vāṁ pinākapāṇayē nētratrayāya vauṣaṭ |
yaṁ umāpatayē astrāya phaṭ |
bhūrbhuvassuvarōmitidigbhandhaḥ |

dhyānam |

vāmāṅkanyasta vāmētarakarakamalāyāstathā vāmahasta
nyastā raktōtpalāyāḥ stanaparivilasadvāmahasta priyāyāḥ |
sarvākalpābhirāmō dhr̥ta paraśuḥ mr̥gābhīṣṭadaḥ kāñcanābhaḥ
dhyēyaḥ padmāsanasthaḥ smara lalitavapuḥ sampadē pārvatīśaḥ ||

śiva hr̥daya stōtram |

ōṁ praṇavō mē śiraḥ pātu māyābījaṁ śikhāṁ mama |
prāsādō hr̥dayaṁ pātu namō nābhiṁ sadā:’vatu || 1 ||

liṅgaṁ mē śivaḥ pāyādaṣṭārṇaṁ sarvasandhiṣu |
dhr̥vaḥ pādayugaṁ pātu kaṭiṁ māyā sadā:’vatu || 2 ||

namaḥ śivāya kaṇṭhaṁ mē śirō māyā sadā:’vatu |
śaktyaṣṭārṇaḥ sadā pāyādāpādatalamastakam || 3 ||

sarvadikṣu ca varṇavyāhr̥t pañcārṇaḥ pāpanāśanaḥ |
vāgbījapūrvaḥ pañcārṇō vācāṁ siddhiṁ prayacchatu || 4 ||

lakṣmīṁ diśatu lakṣyārthaḥ kāmādya kāmamicchatu |
parāpūrvastu pañcārṇaḥ paralōkaṁ prayacchatu || 5 ||

mōkṣaṁ diśatu tārādyaḥ kēvalaṁ sarvadā:’vatu |
tryakṣarī sahitaḥ śambhuḥ tridivaṁ samprayacchatu || 6 ||

saubhāgya vidyā sahitaḥ saubhāgyaṁ mē prayacchatu |
ṣōḍaśīsampuṭataḥ śambhuḥ sarvadā māṁ prarakṣatu || 7 ||

ēvaṁ dvādaśa bhēdāni vidyāyāḥ sarvadā:’vatu |
sarvamantrasvarūpaśca śivaḥ pāyānnirantaram || 8 ||

yantrarūpaḥ śivaḥ pātu sarvakālaṁ mahēśvaraḥ |
śivasyapīṭhaṁ māṁ pātu gurupīṭhasya dakṣiṇē || 9 ||

vāmē gaṇapatiḥ pātu śrīdurgā puratō:’vatu |
kṣētrapālaḥ paścimē tu sadā pātu sarasvatī || 10 ||

ādhāraśaktiḥ kālāgnirudrō māṇḍūka sañjñitaḥ |
ādikūrmō varāhaśca anantaḥ pr̥thivī tathā || 11 ||

ētānmāṁ pātu pīṭhādhaḥ sthitāḥ sarvatra dēvatāḥ |
mahārṇavē jalamayē māṁ pāyādamr̥tārṇavaḥ || 12 ||

ratnadvīpē ca māṁ pātu saptadvīpēśvaraḥ tathā |
tathā hēmagiriḥ pātu girikānana bhūmiṣu || 13 ||

māṁ pātu nandanōdyānaṁ vāpikōdyāna bhūmiṣu |
kalpavr̥kṣaḥ sadā pātu mama kalpasahētuṣu || 14 ||

bhūmau māṁ pātu sarvatra sarvadā maṇibhūtalam |
gr̥haṁ mē pātu dēvasya ratnanirmitamaṇḍapam || 15 ||

āsanē śayanē caiva ratnasiṁhāsanaṁ tathā |
dharmaṁ jñānaṁ ca vairāgyamaiśvaryaṁ cā:’nugacchatu || 16 ||

athā:’jñānamavairāgyamanaiśvaryaṁ ca naśyatu |
sattvarajastamaścaiva guṇān rakṣantu sarvadā || 17 ||

mūlaṁ vidyā tathā kandō nālaṁ padmaṁ ca rakṣatu |
patrāṇi māṁ sadā pātu kēsarāḥ karṇikā:’vatu || 18 ||

maṇḍalēṣu ca māṁ pātu sōmasūryāgnimaṇḍalam |
ātmā:’tmānaṁ sadā pātu antarātmāntarātmakam || 19 ||

pātu māṁ paramātmā:’pi jñānātmā parirakṣatu |
vāmā jyēṣṭhā tathā śrēṣṭhā raudrī kālī tathaiva ca || 20 ||

kalapūrvā vikaraṇī balapūrvā tathaiva ca |
balapramathanī cāpi sarvabhūtadamanyatha || 21 ||

manōnmanī ca navamī ētā māṁ pātu dēvatāḥ |
yōgapīṭhaḥ sadā pātu śivasya paramasya mē || 22 ||

śrīśivō mastakaṁ pātu brahmarandhramumā:’vatu |
hr̥dayaṁ hr̥dayaṁ pātu śiraḥ pātu śirō mama || 23 ||

