Skip to content

Shiv Mahimna Stotra in English Lyrics

Shiv Mahimna Stotra or Shiva Mahimna Stotram or शिव महिम्न स्तोत्रPin

Shiv Mahimna Stotra is a powerful hymn describing the greatness of Lord Shiva, who is the destroyer of the Worlds. This Stotram was composed by a Gandharva named Pushpadanta. When Puspadanta unknowingly steps on bilva leaves (considered as sacred offerings to Lord Shiva) in the garden of King Chitraratha, an infuriated Lord Shiva punishes Pushapadanta by taking off his divine powers. Seeking forgiveness, Pushpadanta composed the Shiv Mahimna stotra in which he elaborates on Lord Shiva’s greatness. Consequently, a pleased Lord Shiva returns his divine powers. It is said that anyone who recites Shiva Mahimna Stotram with devotion will be blessed with fame, wealth, long life, and good children in this life, and will attain Kailas after death. Get Shiv Mahimna Stotra in English lyrics Pdf here and chant it with devotion for the grace of Lord Shiva.

Shiv Mahimna Stotra in English Lyrics

mahimnaḥ pāraṁ tē paramaviduṣō yadyasadr̥śī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā:’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gr̥ṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ panthānaṁ tava ca mahimā vāṅmanasayōḥ
atadvyāvr̥ttyā yaṁ cakitamabhidhattē śrutirapi |
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvācīnē patati na manaḥ kasya na vacaḥ || 2 ||

madhusphītā vācaḥ paramamamr̥taṁ nirmitavataḥ
tava brahman kiṁ vāgapi suragurōrvismayapadam |
mama tvētāṁ vāṇīṁ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē:’smin puramathana buddhirvyavasitā || 3 ||

tavaiśvaryaṁ yattajjagadudayarakṣāpralayakr̥t
trayīvastu vyastaṁ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrōśīṁ vidadhata ihaikē jaḍadhiyaḥ || 4 ||

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhārō dhātā sr̥jati kimupādāna iti ca |
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō:’yaṁ kāṁścit mukharayati mōhāya jagataḥ || 5 ||

ajanmānō lōkāḥ kimavayavavantō:’pi jagatāṁ
adhiṣṭhātāraṁ kiṁ bhavavidhiranādr̥tya bhavati |
anīśō vā kuryād bhuvanajananē kaḥ parikarō
yatō mandāstvāṁ pratyamaravara saṁśērata imē || 6 ||

trayī sāṅkhyaṁ yōgaḥ paśupatimataṁ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādr̥jukuṭila nānāpathajuṣāṁ
nr̥ṇāmēkō gamyastvamasi payasāmarṇava iva || 7 ||

mahōkṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cētīyattava varada tantrōpakaraṇam |
surāstāṁ tāmr̥ddhiṁ dadhati tu bhavadbhūpraṇihitāṁ
na hi svātmārāmaṁ viṣayamr̥gatr̥ṣṇā bhramayati || 8 ||

dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ
parō dhrauvyā:’dhrauvyē jagati gadati vyastaviṣayē |
samastē:’pyētasmin puramathana tairvismita iva
stuvan jihrēmi tvāṁ na khalu nanu dhr̥ṣṭā mukharatā || 9 ||

tavaiśvaryaṁ yatnād yadupari viriñcirhariradhaḥ
paricchētuṁ yātāvanilamanalaskandhavapuṣaḥ |
tatō bhaktiśraddhā-bharaguru-gr̥ṇadbhyāṁ giriśa yat
svayaṁ tasthē tābhyāṁ tava kimanuvr̥ttirna phalati || 10 ||

ayatnādāsādya tribhuvanamavairavyatikaraṁ
daśāsyō yadbāhūnabhr̥ta-raṇakaṇḍū-paravaśān |
śiraḥpadmaśrēṇī-racitacaraṇāmbhōruha-balēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam || 11 ||

