Skip to content

Sankata Nashana Ganesha Stotram in English

sankata nashana ganesha stotram or Sankashta Ganapthi Stotram or Sankat Nashan Ganesh StotraPin

Sankata Nashana Ganesha Stotram is a prayer to Lord Ganesha. It is also popularly known as Sankashta Nashana Ganesha Stotram. Chanting this stotram eliminates all sorts of problems and destroys all sorrows of the devotee. “Sankata” means Problem, and “Nashana” means elimination or destruction or removal. This stotram is from Narada Purana, where Lord Narada explains that worshipping Lord Ganesha with Sankata Nasana Ganapathi Stotram with utmost removes all problems and fears in life instantly. Get Sankata Nashana Ganesha Stotram in English lyrics here and chant it with devotion to remove all your problems and fears in life.

Sankata Nashana Ganesha Stotram in English 

nārada uvāca |

praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityaṁ āyuṣkāmārthasiddhayē || 1 ||

prathamaṁ vakratuṇḍaṁ ca ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||

lambōdaraṁ pañcamaṁ ca ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājaṁ ca dhūmravarṇaṁ tathāṣṭakam || 3 ||

navamaṁ bālacandraṁ ca daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||

dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya sarvasiddhikaraṁ param || 5 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||

japēdgaṇapatistōtram ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca labhatē nātra saṁśayaḥ || 7 ||

aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||

iti śrī nārada purāṇē śrī saṅkaṭa nāśana gaṇēśa stōtram sampoornam |

Leave a Reply

Your email address will not be published. Required fields are marked *