śikhāṁ śikhā sadā pātu kavacaṁ kavacō:’vatu |
nētratrayaṁ pātu hastau astraṁ ca rakṣatu || 24 ||

lalāṭaṁ pātu hr̥llēkhā gaganaṁ nāsikā:’vatu |
rākā gaṇḍayugaṁ pātu ōṣṭhau pātu karālikaḥ || 25 ||

jihvāṁ pātu mahēṣvāsō gāyatrī mukhamaṇḍalam |
tālumūlaṁ tu sāvitrī jihvāmūlaṁ sarasvatī || 26 ||

vr̥ṣadhvajaḥ pātu kaṇṭhaṁ kṣētrapālō bhujau mama |
caṇḍīśvaraḥ pātu vakṣō durgā kukṣiṁ sadā:’vatu || 27 ||

skandō nābhiṁ sadā pātu nandī pātu kaṭidvayam |
pārśvau vighnēśvaraḥ pātu pātu sēnāpatirvalim || 28 ||

brāhmīliṅgaṁ sadā pāyādasitāṅgādibhairavāḥ |
rurubhairava yuktā ca gudaṁ pāyānmahēśvaraḥ || 29 ||

caṇḍayuktā ca kaumārī cōruyugmaṁ ca rakṣatu |
vaiṣṇavī krōdhasamyuktā jānuyugmaṁ sadā:’vatu || 30 ||

unmattayuktā vārāhī jaṅghāyugmaṁ prarakṣatu |
kapālayuktā māhēndrī gulphau mē parirakṣatu || 31 ||

cāmuṇḍā bhīṣaṇayutā pādapr̥ṣṭhē sadā:’vatu |
saṁhārēṇayutā lakṣmī rakṣēt pādatalē ubhē || 32 ||

pr̥thagaṣṭau mātarastu nakhān rakṣantu sarvadā |
rakṣantu rōmakūpāṇi asitāṅgādibhairavāḥ || 33 ||

vajrahastaśca māṁ pāyādindraḥ pūrvē ca sarvadā |
āgnēyyāṁ diśi māṁ pātu śakti hastō:’nalō mahān || 34 ||

daṇḍahastō yamaḥ pātu dakṣiṇādiśi sarvadā |
nirr̥tiḥ khaḍgahastaśca nairr̥tyāṁ diśi rakṣatu || 35 ||

pratīcyāṁ varuṇaḥ pātu pāśahastaśca māṁ sadā |
vāyavyāṁ diśi māṁ pātu dhvajahastaḥ sadāgatiḥ || 36 ||

udīcyāṁ tu kubērastu gadāhastaḥ pratāpavān |
śūlapāṇiḥ śivaḥ pāyādīśānyāṁ diśi māṁ sadā || 37 ||

kamaṇḍaludharō brahmā ūrdhvaṁ māṁ parirakṣatu |
adhastādviṣṇuravyaktaścakrapāṇiḥ sadā:’vatu || 38 ||

ōṁ hrauṁ īśānō mē śiraḥ pāyāt |
ōṁ hraiṁ mukhaṁ tatpuruṣō:’vatu || 39 ||

ōṁ hrūṁ aghōrō hr̥dayaṁ pātu |
ōṁ hrīṁ vāmadēvastu guhyakam || 40 ||

ōṁ hrāṁ sadyōjātastu mē pādau |
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ pātu mē śikhām || 41 ||

phalaśruti |

anuktamapi yat sthānaṁ tatsarvaṁ śaṅkarō:’vatu |
iti mē kathitaṁ nandin śivasya hr̥dayaṁ param || 42 ||

mantrayantrastha dēvānāṁ rakṣaṇātmakamadbhutam |
sahasrāvartanātsiddhiṁ prāpnuyānmantravittamaḥ || 43 ||

śivasya hr̥dayēnaiva nityaṁ saptābhimantritam |
tōyaṁ pītvēpsitāṁ siddhiṁ maṇḍalāllabhatē naraḥ || 44 ||

vandhyā putravatī bhūyāt rōgī rōgāt vimucyatē |
candra sūryagrahē nadyāṁ nābhimātrōdakē sthitaḥ || 45 ||

mōkṣāntaṁ prajēpēdbhaktyā sarvasiddhīśvarō bhavēt |
rudrasaṅkhyā japādrōgī nīrōgī jāyatē kṣaṇāt || 46 ||

upōṣitaḥ pradōṣē ca śrāvaṇyāṁ sōmavāsarē |
śivaṁ sampūjya yatnēna hr̥dayaṁ tatparō japēt || 47 ||

kr̥trimēṣu ca rōgēṣu vātapittajvarēṣu ca |
trisaptamantritaṁ tōyaṁ pītvā:’rōgyamavāpnuyāt || 48 ||

nityamaṣṭōttaraśataṁ śivasya hr̥dayaṁ japēt |
maṇḍalāllabhatē nandin siddhidaṁ nātra saṁśayaḥ || 49 ||

kiṁ bahūktēna nandīśa śivasya hr̥dayasya ca |
japitvātu mahēśasya vāhanatvamavāpsyasi || 50 ||

iti śrīliṅgapurāṇē uttarabhāgē vāmadēvanandīśvarasaṁvādē śiva hr̥daya stōtra nirūpaṇaṁ nāma aṣṭaṣaṣṭitamōdhyāyaḥ samāptaḥ |

Leave a Reply

Your email address will not be published. Required fields are marked *