amuṣya tvatsēvā-samadhigatasāraṁ bhujavanaṁ
balāt kailāsē:’pi tvadadhivasatau vikramayataḥ |
alabhyāpātālē:’pyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacitō muhyati khalaḥ || 12 ||

yadr̥ddhiṁ sutrāmṇō varada paramōccairapi satīṁ
adhaścakrē bāṇaḥ parijanavidhēyatribhuvanaḥ |
na taccitraṁ tasmin varivasitari tvaccaraṇayōḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||

akāṇḍa-brahmāṇḍa-kṣayacakita-dēvāsurakr̥pā
vidhēyasyā:’:’sīd yastrinayana viṣaṁ saṁhr̥tavataḥ |
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō:’pi ślāghyō bhuvana-bhaya- bhaṅga- vyasaninaḥ || 14 ||

asiddhārthā naiva kvacidapi sadēvāsuranarē
nivartantē nityaṁ jagati jayinō yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||

mahī pādāghātād vrajati sahasā saṁśayapadaṁ
padaṁ viṣṇōrbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam |
muhurdyaurdausthyaṁ yātyanibhr̥ta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā || 16 ||

viyadvyāpī tārā-gaṇa-guṇita-phēnōdgama-ruciḥ
pravāhō vārāṁ yaḥ pr̥ṣatalaghudr̥ṣṭaḥ śirasi tē |
jagaddvīpākāraṁ jaladhivalayaṁ tēna kr̥tamiti
anēnaivōnnēyaṁ dhr̥tamahima divyaṁ tava vapuḥ || 17 ||

rathaḥ kṣōṇī yantā śatadhr̥tiragēndrō dhanurathō
rathāṅgē candrārkau ratha-caraṇa-pāṇiḥ śara iti |
didhakṣōstē kō:’yaṁ tripuratr̥ṇamāḍambara vidhiḥ
vidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ || 18 ||

haristē sāhasraṁ kamala balimādhāya padayōḥ
yadēkōnē tasmin nijamudaharannētrakamalam |
gatō bhaktyudrēkaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām || 19 ||

kratau suptē jāgrat tvamasi phalayōgē kratumatāṁ
kva karma pradhvastaṁ phalati puruṣārādhanamr̥tē |
atastvāṁ samprēkṣya kratuṣu phaladāna-pratibhuvaṁ
śrutau śraddhāṁ badhvā dr̥ḍhaparikaraḥ karmasu janaḥ || 20 ||

kriyādakṣō dakṣaḥ kratupatiradhīśastanubhr̥tāṁ
r̥ṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ sura-gaṇāḥ |
kratubhraṁśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṁ kartuṁ śraddhā vidhuramabhicārāya hi makhāḥ || 21 ||

prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ
gataṁ rōhid bhūtāṁ riramayiṣumr̥ṣyasya vapuṣā |
dhanuṣpāṇēryātaṁ divamapi sapatrākr̥tamamuṁ
trasantaṁ tē:’dyāpi tyajati na mr̥gavyādharabhasaḥ || 22 ||

svalāvaṇyāśaṁsā dhr̥tadhanuṣamahnāya tr̥ṇavat
puraḥ pluṣṭaṁ dr̥ṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṁ dēvī yamanirata-dēhārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||

śmaśānēṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālēpaḥ sragapi nr̥karōṭī-parikaraḥ |
amaṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ
tathāpi smart-īṇāṁ varada paramaṁ maṅgalamasi || 24 ||

manaḥ pratyak cittē savidhamavidhāyātta-marutaḥ
prahr̥ṣyadrōmāṇaḥ pramada-salilōtsaṅgati-dr̥śaḥ |
yadālōkyāhlādaṁ hrada iva nimajyāmr̥tamayē
dadhatyantastattvaṁ kimapi yaminastat kila bhavān || 25 ||

