Skip to content

Sai Sakara Ashtottara Shatanamavali in English

sai sakara ashtottara shatanamavaliPin

Sai Sakara Ashtottara Shatanamavali is the 108 Names of Shiridi Sai Baba that start with “Sa”. Get Sri Sai Sakara Ashtottara Shatanamavali in English Pdf Lyrics here and chant the 108 Names of Sai baba.

Sai Sakara Ashtottara Shatanamavali in English 

ōṁ śrī sāyi sadguruvē namaḥ
ōṁ śrī sāyi sākōrivāsinē namaḥ
ōṁ śrī sāyi sādhananiṣṭhāya namaḥ
ōṁ śrī sāyi sanmārgadarśinē namaḥ
ōṁ śrī sāyi sakaladēvatā svarūpāẏa namaḥ
ōṁ śrī sāyi suvarṇāya namaḥ
ōṁ śrī sāyi sammōhanāya namaḥ
ōṁ śrī sāyi samāśrita nimbavr̥kṣāya namaḥ
ōṁ śrī sāyi samuddhārtrē namaḥ || 9 ||

ōṁ śrī sāyi satpuruṣāya namaḥ
ōṁ śrī sāyi satparāyaṇāya namaḥ
ōṁ śrī sāyi saṁsthānādhīśāya namaḥ
ōṁ śrī sāyi sākṣāt dakṣiṇāmūrtayē namaḥ
ōṁ śrī sāyi sākārōpāsanā priyāya namaḥ
ōṁ śrī sāyi svātmārāmāya namaḥ
ōṁ śrī sāyi svātmānandāya namaḥ
ōṁ śrī sāyi sanātanāya namaḥ
ōṁ śrī sāyi sūkṣmāya namaḥ || 18 ||

ōṁ śrī sāyi sakaladōṣaharāya namaḥ
ōṁ śrī sāyi suguṇāya namaḥ
ōṁ śrī sāyi sulōcanāya namaḥ
ōṁ śrī sāyi sanātana dharmasaṁsthāpanāya namaḥ
ōṁ śrī sāyi sādhusēvitāya namaḥ
ōṁ śrī sāyi sādhupuṅgavāya namaḥ
ōṁ śrī sāyi satsantāna varapradāya namaḥ
ōṁ śrī sāyi satsaṅkalpāya namaḥ
ōṁ śrī sāyi satkarma niratāya namaḥ || 27 ||

ōṁ śrī sāyi surasēvitāya namaḥ
ōṁ śrī sāyi subrahmaṇyāya namaḥ
ōṁ śrī sāyi sūryacandrāgnirūpāya namaḥ
ōṁ śrī sāyi svayaṁmahālakṣmī rūpadarśitē namaḥ
ōṁ śrī sāyi sahasrāditya saṅkāśāya namaḥ
ōṁ śrī sāyi sāmbasadāśivāya namaḥ
ōṁ śrī sāyi sadārdra cintāyanamaḥ
ōṁ śrī sāyi samādhi samādhānapradāya namaḥ
ōṁ śrī sāyi saśarīradarśinē namaḥ || 36 ||

ōṁ śrī sāyi sadāśrayāya namaḥ
ōṁ śrī sāyi sadānandarūpāya namaḥ
ōṁ śrī sāyi sadātmanē namaḥ
ōṁ śrī sāyi sadā rāmanāmajapāsaktāya namaḥ
ōṁ śrī sāyi sadāśāntāya namaḥ
ōṁ śrī sāyi sadā hanumadrūpadarśanāya namaḥ
ōṁ śrī sāyi sadā mānasika nāmasmaraṇa tatparāya namaḥ
ōṁ śrī sāyi sadā viṣṇu sahasranāma śravaṇasantuṣṭāya namaḥ
ōṁ śrī sāyi samārādhana tatparāẏa namaḥ || 45 ||

ōṁ śrī sāyi samarasa bhāva pravartakāya namaḥ
ōṁ śrī sāyi samayācāra tatparāya namaḥ
ōṁ śrī sāyi samadarśitāya namaḥ
ōṁ śrī sāyi sarvapūjyāya namaḥ
ōṁ śrī sāyi sarvalōka śaraṇẏāya namaḥ
ōṁ śrī sāyi sarvalōka mahēśvarāya namaḥ
ōṁ śrī sāyi sarvāntaryāminē namaḥ
ōṁ śrī sāyi sarvaśaktimūrtayē namaḥ
ōṁ śrī sāyi sakala ātmarūpāya namaḥ || 54 ||