tvamarkastvaṁ sōmastvamasi pavanastvaṁ hutavahaḥ
tvamāpastvaṁ vyōma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmēvaṁ tvayi pariṇatā bibhrati giraṁ
na vidmastattattvaṁ vayamiha tu yat tvaṁ na bhavasi || 26 ||

trayīṁ tisrō vr̥ttīstribhuvanamathō trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikr̥ti |
turīyaṁ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samasta-vyastaṁ tvāṁ śaraṇada gr̥ṇātyōmiti padam || 27 ||

bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahān
tathā bhīmēśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyēkaṁ pravicarati dēva śrutirapi
priyāyāsmaidhāmnē praṇihita-namasyō:’smi bhavatē || 28 ||

namō nēdiṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namō varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai tē tadidamatisarvāya ca namaḥ || 29 ||

bahula-rajasē viśvōtpattau bhavāya namō namaḥ
prabala-tamasē tat saṁhārē harāya namō namaḥ |
jana-sukhakr̥tē sattvōdriktau mr̥ḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ || 30 ||

kr̥śa-pariṇati-cētaḥ klēśavaśyaṁ kva cēdaṁ
kva ca tava guṇa-sīmōllaṅghinī śaśvadr̥ddhiḥ |
iti cakitamamandīkr̥tya māṁ bhaktirādhād
varada caraṇayōstē vākya-puṣpōpahāram || 31 ||

asita-giri-samaṁ syāt kajjalaṁ sindhu-pātrē
sura-taruvara-śākhā lēkhanī patramurvī |
likhati yadi gr̥hītvā śāradā sarvakālaṁ
tadapi tava guṇānāmīśa pāraṁ na yāti || 32 ||

asura-sura-munīndrairarcitasyēndu-maulēḥ
grathita-guṇamahimnō nirguṇasyēśvarasya |
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvr̥ttaiḥ stōtramētaccakāra || 33 ||

aharaharanavadyaṁ dhūrjaṭēḥ stōtramētat
paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ |
sa bhavati śivalōkē rudratulyastathā:’tra
pracuratara-dhanāyuḥ putravān kīrtimāṁśca || 34 ||

mahēśānnāparō dēvō mahimnō nāparā stutiḥ |
aghōrānnāparō mantrō nāsti tattvaṁ gurōḥ param || 35 ||

dīkṣā dānaṁ tapastīrthaṁ jñānaṁ yāgādikāḥ kriyāḥ |
mahimnastava pāṭhasya kalāṁ nārhanti ṣōḍaśīm || 36 ||

kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulērdēvadēvasya dāsaḥ |
sa khalu nija-mahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīd divya-divyaṁ mahimnaḥ || 37 ||

suragurumabhipūjya svarga-mōkṣaika-hētuṁ
paṭhati yadi manuṣyaḥ prāñjalirnānya-cētāḥ |
vrajati śiva-samīpaṁ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṁ puṣpadantapraṇītam || 38 ||

āsamāptamidaṁ stōtraṁ puṇyaṁ gandharva-bhāṣitam |
anaupamyaṁ manōhāri sarvamīśvaravarṇanam || 39 ||

ityēṣā vāṁmayī pūjā śrīmacchaṅkara-pādayōḥ |
arpitā tēna dēvēśaḥ prīyatāṁ mē sadāśivaḥ || 40 ||

tava tattvaṁ na jānāmi kīdr̥śō:’si mahēśvara |
yādr̥śō:’si mahādēva tādr̥śāya namō namaḥ || 41 ||

ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
sarvapāpa-vinirmuktaḥ śiva lōkē mahīyatē || 42 ||

śrī puṣpadanta-mukha-paṅkaja-nirgatēna
stōtrēṇa kilbiṣa-harēṇa hara-priyēṇa |
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ || 43 ||

Ithi Gandharvaraja Pushpadanta kritam śrī śiva mahimna stōtram Sampoornam ||

1 thought on “Shiv Mahimna Stotra in English Lyrics”

Leave a Reply

Your email address will not be published. Required fields are marked *