ōṁ śrī sāyi sarvarūpiṇē namaḥ
ōṁ śrī sāyi sarvādhārāya namaḥ
ōṁ śrī sāyi sarvavēdāya namaḥ
ōṁ śrī sāyi sarvasiddhikarāya namaḥ
ōṁ śrī sāyi sarvakarmavivarjitāya namaḥ
ōṁ śrī sāyi sarva kāmyārthadātrē namaḥ
ōṁ śrī sāyi sarvamaṅgalakarāya namaḥ
ōṁ śrī sāyi sarvamantraphalapradāẏa namaḥ
ōṁ śrī sāyi sarvalōkaśaraṇẏāya namaḥ || 63 ||

ōṁ śrī sāyi sarvarakṣāsvarūpāya namaḥ
ōṁ śrī sāyi sarva ajñānaharāẏa namaḥ
ōṁ śrī sāyi sakala jīvasvarūpāya namaḥ
ōṁ śrī sāyi sarvabhūtātmanē namaḥ
ōṁ śrī sāyi sarvagrahadōṣaharāya namaḥ
ōṁ śrī sāyi sarvavastu svarūpāya namaḥ
ōṁ śrī sāyi sarvavidyā viśāradāya namaḥ
ōṁ śrī sāyi sarvamātr̥ svarūpāya namaḥ
ōṁ śrī sāyi sakala yōgisvarūpāya namaḥ || 72 ||

ōṁ śrī sāyi sarvasākṣībhūtāya namaḥ
ōṁ śrī sāyi sarvaśrēyaskarāya namaḥ
ōṁ śrī sāyi sarva r̥ṇa vimuktāya namaḥ
ōṁ śrī sāyi sarvatō bhadravāsinē namaḥ
ōṁ śrī sāyi sarvadā mr̥tyuñjayāya namaḥ
ōṁ śrī sāyi sakala dharmaprabōdhakāya namaḥ
ōṁ śrī sāyi sakalāśrayāẏa namaḥ
ōṁ śrī sāyi sakaladēvatā svarūpāya namaḥ
ōṁ śrī sāyi sakala pāpaharāya namaḥ || 81 ||

ōṁ śrī sāyi sakala sādhu svarūpāya namaḥ
ōṁ śrī sāyi sakala mānava hr̥dayāntarvāsinē namaḥ
ōṁ śrī sāyi sakala vyādhi nivāraṇāya namaḥ
ōṁ śrī sāyi sarvadā vibhūdhi pradātrē namaḥ
ōṁ śrī sāyi sahasra śīrṣa mūrtayē namaḥ
ōṁ śrī sāyi sahasra bāhavē namaḥ
ōṁ śrī sāyi samasta jagadādhārāya namaḥ
ōṁ śrī sāyi samasta kalyāṇa kartrē namaḥ
ōṁ śrī sāyi sanmārga sthāpana vratāya namaḥ || 90 ||

ōṁ śrī sāyi sanyāsa yōga yuktātmanē namaḥ
ōṁ śrī sāyi samasta bhakta sukhadāya namaḥ
ōṁ śrī sāyi saṁsāra sarvaduḥkha kṣayakarāya namaḥ
ōṁ śrī sāyi saṁsāra bhayanāśanāya namaḥ
ōṁ śrī sāyi sapta vyasana dūrāya namaḥ
ōṁ śrī sāyi satya parākramāya namaḥ
ōṁ śrī sāyi satyavācē namaḥ
ōṁ śrī sāyi satyapradāya namaḥ
ōṁ śrī sāyi satsaṅkalpāya namaḥ || 99 ||

ōṁ śrī sāyi satyadharma parāyaṇāya namaḥ
ōṁ śrī sāyi satyanārāyaṇāya namaḥ
ōṁ śrī sāyi satya tattva prabōdhakāya namaḥ
ōṁ śrī sāyi satya dr̥ṣṭē namaḥ
ōṁ śrī sāyi satyānanda svarūpiṇē namaḥ
ōṁ śrī sāyi satyānvēṣaṇa tatparāya namaḥ
ōṁ śrī sāyi satyavratāya namaḥ
ōṁ śrī sāyi svāmi ayyappa rūpadarśitē namaḥ
ōṁ śrī sāyi sarvābharaṇālaṅkr̥tāya namaḥ || 108 ||

Ithi śrī sāyi sakāra aṣṭōttara śatanāmāvali Sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *